अधिकरणसमथा
इमे खो पनायस्मन्तो सत्त अधिकरणसमथा
धम्मा उद्देसं आगच्छन्ति.
उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो. सतिविनयो दातब्बो. अमूळ्हविनयो दातब्बो. पटिञ्ञाय कारेतब्बं. येभुय्यसिका. तस्सपापियसिका.तिणवत्थारकोति.उद्दिट्ठा खो आयस्मन्तो सत्त अधिकरणसमथा धम्मा. तत्थायस्मन्ते, पुच्छामि कच्चित्थपरिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थपरिसुद्धा, परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामीति.
अधिकरणसमथा निट्ठिता.
उद्दिट्ठं खो आयस्मन्तो निदानं, उद्दिट्ठा चत्तारो पाराजिका धम्मा, उद्दिट्ठा तेरस सङ्घादिसेसा धम्मा, उद्दिट्ठा द्वे अनियता धम्मा, उद्दिट्ठा तिंस निस्सग्गिया पाचित्तिया धम्मा, उद्दिट्ठा द्वेनवुति पाचित्तिया धम्मा, उद्दिट्ठा चत्तारो पाटिदेसनीया धम्मा, उद्दिट्ठा सेखिया धम्मा,उद्दिट्ठा सत्त अधिकरणसमथा धम्मा, एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नंअन्वद्धमासं उद्देसं आगच्छति, तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहिसिक्खितब्बन्ति.
वित्थारुद्देसो पञ्चमो.
भिक्खुपातिमोक्खं निट्ठितं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.