6. अनुपखज्जसिक्खापदवण्णना
छट्ठे जानन्ति “अनुट्ठापनीयो अयन्”ति जानन्तो, तेनेवस्स पदभाजने “वुड्ढो’ति जानाति, ‘गिलानो’ति जानाति, ‘सङ्घेन दिन्नो’ति जानाती”ति (पाचि. 121) वुत्तं. वुड्ढो हि अत्तनो वुड्ढताय अनुट्ठापनीयो, गिलानो गिलानताय, सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो. पुब्बुपगतन्ति पुब्बं उपगतं. अनुपखज्जाति मञ्चपीठानं वा तस्स वा भिक्खुनो पविसन्तस्स वा निक्खमन्तस्स वा उपचारं अनुपविसित्वा. तत्थ मञ्चपीठानं ताव महल्लके विहारे समन्ता दियड्ढो हत्थो उपचारो, खुद्दके यतो पहोति, ततो दियड्ढो हत्थो तस्स पन पविसन्तस्स पादधोवनपासाणतो याव मञ्चपीठं, निक्खमन्तस्स मञ्चपीठतो याव पस्सावट्ठानं, ताव उपचारो. सेय्यं कप्पेय्याति तस्स सम्बाधं कत्तुकामताय तस्मिं उपचारे दससु सेय्यासु एकम्पि सन्थरन्तस्स वा सन्थरापेन्तस्स वा दुक्कटं, तत्थ निसीदन्तस्स वा निपज्जन्तस्स वा पाचित्तियं, द्वेपि करोन्तस्स द्वे पाचित्तियानि, पुनप्पुनं करोन्तस्स पयोगगणनाय p±cittiya½.सावत्थियं छब्बग्गिये भिक्खू आरब्भ अनुपखज्ज सेय्यकप्पनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, वुत्तूपचारतो वा बहि, उपट्ठानसालादिके वा, विहारस्स उपचारे वा, सन्थरणसन्थरापनेसुपि निसज्जसयनेसुपि दुक्कटमेव. अत्तनो वा, विस्सासिकस्स वा सन्तके पन विहारे सन्थरन्तस्स, यो च गिलानो वा सीतुण्हपीळितो वा पविसति, तस्स च, आपदासु च, उम्मत्तकादीनञ्च अनापत्ति. सङ्घिकविहारता, अनुट्ठापनीयभावजाननं, सम्बाधेतुकामता, उपचारे निसीदनं वा निपज्जनं वाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानेव, इदं पन दुक्खवेदनमेवाति.
अनुपखज्जसिक्खापदवण्णना निट्ठिता.