4. पठमसेनासनसिक्खापदवण्णना

चतुत्थे सङ्घिकन्ति सङ्घस्स सन्तकं. मञ्चादीसु योकोचि मञ्चसङ्खेपेन कतो सब्बोपि मञ्चोयेव, पीठेपि एसेव नयो. येन केनचि पन चोळेन वा कप्पियचम्मेन वा छविं कत्वा ठपेत्वा मनुस्सलोमं तालीसपत्तञ्च येहि केहिचि लोमपण्णतिणवाकचोळेहि पूरेत्वा कतसेनासनं भिसीति वुच्चति. तत्थ निसीदितुम्पि निपज्जितुम्पि वट्टति, पमाणपरिच्छेदोपि चेत्थ नत्थि. कोच्छं पन वाक-उसीरमुञ्जपब्बजादीनं अञ्ञतरमयं अन्तो संवेल्लित्वा बद्धं हेट्ठा च उपरि च वित्थतं पणवसण्ठानं मज्झे सीहचम्मादिपरिक्खित्तं होति, अकप्पियचम्मं नामेत्थ नत्थि. सेनासनञ्हि सोवण्णमयम्पि वट्टति. अज्झोकासेति एत्थ ये अवस्सिकसङ्केता वस्सानमासाति एवं असञ्ञिता अट्ठ मासा, ते ठपेत्वा इतरेसु चतूसु मासेसु सचेपि देवो न वस्सति. तथापि पकति-अज्झोकासे च ओवस्सकमण्डपे च सन्थरितुं न वट्टति. यत्थ पन हेमन्ते वस्सति, तत्थ अपरेपि चत्तारो मासे न वट्टति. गिम्हे पन सब्बत्थ विगतवलाहकं विसुद्धं नभं होति, तस्मा तदा केनचिदेव करणीयेन गच्छति, वट्टति. काकादीनं निबद्धवासरुक्खमूले पन कदाचिपि न वट्टति. इति यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्खमेव गतन्ति वेदितब्बं.
सन्थरित्वाति तथारूपे ठाने अत्तनो वा परस्स वा अत्थाय सन्थरित्वा. अञ्ञस्सत्थाय सन्थतम्पि हि याव सो तत्थ न निसीदति, ‘गच्छ त्वन्’ति वा न भणति, ताव सन्थारकस्सेव भारो. सन्थरापेत्वाति अनुपसम्पन्नेन सन्थरापेत्वा. एतदेव हि तस्स पलिबोधो होति, उपसम्पन्नेन सन्थतं सन्थारकस्सेव भारो, तञ्च खो याव आणापको तत्थ न निसीदति, ‘गच्छ त्वन्’ति वा न भणति. यस्मिञ्हि अत्तना सन्थरापिते वा पकतिसन्थते वा उपसम्पन्नो निसीदति, सब्बं तं निसिन्नस्सेव भारो, तस्मा सन्थरापितन्त्वेव सङ्खं गच्छति. तं पक्कमन्तो नेव उद्धरेय्य, न उद्धरापेय्याति अत्तना वा उद्धरित्वा पतिरूपे ठाने न ठपेय्य, परेन वा तथा न कारापेय्य. अनापुच्छं वा गच्छेय्याति यो भिक्खु वा सामणेरो वा आरामिको वा लज्जी होति, अत्तनो पलिबोधं विय मञ्ञति, तथारूपं अनापुच्छित्वा तं सेनासनं तस्स अनिय्यातेत्वा निरपेक्खो गच्छति, थाममज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्कमेय्य, तस्स एकेन पादेन लेड्डुपातातिक्कमे दुक्कटं, दुतियपादातिक्कमे पाचित्तियं. भोजनसालाय ठितो पन “असुकस्मिं नाम दिवाविहारट्ठाने पञ्ञपेत्वा गच्छाही”ति पेसेत्वा ततो निक्खमित्वा अञ्ञत्थ गच्छन्तो पादुद्धारेन कारेतब्बो.
सावत्थियं सम्बहुले भिक्खू आरब्भ सन्थतं अनुद्धरित्वा अनापुच्छं पक्कमनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, चिमिलिकं वा उत्तरत्थरणं वा भूमत्थरणं वा तट्टिकं वा चम्मक्खण्डं वा पादपुञ्छनं वा फलकपीठं वा यं वा पनञ्ञं कञ्चि दारुभण्डं मत्तिकाभण्डं अन्तमसो पत्ताधारकम्पि वुत्तलक्खणे अज्झोकासे ठपेत्वा गच्छन्तस्स दुक्कटमेव. आरञ्ञकेन पन असति अनोवस्सके सब्बं रुक्खे लग्गेत्वापि यथा वा उपचिकाहि न खज्जति, एवं कत्वापि गन्तुं वट्टति. अब्भोकासिकेन पन चीवरकुटिकं कत्वापि रक्खितब्बं. अत्तनो सन्तके, विस्सासिकपुग्गलिके, उद्धरणादीनि कत्वा गमने, ओतापेन्तस्स, “आगन्त्वा उद्धरिस्सामी”ति गच्छतो, वुड्ढतरा उट्ठापेन्ति, अमनुस्सो तत्थ निसीदति, कोचि इस्सरो गण्हाति, सीहादयो तं ठानं आगन्त्वा तिट्ठन्ति, एवं सेनासनं पलिबुद्धं होति, तथा पलिबुद्धे वा सेनासने, जीवितब्रह्मचरियन्तरायकरासु आपदासु वा गच्छन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. मञ्चादीनं सङ्घिकता, वुत्तलक्खणे देसे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, निरपेक्खता, लेड्डुपातातिक्कमोति इमानेत्थ छ अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

पठमसेनासनसिक्खापदवण्णना निट्ठिता.