10. राजसिक्खापदवण्णना
दसमे राजभोग्गोति राजतो भोग्गं भुञ्जितब्बं अस्स अत्थीति राजभोग्गो, राजभोगोतिपि पाठो, राजतो भोगो अस्स अत्थीति अत्थो. चीवरचेतापन्नन्ति हिरञ्ञादिकं अकप्पियं. पहिणेय्याति पेसेय्य. इमिनाति-आदि आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि इदं इत्थन्नामस्स भिक्खुनो देहीति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्य. आभतन्ति आनीतं. न खो मयन्ति-आदि इदं कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्बन्ति दस्सेतुं वुत्तं. सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं न खो मयन्ति-आदि vutta½.चीवरञ्च खो मयं पटिग्गण्हामाति इदं पन अत्तानं उद्दिस्स आभतत्ता वत्तुं वट्टति, तस्मा वुत्तं. कालेनाति युत्तपत्तकालेन, यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति कप्पियकारको. निद्दिसितब्बोति-इदं अत्थि पनायस्मतो कोचि वेय्यावच्चकरोति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो को इमं गण्हातीति वा कस्स देमीति वा वदति, न निद्दिसितब्बो. आरामिको वा उपासको वाति-इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. एसो खो, आवुसोति-इदं भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं, एवमेव हि वत्तब्बं, एतस्स देहीति-आदि न वत्तब्बं. सञ्ञत्तो सो मयाति आणत्तो सो मया, यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. दूतेन हि एवं आरोचितेयेव तं चोदेतुं वट्टति, नेव तस्स हत्थे दत्वा गतमत्तकारणेन. सचे पन अयं वेय्यावच्चकरोति सम्मुखा निद्दिट्ठो होति, दूतो च सम्मुखा एव तस्स हत्थे चेतापन्नं दत्वा थेरस्स चीवरं किणित्वा देहीति गच्छति, एवं सञ्ञत्तो सो मयाति अवुत्तेपि चोदेतुं वट्टति. सचे पन दूतो गच्छन्तोव अहं तस्स हत्थे दस्सामि, तुम्हे चीवरं गण्हेय्याथाति भिक्खुनो वत्वा वा गच्छति, अञ्ञं वा पेसेत्वा आरोचापेति, एवं सति इतरम्पि चोदेतुं वट्टतियेव. देसनामत्तमेव चेतं दूतेनाति. योपि अत्तना आहरित्वा एवं पटिपज्जति, तस्मिम्पि इदमेव लक्खणं. अत्थो मे, आवुसो, चीवरेनाति चोदनालक्खणनिदस्सनमेतं. सचे हि वाचाय चोदेति, इदं वा वचनं याय कायचि भासाय एतस्स अत्थो वा वत्तब्बो, देहि मे, आहर मेति-आदिना नयेन पन वत्तुं न वट्टति. अभिनिप्फादेय्याति एवं वचीभेदं कत्वा तिक्खत्तुं चोदयमानो पटिलाभवसेन साधेय्य. इच्चेतं कुसलन्ति एतं सुन्दरं.छक्खत्तुपरमन्ति भावनपुंसकवचनमेतं. छक्खत्तुपरमञ्हि तेन चीवरं उद्दिस्स तुण्हीभूतेन ठातब्बं, न निसीदितब्बं, न आमिसं पटिग्गहेतब्बं, न धम्मो भासितब्बो. किंकारणा आगतोसीति वुत्ते पन जानाहि, आवुसोति एत्तकमेव वत्तब्बं. सचे निसज्जादीनि करोति, ठानं भञ्जति, आगतकारणं विनासेति, इदं कायेन चोदनाय लक्खणदस्सनत्थं वुत्तं. एत्थ च उक्कट्ठपरिच्छेदेन तिस्सन्नं चोदनानं छन्नञ्च ठानानं अनुञ्ञातत्ता चोदनाय दिगुणं ठानं अनुञ्ञातं होति, तस्मा सचे चोदेतियेव, न तिट्ठति, छ चोदनायो लब्भन्ति. सचे तिट्ठतियेव, न चोदेति, द्वादस ठानानि लब्भन्ति. सचे उभयं करोति, एकाय चोदनाय द्वे ठानानि हापेतब्बानि. तत्थ यो एकदिवसमेव पुनप्पुनं गन्त्वा छक्खत्तुं चोदेति, सकिंयेव वा गन्त्वा अत्थो मे, आवुसो, चीवरेनाति छक्खत्तुं वदति, तथा एकदिवसमेव पुनप्पुनं गन्त्वा द्वादसक्खत्तुं तिट्ठति, सकिंयेव वा गन्त्वा तत्र तत्र ठाने तिट्ठति, सोपि सब्बचोदनायो सब्बट्ठानानि च भञ्जति, को पन वादो नानादिवसेसु एवं करोन्तस्साति अयमेत्थ विनिच्छयो. ये पन कप्पियकारके दायको सयमेव गन्त्वा निसीदति ते सतक्खत्तुम्पि चोदेतुं वट्टति. यो पन उभोहि पि अनिद्दिट्ठो मुखवेवटिककप्पियकारको च परम्मुखकप्पियकारको च, सो न किञ्चि वत्तब्बो, एवं इध दसपि कप्पियकारका दस्सिता होन्ति.ततो चे उत्तरीति वुत्तचोदनाठानपरिमाणतो उत्तरि. निस्सग्गियन्ति उत्तरि वायाममानस्स सब्बप्पयोगेसु दुक्कटं, पटिलाभेन निस्सग्गियं होति. एत्थ च इदं मे, भन्ते, चीवरं अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अभिनिप्फादितं निस्सग्गियन्ति (पारा. 539) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. यतस्स चीवरचेतापन्नं आभतन्ति यतो राजतो वा राजभोग्गतो वा अस्स भिक्खुनो चीवरचेतापन्नं आनीतं, यत्वस्सातिपि पाठो, अयमेव अत्थो. तत्थाति तस्स रञ्ञो वा राजभोग्गस्स वा सन्तिकं, समीपत्थे हि इदं भुम्मवचनं. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चेतापन्नं तस्स भिक्खुनो अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. मा वो सकं विनस्साति तुम्हाकं सन्तकं मा विनस्सतु. अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता लोकुत्तरधम्मं अनुगता, वत्तधम्मताति अत्थो, तस्मा एवं अकरोन्तो वत्तभेदे दुक्कटं ±pajjati.सावत्थियं उपनन्दं आरब्भ अज्जुण्हो, भन्ते, आगमेहीति (पारा. 537) वुच्चमानो नागमेसि, तस्मिं वत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकेसु चोदनाठानेसु अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं. अचोदनाय लद्धे, सामिकेहि चोदेत्वा दिन्ने, उम्मत्तकादीनञ्च अनापत्ति. कप्पियकारकस्स भिक्खुनो निद्दिट्ठभावो, दूतेन अप्पितता, ततुत्तरिवायामो, तेन वायामेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.
राजसिक्खापदवण्णना निट्ठिता.
चीवरवग्गो पठमो.