6. कुटिकारसिक्खापदवण्णना

छट्ठे सञ्ञाचिकाय पनाति एत्थ सञ्ञाचिका नाम सयं पवत्तितयाचना वुच्चति, तस्मा सञ्ञाचिकायाति अत्तनो याचनायाति वुत्तं होति, सयं याचितकेहि उपकरणेहीति अत्थो. एत्थ च यंकिञ्चि परपरिग्गहितकं मूलच्छेदवसेन याचितुं न वट्टति, तावकालिकं पन वट्टति. सहायत्थाय कम्मकरणत्थाय “पुरिसं देथा”ति वत्तुं वट्टति, पुरिसत्तकरम्पि याचितुं वट्टति, पुरिसत्तकरो नाम वड्ढकि-आदिना पुरिसेन कातब्बं हत्थकम्मं. तं “पुरिसत्तकरं देही”ति वा “हत्थकम्मं देही”ति वा वत्वा याचितुं वट्टति. हत्थकम्मं नाम किञ्चि वत्थु न होति, तस्मा “किं, भन्ते, आगतत्था”ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि, मिगलुद्दकादयो पन सककम्मं न याचितब्बा. कुटिन्ति उल्लित्तादीसु अञ्ञतरं. तत्थ उल्लित्ता नाम ठपेत्वा थम्भतुलापिट्ठसङ्घाटवातपानधूमच्छिद्दादिभेदं अलेपोकासं अवसेसे लेपोकासे कुट्टेहि सद्धिं घटेत्वा छदनस्स अन्तो सुधाय वा मत्तिकाय वा लित्ता. अवलित्ता नाम तथेव वुत्तनयेनेव छदनस्स बहि लित्ता. उल्लित्तावलित्ता नाम तथेव छदनस्स अन्तो च बहि च लित्ता. कारयमानेनाति सयं वा करोन्तेन, आणत्तिया वा कारापेन्तेन. असामिकन्ति कारेता दायकेन विरहितं. अत्तुद्देसन्ति “मय्हं वासागारं एसा”ति एवं अत्ता उद्देसो एतिस्साति अत्तुद्देसा, तं अत्तुद्देसं. पमाणिका कारेतब्बाति पमाणयुत्ता कारेतब्बा. तत्रिदं पमाणन्ति तस्सा कुटिया इदं पमाणं. दीघसोति दीघतो. द्वादस विदत्थियो सुगतविदत्थियाति-एत्थ सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकिहत्थेन दियड्ढो हत्थो होति. मिनन्तेन पन कुटिया बहिकुट्टे पठमं दिन्नं महामत्तिकपरियन्तं अग्गहेत्वा थुसपिण्डपरियन्तेन द्वादस विदत्थियो मिनेतब्बा, सचे थुसपिण्डकेन अनत्थिको होति, महामत्तिकलेपेनेव निट्ठापेति, स्वेव परिच्छेदो. तिरियन्ति वित्थारतो. सत्तन्तराति कुट्टस्स बहि-अन्तं अग्गहेत्वा अब्भन्तरिमेन अन्तेन सत्त सुगतविदत्थियो पमाणन्ति वुत्तं होति. एत्थ च केसग्गमत्तम्पि दीघतो हापेत्वा तिरियं, तिरियतो वा हापेत्वा दीघं वड्ढेतुं न वट्टति, को पन वादो उभतोवड्ढने. या पन दीघतो सट्ठिहत्थापि होति, तिरियतो तिहत्था वा ऊनकचतुहत्था वा, यत्थ पमाणयुत्तो मञ्चो इतो चितो च न परिवट्टति, पच्छिमकोटिया चतुहत्थवित्थारा न होति, अयं कुटिसङ्ख्यं न गच्छति, तस्मा वट्टति. भिक्खू अभिनेतब्बा वत्थुदेसनायाति यस्मिं पदेसे कुटिं कारेतुकामो होति, तं सोधेत्वा पदभाजने (पारा. 349) वुत्तनयेन सङ्घं तिक्खत्तुं याचित्वा सब्बे वा सङ्घपरियापन्ना सङ्घेन वा सम्मता द्वे तयो भिक्खू तत्थ वत्थुदेसनत्थाय नेतब्बा. तेहि भिक्खूहि वत्थु देसेतब्बं अनारम्भं सपरिक्कमनन्ति तेहि भिक्खूहि किपिल्लिकादीनं आसयादीहि तेरसहि, पुब्बण्णापरण्णनिस्सितादीहि सोळसहि उपद्दवेहि विरहितत्ता अनारम्भं, द्वीहि वा चतूहि वा बलिबद्धेहि युत्तेन सकटेन एकं चक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविज्झितुं सक्कुणेय्यताय सपरिक्कमनन्ति सल्लक्खेत्वा सचे सङ्घपहोनका होन्ति, तत्थेव, नो चे, सङ्घमज्झं गन्त्वा तेन भिक्खुना याचितेहि ञत्तिदुतियेन कम्मेन वत्थु देसेतब्बं. सारम्भे चेति-आदि पटिपक्खनयेन वेदितब्बं.
आळवियं आळविके भिक्खू आरब्भ सञ्ञाचिकाय कुटिकरणवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, साणत्तिकं, “अदेसितवत्थुकं पमाणातिक्कन्तं कुटिं कारेस्सामी”ति उपकरणत्थं अरञ्ञं गमनतो पट्ठाय सब्बपयोगेसु दुक्कटं, “इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सती”ति तेसु पठमपिण्डदाने थुल्लच्चयं, दुतियदानेन लेपे घटिते सचे अदेसितवत्थुका एव वा पमाणातिक्कन्ता एव वा होति, एको सङ्घादिसेसो, द्वे च दुक्कटानि. उभयविप्पन्ना, द्वे सङ्घादिसेसा, द्वे च दुक्कटानि. सचे पन द्वारबन्धं वा वातपानं वा अट्ठपेत्वाव मत्तिकाय लिम्पति, ठपिते च तस्मिं लेपो न घटियति, रक्खति ताव. पुन लिम्पन्तस्स पन घटितमत्ते सङ्घादिसेसो. सचे तं ठपियमानं पठमदिन्नलेपेन सद्धिं निरन्तरमेव हुत्वा तिट्ठति, पठममेव सङ्घादिसेसो. केवलं सारम्भाय दुक्कटं, तथा अपरिक्कमनाय. विप्पकतं कुटिं अञ्ञस्स ददतो च, भूमिं समं कत्वा भिन्दन्तस्स च, लेणगुहातिणकुटिपण्णच्छदनगेहेसु अञ्ञतरं कारेन्तस्स, कुटिम्पि अञ्ञस्स वासत्थाय, वासागारं ठपेत्वा उपोसथागारादीसु अञ्ञतरत्थाय कारेन्तस्स च उम्मत्तकादीनञ्च अनापत्ति. सीलविपत्ति, उल्लित्तादीनं अञ्ञतरता, हेट्ठिमपमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता लेपघटनाति इमानेत्थ छ वा सत्त वा अङ्गानि. छसमुट्ठानं, किरियञ्च, किरियाकिरियञ्च. इदञ्हि वत्थुं देसापेत्वा पमाणातिक्कन्तं वा करोतो किरियतो समुट्ठाति, अदेसापेत्वा करोतो किरियाकिरियतो समुट्ठाति. सेसमेत्थ सञ्चरित्ते वुत्तसदिसमेवाति.

कुटिकारसिक्खापदवण्णना निट्ठिता.