मेथुनं धम्मं पटिसेवेय्याति एत्थ मेथुनं धम्मन्ति रागपरियुट्ठानेन सदिसानं उभिन्नं धम्मं. पटिसेवेय्याति पटिसेवेय्य अज्झापज्जेय्य. अन्तमसोति सब्बन्तिमेन परिच्छेदेन. तिरच्छानगतायपीति पटिसन्धिवसेन तिरच्छानेसु गतायपि, अयमेत्थ अनुपञ्ञत्ति. पाराजिको होतीति पराजितो होति, पराजयं आपन्नो. असंवासोति पकतत्ता भिक्खू सह वसन्ति एत्थाति एककम्मादिकोव तिविधोपि विधि संवासो नाम, सो तेन सद्धिं नत्थीति असंवासो. सङ्घकम्मेसु हि एस गणपूरकोपि न होति, अयं ताव पदवण्णना.
अयं पनेत्थ विनिच्छयो– मनुस्सामनुस्सतिरच्छानगतवसेन हि तिस्सो इत्थियो, तासं वच्चमग्गपस्सावमग्गमुखमग्गवसेन तयो तयो कत्वा नव मग्गा, तथा उभतोब्यञ्जनकानं. पुरिसानं पन वच्चमग्गमुखमग्गवसेन द्वे द्वे कत्वा छ मग्गा, तथा पण्डकानन्ति एवं तिंस मग्गा. तेसु अत्तनो वा परेसं वा यस्स कस्सचि मग्गस्स सन्थतस्स वा असन्थतस्स वा, परेसं पन मतानम्पि अक्खायितस्स वा येभुय्येन अक्खायितस्स वा पकतिवातेन असंफुट्ठे अल्लोकासे यो भिक्खु एकतिलबीजमत्तम्पि अत्तनो अङ्गजातं सन्थतं वा असन्थतं वा सेवनचित्तेन पवेसेति, परेन वा पवेसियमाने पवेसनपविट्ठट्ठित-उद्धरणेसु यंकिञ्चि सादियति, अयं पाराजिकापत्तिं आपन्नो नाम होति, अयं तावेत्थ असाधारणविनिच्छयो. सब्बसिक्खापदानं पन साधारणविनिच्छयत्थं अयं मातिका–
निदानं पुग्गलं वत्थुं, पञ्ञत्तिविधिमेव च;
आणत्तापत्तिनापत्ति-विपत्तिं अङ्गमेव च.
समुट्ठानविधिं किरिया-सञ्ञाचित्तेहि नानत्तं;
वज्जकम्मप्पभेदञ्च, तिकद्वयविधिं तथा.
लक्खणं सत्तरसधा, ठितं साधारणं इदं;
ञत्वा योजेय्य मेधावी, तत्थ तत्थ यथारहन्ति.
तत्थ निदानं नाम वेसालि-राजगह-सावत्थि-आळवि-कोसम्बि-सग्ग-भग्गानं वसेन सत्तविधं पञ्ञत्तिट्ठानं, इदञ्हि सब्बसिक्खापदानं निदानं. पुग्गलो नाम यं यं आरब्भ तं तं सिक्खापदं पञ्ञत्तं. वत्थु नाम तस्स तस्स पुग्गलस्स अज्झाचारो वुच्चति. पञ्ञत्तिविधिन्ति पञ्ञत्ति-अनुपञ्ञत्ति-अनुप्पन्नपञ्ञत्तिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिसाधारणपञ्ञत्ति असाधारणपञ्ञत्ति-एकतोपञ्ञत्ति-उभतोपञ्ञत्तिवसेन नवविधा पञ्ञत्ति. तत्थ अनुप्पन्नपञ्ञत्ति नाम अनुप्पन्ने दोसे पञ्ञत्ता, सा अट्ठगरुधम्मप्पटिग्गहणवसेन (चूळव. 403) भिक्खुनीनंयेव आगता, अञ्ञत्र नत्थि. विनयधरपञ्चमेन (महाव. 259) गणेन उपसम्पदा, गणङ्गणूपाहना (महाव. 259) धुवन्हानं चम्मत्थरणन्ति एतेसं वसेन चतुब्बिधा पदेसपञ्ञत्ति नाम. मज्झिमदेसेयेव हि एतेहि आपत्ति होति, तेसुपि धुवन्हानं पटिक्खेपमत्तमेव पातिमोक्खे आगतं, ततो अञ्ञा पदेसपञ्ञत्ति नाम नत्थि. सब्बानि सब्बत्थपञ्ञत्तियेव होन्ति, साधारणपञ्ञत्तिदुकञ्च एकतोपञ्ञत्तिदुकञ्च अत्थतो एकं, तस्मा अनुप्पन्नपञ्ञत्तिञ्च सब्बत्थपञ्ञत्तिदुकञ्च एकतोपञ्ञत्तिदुकञ्च ठपेत्वा सेसानं चतस्सन्नं पञ्ञत्तीनं वसेन सब्बत्थ विनिच्छयो वेदितब्बो. आणत्तापत्तिनापत्तिविपत्तिन्ति-एत्थ आणत्तीति-आणापना वुच्चति. आपत्तीति पुब्बप्पयोगादिवसेन आपत्तिभेदो. अनापत्तीति अजाननादिवसेन अनापत्ति. विपत्तीति सील-आचारदिट्ठि-आजीवविपत्तीनं अञ्ञतरा. इति इमासं आणत्तादीनम्पि वसेन सब्बत्थ विनिच्छयो वेदितब्बो. अङ्गन्ति सब्बसिक्खापदेसु आपत्तीनं अङ्गं वेदितब्बं.
समुट्ठानविधिन्ति सब्बापत्तीनं कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति इमानि एकङ्गिकद्वङ्गिकतिवङ्गिकानि. छ समुट्ठानानि नाम यानि “सिक्खापदसम-उट्ठानानी”तिपि वुच्चन्ति. तत्थ पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि. तेसु एकेन वा द्वीहि वा तीहि वा चतूहि वा छहि वा समुट्ठानेहि आपत्तियो समुट्ठहन्ति, पञ्चसमुट्ठाना नाम नत्थि. तत्थ एकसमुट्ठाना नाम चतुत्थेन च पञ्चमेन च छट्ठेन च समुट्ठानेन समुट्ठाति, न अञ्ञेन. द्विसमुट्ठाना नाम पठमचतुत्थेहि च दुतियपञ्चमेहि च ततियछट्ठेहि च चतुत्थछट्ठेहि च पञ्चमछट्ठेहि च समुट्ठानेहि, समुट्ठाति, न अञ्ञेहि. तिसमुट्ठाना नाम पठमेहि च तीहि, पच्छिमेहि च तीहि समुट्ठानेहि समुट्ठाति, न अञ्ञेहि. चतुसमुट्ठाना नाम पठमततियचतुत्थछट्ठेहि च दुतियततियपञ्चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्ञेहि. छ समुट्ठाना नाम छहिपि समुट्ठाति.
एवं–
तिधा एकसमुट्ठाना, पञ्चधा द्विसमुट्ठिता;
द्विधा तिचतुरो ठाना, एकधा छसमुट्ठिताति.
समुट्ठानवसेन सब्बाव तेरस आपत्तियो होन्ति (चूळव. 165 आदयो), ता पठमपञ्ञत्तिसिक्खापदवसेन समुट्ठानतो तेरस नामानि लभन्ति पठमपाराजिकसमुट्ठाना, अदिन्नादान-सञ्चरित्त-समनुभासन-कथिन-एळकलोम-पदसोधम्म-अद्धान-थेय्यसत्थ-धम्मदेसनाभूतारोचन-चोरिवुट्ठापन-अननुञ्ञातसमुट्ठानाति. तत्थ या कायचित्ततो समुट्ठाति, अयं पठमपाराजिकसमुट्ठाना नाम. या सचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, अयं अदिन्नादानसमुट्ठाना नाम. या छहिपि समुट्ठाति, अयं सञ्चरित्तसमुट्ठाना नाम. या छट्ठेनेव समुट्ठाति, अयं समनुभासनसमुट्ठाना नाम. या ततियछट्ठेहि समुट्ठाति, अयं कथिनसमुट्ठाना नाम. या पठमचतुत्थेहि समुट्ठाति, अयं एळकलोमसमुट्ठाना नाम. या दुतियपञ्चमेहि समुट्ठाति अयं पदसोधम्मसमुट्ठाना नाम. या पठमततियचतुत्थछट्ठेहि समुट्ठाति, अयं अद्धानसमुट्ठाना नाम. या चतुत्थछट्ठेहि समुट्ठाति, अयं थेय्यसत्थसमुट्ठाना नाम. या पञ्चमेनेव समुट्ठाति, अयं धम्मदेसनासमुट्ठाना नाम. या अचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, अयं भूतारोचनसमुट्ठाना नाम. या पञ्चमछट्ठेहि समुट्ठाति, अयं चोरिवुट्ठापनसमुट्ठाना नाम. या दुतियततियपञ्चमछट्ठेहि समुट्ठाति, अयं अननुञ्ञातसमुट्ठाना नामाति. इति इमस्स समुट्ठानविधिनोपि वसेन सब्बत्थ विनिच्छयो वेदितब्बो.
किरियासञ्ञाचित्तेहि नानत्तन्ति एतेहि किरियादीहि सब्बापत्तीनं नानाभावं ञत्वा सब्बत्थ विनिच्छयो वेदितब्बो. सब्बापत्तियो हि किरियावसेन पञ्चविधा होन्ति, सेय्यथिदं– अत्थापत्ति किरियतो समुट्ठाति अत्थि अकिरियतो, अत्थि किरियाकिरियतो, अत्थि सिया किरियतो सिया अकिरियतो, अत्थि सिया किरियतो सिया किरियाकिरियतोति. तत्थ या कायेन वा वाचाय वा पथविखणनादीसु (पचि. 84) विय वीतिक्कमं करोन्तस्स होति, अयं किरियतो समुट्ठाति नाम. या कायवाचाहि कत्तब्बं अकरोन्तस्स होति पठमकथिनापत्ति (पारा. 459 आदयो) विय, अयं अकिरियतो समुट्ठाति नाम. या करोन्तस्स च अकरोन्तस्स च होति अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरप्पटिग्गहणापत्ति (पारा. 508-511) विय, अयं किरियाकिरियतो समुट्ठाति नाम. या सिया करोन्तस्स च, सिया अकरोन्तस्स च होति रूपियप्पटिग्गहणापत्ति (पारा. 582) विय, अयं सिया किरियतो सिया अकिरियतो समुट्ठाति नाम. या सिया करोन्तस्स च सिया करोन्ताकरोन्तस्स च होति कुटिकारापत्ति (पारा. 342 आदयो) विय, अयं सिया किरियतो सिया किरियाकिरियतो समुट्ठाति नाम.
सब्बापत्तियो च सञ्ञावसेन दुविधा होन्ति सञ्ञाविमोक्खा नोसञ्ञाविमोक्खाति. तत्थ यतो वीतिक्कमसञ्ञाय अभावेन मुच्चति, अयं सञ्ञाविमोक्खा, इतरा नोसञ्ञाविमोक्खा. पुन च सब्बापि चित्तवसेन दुविधा होन्ति सचित्तका अचित्तका चाति. तत्थ या सचित्तकसमुट्ठानवसेनेव समुट्ठाति अयं सचित्तका. या अचित्तकेन वा सचित्तकमिस्सकेन वा समुट्ठाति अयं अचित्तका.
वज्जकम्मप्पभेदन्ति एत्थ सब्बापत्तियो वज्जवसेन दुविधा होन्ति लोकवज्जा पण्णत्तिवज्जा चाति. तत्थ यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा. सब्बा च कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ति. तत्थ कायद्वारे आपज्जितब्बा कायकम्मन्ति वुच्चति, वचीद्वारे आपज्जितब्बा वचीकम्मन्ति वुच्चति, उभयत्थ आपज्जितब्बा कायकम्मं वचीकम्मञ्चाति, मनोद्वारे आपत्ति नाम नत्थि. इति इमिना वज्जकम्मप्पभेदेनापि सब्बत्थ विनिच्छयो वेदितब्बो.
तिकद्वयविधिन्ति कुसलत्तिकवेदनात्तिकविधिं. आपत्तिं आपज्जमानो हि अकुसलचित्तो वा आपज्जति कुसलाब्याकतचित्तो वा, तथा दुक्खवेदनासमङ्गी वा इतरवेदनाद्वयसमङ्गी वा. एवं सन्तेपि सब्बसिक्खापदेसु अकुसलचित्तवसेन एकं चित्तं, कुसलाब्याकतचित्तवसेन द्वे चित्तानि, सब्बेसं वसेन तीणि चित्तानि. दुक्खवेदनावसेन एका वेदना, सुख-उपेक्खावसेन द्वे, सब्बासं वसेन तिस्सो वेदनाति. अयमेव पभेदो लब्भति, न अञ्ञो.
लक्खणं सत्तरसधा, ठितं साधारणं इदं, ञत्वाति इदं निदानादिवेदनात्तिकपरियोसानं सत्तरसप्पकारं लक्खणं जानित्वा योजेय्य मेधावी. तत्थ तत्थ यथारहन्ति पण्डितो भिक्खु तस्मिं तस्मिं सिक्खापदे इदं लक्खणं यथानुरूपं योजेय्याति अत्थो. तं पन अयोजितं दुब्बिजानं होति, तस्मा नं सब्बसिक्खापदानं असाधारणविनिच्छयपरियोसाने इमं मातिकं अनुद्धरित्वाव योजेत्वा दस्सयिस्साम.
इध पनस्स अयं योजना– इदं वेसालियं सुदिन्नत्थेरं आरब्भ मेथुनवीतिक्कमवत्थुस्मिं पञ्ञत्तं. “मेथुनं धम्मं पटिसेवेय्या”ति अयमेत्थ पञ्ञत्ति, “सिक्खं अपच्चक्खाया”ति च “अन्तमसो तिरच्छानगतायपी”ति च द्वे अनुपञ्ञत्तियो. अनुपञ्ञत्ति च नामेसा आपत्तिकरा च होति अञ्ञवादकसिक्खापदादीसु (पाचि. 95 आदयो) विय, अनापत्तिकरा च अञ्ञत्र सुपिनन्ताति-आदीसु (पारा. 236-237) विय, आपत्ति-उपत्थम्भकरा च अदिन्नादानादीसु (पारा. 91) विय इध पन उपत्थम्भकराति वेदितब्बा. इतो परं पन यत्थ अनुपञ्ञत्ति अत्थि, तत्थ “अयं अनुपञ्ञत्ती”ति एत्तकमेव दस्सयिस्साम. Ýhapetv± पन अनुपञ्ञत्तिं अवसेसा पञ्ञत्तियेवाति सब्बत्थ विनिच्छयो वेदितब्बो. भिक्खुं आरब्भ उप्पन्नवत्थुस्मिंयेव “या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्या”ति एवं भिक्खुनीनम्पि पञ्ञत्तितो साधारणपञ्ञत्ति. आणत्तिया अनापज्जनतो अनाणत्तिकं. भिक्खुं पन आणापेन्तो अकप्पियसमादानापत्तितो न मुच्चति, मेथुनरागेन कायसंसग्गे दुक्कटं, जीवमानकसरीरस्स वुत्तप्पकारे मग्गे सचेपि तचादीनि अनवसेसेत्वा सब्बसो छिन्ने निमित्तसण्ठानमत्तं पञ्ञायति, तत्थ अन्तमसो अङ्गजाते उट्ठितं अनट्ठकायप्पसादं पीळकं वा चम्मखिलं वा पवेसेन्तस्सापि सेवनचित्ते सति पाराजिकं, नट्ठकायप्पसादं सुक्खपीळकं वा मतचम्मं वा लोमं वा पवेसेन्तस्स दुक्कटं, सचे निमित्तसण्ठानमत्तम्पि अनवसेसेत्वा सब्बसो मग्गो उप्पाटितो, तत्थ उपक्कमतो वणसङ्खेपवसेन थुल्लच्चयं, तथा मनुस्सानं अक्खिनासाकण्णच्छिद्दवत्थिकोसेसु सत्थकेन कतवणे वा, हत्थि-अस्सादीनञ्च तिरच्छानानं वत्थिकोसनासापुटेसु थुल्लच्चयं. तिरच्छानानं पन अक्खिकण्णनासावणेसु अहिमच्छादीनं पवेसनप्पमाणविरहिते अणुनिमित्ते सब्बेसञ्च उपकच्छकादीसु सेससरीरेसु दुक्कटं. मतसरीरे निमित्ते उपड्ढक्खायिततो पट्ठाय याव न कुथितं होति, ताव थुल्लच्चयं. कुथिते दुक्कटं, तथा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेन्तस्स दुक्कटं. ओट्ठतो बहि निक्खन्तजिव्हाय वा दन्तेसु वा थुल्लच्चयं. निमित्ततो बहि पतितमंसपेसियं दुक्कटन्ति अयमेत्थ आपत्तिभेदो.
अजानन्तस्स असादियन्तस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकानञ्च अनापत्ति. एत्थ पन यो निद्दं ओक्कन्तत्ता परेन कतम्पि उपक्कमं न जानाति, सो अजानन्तो. यो जानित्वापि न सादियति, सो असादियन्तो. यो पित्तवसेन अतेकिच्छं उम्मादं पत्तो, सो उम्मत्तको. यक्खेहि कतचित्तविक्खेपो खित्तचित्तो. द्विन्नम्पि च एतेसं अग्गिसुवण्णगूथचन्दनादीसु समप्पवत्तिभावेन अजाननभावोव पमाणं. यो अधिमत्तवेदनाय आतुरत्ता किञ्चि न जानाति, सो वेदनाट्टो. यो तस्मिं तस्मिं वत्थुस्मिं आदिभूतो, सो आदिकम्मिको. अयं पन अनापत्ति. चतूसु विपत्तीसु सीलविपत्ति. तस्सा द्वे अङ्गानि सेवनचित्तञ्च मग्गेन मग्गपटिपादनञ्चाति. समुट्ठानादितो इदं सिक्खापदं पठमपाराजिकसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति, इमानि च समुट्ठानादीनि नाम आपत्तिया होन्ति, न सिक्खापदस्स. वोहारसुखत्थं पन सब्बट्ठकथासु सिक्खापदसीसेन देसना आगता, तस्मा अञ्ञेसुपि एवरूपेसु ठानेसु ब्यञ्जने आदरं अकत्वा अधिप्पेतमेव गहेतब्बं.
अत्थञ्हि नाथो सरणं अवोच;
न ब्यञ्जनं लोकहितो महेसी.
तस्मा अकत्वा रतिमक्खरेसु;
अत्थे निवेसेय्य मतिं मुतीमाति.

पठमपाराजिकवण्णना निट्ठिता.