निस्सग्गिय पाचित्तिया
इमे खो पनाय्यायो तिंस निस्सग्गिया पाचित्तिया
धम्मा उद्देसं आगच्छन्ति.
पत्तसन्निचयसिक्खापदं
1. या पन भिक्खुनी पत्तसन्निचयं करेय्य, निस्सग्गियं पाचित्तियं.
अकालचीवरभाजनसिक्खापदं
2. या पन भिक्खुनी अकालचीवरं “कालचीवरन्”ति अधिट्ठहित्वा भाजापेय्य, निस्सग्गियंपाचित्तियं.
चीवरपरिवत्तनसिक्खापदं
3. या पन भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा सा पच्छाएवं वदेय्य “हन्दाय्ये, तुय्हं चीवरं, आहर मेतं चीवरं, यं तुय्हं तुय्हमेवेतं,यं मय्हं मय्हमेवेतं, आहर मेतं चीवरं, सकं पच्चाहरा”ति अच्छिन्देय्य वाअच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियं.
अञ्ञविञ्ञापनसिक्खापदं
4. या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्य, निस्सग्गियं पाचित्तियं.
अञ्ञचेतापन सिक्खापदं
5. या पन भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं.
पठमसङ्घिकचेतापनसिक्खापदं
6. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञंचेतापेय्य, निस्सग्गियं पाचित्तियं.
दुतियसङ्घिकचेतापनसिक्खापदं
7. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं.
पठमगणिकचेतापनसिक्खापदं
8. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञंचेतापेय्य, निस्सग्गियं पाचित्तियं.
दुतियगणिकचेतापनसिक्खापदं
9. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन saññ±cikenaañña½ चेतापेय्य, निस्सग्गियं पाचित्तियं.
पुग्गलिकचेतापनसिक्खापदं
10. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन saññ±cikenaañña½ चेतापेय्य, निस्सग्गियं पाचित्तियं.
पत्तवग्गो पठमो.
गरुपावुरणसिक्खापदं
11. गरुपावुरणं पन भिक्खुनिया चेतापेन्तिया चतुक्कंसपरमं चेतापेतब्बं.ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियं.
लहुपावुरणसिक्खापदं
12. लहुपावुरणं पन भिक्खुनिया चेतापेन्तिया अड्ढतेय्यकंसपरमं चेतापेतब्बं.ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियं.
कथिनसिक्खापदं
13. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरंधारेतब्बं. तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियं.
उदोसितसिक्खापदं
14. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खुनीतिचीवरेन विप्पवसेय्य, अञ्ञत्र भिक्खुनिसम्मुतिया निस्सग्गियं पाचित्तियं.
अकालचीवरसिक्खापदं
15. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने भिक्खुनिया पनेव अकालचीवरंउप्पज्जेय्य, आकङ्खमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा खिप्पमेव कारेतब्बं,नो चस्स पारिपूरि, मासपरमं ताय भिक्खुनिया तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरियासतिया पच्चासाय. ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासाय, निस्सग्गियंपाचित्तियं.
अञ्ञातकविञ्ञत्तिसिक्खापदं
16. या पन भिक्खुनी अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य अञ्ञत्रसमया, निस्सग्गियं पाचित्तियं. तत्थायं समयो अच्छिन्नचीवरा वा होति भिक्खुनी,नट्ठचीवरा वा, अयं तत्थ समयो.
ततुत्तरिसिक्खापदं
17. तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य,सन्तरुत्तरपरमं ताय भिक्खुनिया ततो चीवरं सादितब्बं. ततो चे उत्तरि सादियेय्य,निस्सग्गियं पाचित्तियं.
पठम-उपक्खटसिक्खापदं
18. भिक्खुनिं पनेव उद्दिस्स अञ्ञातकस्स गहपतिस्स वा गहपतानिया वाचीवरचेतापन्नं उपक्खटं होति “इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामंभिक्खुनिं चीवरेन अच्छादेस्सामी”ति. तत्र चेसा भिक्खुनी पुब्बे अप्पवारिताउपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य “साधु वत, मं आयस्मा इमिना चीवरचेतापन्नेनएवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेही”ति कल्याणकम्यतं उपादाय,निस्सग्गियं पाचित्तियं.
दुतिय-उपक्खटसिक्खापदं
19. भिक्खुनिं पनेव उद्दिस्स उभिन्नं अञ्ञातकानं गहपतीनं वागहपतानीनं वा पच्चेकचीवरचेतापन्नानि उपक्खटानि होन्ति “इमेहि मयं पच्चेकचीवरचेतापन्नेहि पच्चेकचीवरानि चेतापेत्वाइत्थन्नामं भिक्खुनिं चीवरेहि अच्छादेस्सामा”ति. तत्र चेसा भिक्खूनी पुब्बेअप्पवारिता उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य “साधु वत मं आयस्मन्तोइमेहि पच्चेकचीवरचेतापन्नेहि एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेथउभोव सन्ता एकेना”ति कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तियं.
राजसिक्खापदं
20. भिक्खुनिं पनेव उद्दिस्स राजा वा राजभोग्गो वा ब्राह्मणो वा गहपतिको वादूतेन चीवरचेतापन्नं पहिणेय्य “इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामंभिक्खुनिं चीवरेन अच्छादेही”ति. सो चे दूतो तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य“इदं खो, अय्ये, अय्यं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हाताय्या चीवरचेतापन्नन्”ti.ताय भिक्खुनिया सो दूतो एवमस्स वचनीयो “न खो मयं, आवुसो, चीवरचेतापन्नंपटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पियन्”ति. सो चे दूतोतं भिक्खुनिं एवं वदेय्य “अत्थि पनाय्याय, कोचि वेय्यावच्चकरो”ति, चीवरत्थिकाय,भिक्खवे, भिक्खुनिया वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासकोवा “एसो खो, आवुसो, भिक्खुनीनं वेय्यावच्चकरो”ति. सो चे दूतो तं वेय्यावच्चकरंसञ्ञापेत्वा तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य “यं खो, अय्ये, अय्या वेय्यावच्चकरंनिद्दिसि, सञ्ञत्तो सो मया, उपसङ्कमताय्या कालेन, चीवरेन तं अच्छादेस्सती”ti.चीवरत्थिकाय, भिक्खवे, भिक्खुनिया वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बोसारेतब्बो “अत्थो मे, आवुसो, चीवरेना”ति, द्वत्तिक्खत्तुं चोदयमाना सारयमानातं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं, नो चे अभिनिप्फादेय्य, चतुक्खत्तुंपञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूताय उद्दिस्स ठातब्बं, चतुक्खत्तुं पञ्चक्खत्तुंछक्खत्तुपरमं तुण्हीभूता उद्दिस्स तिट्ठमाना तं चीवरं अभिनिप्फादेय्य, इच्चेतंकुसलं. ततो चे उत्तरि वायममाना तं चीवरं अभिनिप्फादेय्य, निस्सग्गियंपाचित्तियं. नो चे अभिनिप्फादेय्य, यतस्सा चीवरचेतापन्नं आभतं, तत्थ सामंवा गन्तब्बं, दूतो वा पाहेतब्बो “यं खो तुम्हे आयस्मन्तो भिक्खुनिं उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्सा भिक्खुनिया किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा”ति, अयं तत्थ सामीचि.
चीवरवग्गो दुतियो.
रूपियसिक्खापदं
21. या पन भिक्खुनी जातरूपरजतं उग्गण्हेय्य वा उग्गण्हापेय्य वा उपनिक्खित्तंवा सादियेय्य, निस्सग्गियं पाचित्तियं.
रूपियसंवोहारसिक्खापदं
22. या पन भिक्खुनी नानप्पकारकं रूपियसंवोहारं समापज्जेय्य, निस्सग्गियंपाचित्तियं.
कयविक्कयसिक्खापदं
23. या पन भिक्खुनी नानप्पकारकं कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तियं.
ञ्नपञ्चबन्धनसिक्खापदं
24. या पन भिक्खुनी ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, निस्सग्गियंपाचित्तियं. ताय भिक्खुनिया सो पत्तो भिक्खुनिपरिसाय निस्सज्जितब्बो, यो च तस्साभिक्खुनिपरिसाय पत्तपरियन्तो, सो तस्सा भिक्खुनिया पदातब्बो “अयं तेभिक्खुनि पत्तो यावभेदनाय धारेतब्बो”ति, अयं तत्थ सामीचि.
भेसज्जसिक्खापदं
25. यानि खो पन तानि गिलानानं भिक्खुनीनं पटिसायनीयानि भेसज्जानि,सेय्यथिदं– सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमंसन्निधिकारकं परिभुञ्जितब्बानि. तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियं.
चीवर-अच्छिन्दनसिक्खापदं
26. या पन भिक्खुनी भिक्खुनिया सामं चीवरं दत्वा कुपिता अनत्तमना अच्छिन्देय्यवा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियं.
सुत्तविञ्ञत्तिसिक्खापदं
27. या पन भिक्खुनी सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेय्य,निस्सग्गियं पाचित्तियं.
महापेसकारसिक्खापदं
28. भिक्खुनिं पनेव उद्दिस्स अञ्ञातको गहपति वा गहपतानी वा तन्तवायेहि चीवरंवायापेय्य, तत्र चेसा भिक्खुनी पुब्बे अप्पवारिता तन्तवाये उपसङ्कमित्वा चीवरेविकप्पं आपज्जेय्य “इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति, आयतञ्चकरोथ, वित्थतञ्च अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्चकरोथ, अप्पेव नाम मयम्पि आयस्मन्तानं किञ्चिमत्तं अनुपदज्जेय्यामा”ति, एवञ्चसा भिक्खुनी वत्वा किञ्चिमत्तं अनुपदज्जेय्य अन्तमसो पिण्डपातमत्तम्पि, निस्सग्गियंपाचित्तियं.
अच्चेकचीवरसिक्खापदं
29. दसाहानागतं कत्तिकतेमासिकपुण्णमं भिक्खुनिया पनेव अच्चेकचीवरं उप्पज्जेय्य,अच्चेकं मञ्ञमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा याव चीवरकालसमयंनिक्खिपितब्बं. ततो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तियं.
परिणतसिक्खापदं
30. या पन भिक्खुनी जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियंपाचित्तियं.
पत्तवग्गो ततियो.
उद्दिट्ठा खो, अय्यायो, तिंस निस्सग्गिया पाचित्तिया धम्मा. तत्थाय्यायो,पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पिपुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति.
निस्सग्गियपाचित्तिया निट्ठिता.