निदानुद्देसो
सुणातु मे अय्ये सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथंकरेय्य, पातिमोक्खं उद्दिसेय्य.किं सङ्घस्स पुब्बकिच्चं? पारिसुद्धिं अय्यायो आरोचेथ, पातिमोक्खं उद्दिसिस्सामि,तं सब्बाव सन्ता साधुकं सुणोम मनसि करोम. यस्सा सिया आपत्ति, सा आविकरेय्य,असन्तिया आपत्तिया तुण्ही भवितब्बं, तुण्हीभावेन खो पनाय्यायो, “परिसुद्धा”तिवेदिस्सामि. यथा खो पन पच्चेकपुट्ठस्सा वेय्याकरणं होति, एवमेवं एवरूपायपरिसाय यावततियं अनुसावितं होति. या पन भिक्खुनी यावततियं अनुसावियमानेसरमाना सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्सा होति. सम्पजानमुसावादोखो पनाय्यायो, अन्तरायिको धम्मो वुत्तो भगवता, तस्मा सरमानाय भिक्खुनियाआपन्नाय विसुद्धापेक्खाय सन्ती आपत्ति आविकातब्बा, आविकता हिस्सा फासुहोति.उद्दिट्ठं खो, अय्यायो, निदानं. तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पिपुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो,तस्मा तुण्ही, एवमेतं धारयामीति.
निदानं निट्ठितं.