5. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)

पाटिदेसनीयसिक्खापदवण्णना

1228. पाटिदेसनीया नाम ये अट्ठ धम्मा सङ्खेपेनेव सङ्गहं आरुळ्हातिसम्बन्धो. पाळिविनिमुत्तकेसूति पाळियं अनागतेसु सप्पि-आदीसु.

पाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

पाटिदेसनीयकण्डं निट्ठितं.

ये पन पञ्चसत्तति सेखिया धम्मा उद्दिट्ठा, ये च तेसं अनन्तरा सत्ताधिकरणव्हया धम्माउद्दिट्ठाति सम्बन्धो. तत्थ तेसन्ति तेसं सेखियानं. सत्ताधिकरणव्हयाति सत्ताधिकरणसमथसङ्खाता.तं अत्थविनिच्छयं तादिसंयेव यस्मा विदू वदन्तीति अत्थो.
यथा निट्ठिताति सम्बन्धो. सब्बासवपहं मग्गन्ति सब्बासवविघातकं अरहत्तमग्गं पत्वाससन्ताने उप्पादेत्वा. पस्सन्तु निब्बुतिन्ति मग्गञाणलोचनेन निब्बानं सच्छिकरोन्तु,पप्पोन्तूति वा पाठो. तत्थ निब्बुतिन्ति खन्धपरिनिब्बानं गहेतब्बं.

इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं.

भिक्खुनीविभङ्गवण्णना निट्ठिता.

उभतोविभङ्गट्ठकथावण्णना निट्ठिता.

पाचित्तियवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.