3. नग्गवग्गवण्णना
883-887. नग्गवग्गस्स पठमदुतियानि उत्तानत्थानेव. 893. ततिये विसिब्बेत्वाति दुस्सिब्बितं पुन सिब्बनत्थाय विसिब्बेत्वा विजटेत्वा.अञ्ञत्र चतूहपञ्चाहाति विसिब्बितदिवसतो पञ्च दिवसे अतिक्कमित्वा. निवासनपावुरणूपगचीवरता,उपसम्पन्नाय सन्तकता, सिब्बनत्थाय विसिब्बनं वा विसिब्बापनं वा, अञ्ञत्र अनुञ्ञातकारणापञ्चाहातिक्कमो, धुरनिक्खेपोति इमानि पनेत्थ पञ्च अङ्गानि. 898. चतुत्थे पञ्चन्नं चीवरानन्ति तिचीवरं उदकसाटिका सङ्कच्चिकाति इमेसंपञ्चन्नं चीवरानं. पञ्चन्नं चीवरानं अञ्ञतरता, पञ्चाहातिक्कमो, अनुञ्ञातकारणाभावो,अपरिवत्तनन्ति इमानि पनेत्थ चत्तारि अङ्गानि. 902. पञ्चमं उत्तानत्थमेव. 907. छट्ठे चीवरलाभन्ति लभितब्बचीवरं. विकप्पनुपगपच्छिमता, सङ्घस्स परिणतभावो,विना आनिसंसदस्सनेन अन्तरायकरणन्ति इमानि पनेत्थ तीणि अङ्गानि. 911. सत्तमं उत्तानत्थमेव. 916. अट्ठमे कुम्भथूणं नाम कुम्भसद्दो, तेन चरन्ति कीळन्ति,तं वा सिप्पं एतेसन्ति कुम्भथूणिका. तेनाह “घटकेन कीळनका”ti.दीघनिकायट्ठकथायं (दी. नि. अट्ठ. 1.13) पन “कुम्भथूणं नाम चतुरस्स-अम्बणकताळन्”तिवुत्तं. चतुरस्स-अम्बणकताळं नाम रुक्खसारदन्तादीसु येन केनचि चतुरस्स-अम्बणंकत्वा चतूसु पस्सेसु चम्मेन ओनन्धित्वा कतवादितभण्डं. बिम्बिसकन्तिपि तस्सेववेवचनं, तं वादेन्ति, तं वा सिप्पं एतेसन्ति कुम्भथूणिका. तेनाह “बिम्बिसकवादकातिपिवदन्ती”ति. समणचीवरता, ठपेत्वा सहधम्मिके मातापितरो च अञ्ञेसं दानं, at±vak±likat±tiim±ni पनेत्थ तीणि अङ्गानि. 920. नवमं उत्तानत्थमेव. 927. दसमे धम्मिकं कथिनुद्धारन्ति सब्बासं भिक्खुनीनं अकालचीवरं दातुकामेनौपासकेन यत्तको अत्थारमूलको आनिसंसो, ततो अधिकं वा समकं वा दत्वायाचितकेन समग्गेन भिक्खुनिसङ्घेन यं कथिनं ञत्तिदुतियेन कम्मेन अन्तरा उद्धरीयति,तस्स सो उद्धारो धम्मिकोति वुच्चति, एवरूपं कथिनुद्धारन्ति अत्थो. सेसं उत्तानत्थमेव.
नग्गवग्गवण्णना निट्ठिता.
932. तुवट्टवग्गे सब्बं उत्तानमेव.