9. दुट्ठुल्लारोचनसिक्खापदवण्णना

78. नवमे दुट्ठुल्लसद्दत्थदस्सनत्थन्ति दुट्ठुल्लसद्दस्स अत्थदस्सनत्थं. अत्थे हि दस्सितेसद्दोपि “अयं एतेसु अत्थेसु वत्तती”ति दस्सितोयेव होति. “यं यं duµµhullasaddenaabhidh²yati, तं सब्बं दस्सेतुं पाराजिकानि वुत्तानी”ति अयञ्हेत्थ अधिप्पायो.तत्रायं विचारणाति तत्र पाळियं अयं विचारणा, तत्र पाळि-अट्ठकथासु वा अयं विचारणा.तत्थ भवेय्याति तत्थ कस्सचि विमति एवं भवेय्य. अनुपसम्पन्नस्स दुट्ठुल्लारोचनेविय दुक्कटेन भवितब्बन्ति आह “दुक्कटं आपज्जती”ति. अक्कोसन्तोपि दुक्कटंआपज्जेय्याति ओमसवादेन दुक्कटं आपज्जेय्य. अधिप्पायं अजानन्तेनपि अट्ठकथाचरियानंवचनेयेव ठातब्बन्ति दीपनत्थं “अट्ठकथाचरियाव एत्थ पमाणन्”ति वुत्तं. पुनपिअट्ठकथावचनमेव उपपत्तितो दळ्हं कत्वा पतिट्ठपेन्तो “इमिनापि चेतन्”ति-आदिमाह.
80. “अञ्ञत्र भिक्खुसम्मुतिया”ति वुत्तत्ता सम्मुति अत्थीति गहेतब्बाति आह “इधवुत्तत्तायेवा”ति-आदि.
82. आदितो पञ्च सिक्खापदानीति पाणातिपातादीनि पञ्च सिक्खापदानि. “सेसानीतिविकालभोजनादीनि पञ्चा”ति वदन्ति. केचि पन “आदितो पट्ठायपञ्च सिक्खापदानीति सुक्कविस्सट्ठि-आदीनि पञ्चा”ति वदन्ति, तं न gahetabba½.पाणातिपातादीनि हि दसेव सिक्खापदानि सामणेरानं पञ्ञत्तानि. वुत्तञ्हेतं–
“अथ खो सामणेरानं एतदहोसि ‘कति नु खो अम्हाकं सिक्खापदानि, कत्थ च अम्हेहिसिक्खितब्बन्’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सामणेरानंदस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं, पाणातिपाता वेरमणी अदिन्नादानावेरमणी”ति-आदि (महाव. 106).
तेसं पञ्ञत्तेसुयेव सिक्खापदेसु दुट्ठुल्लादुट्ठुल्लविचारणा कातब्बा, न च सुक्कविस्सट्ठि-आदीनिविसुं तेसं पञ्ञत्तानि अत्थीति. अथ भिक्खुनो दुट्ठुल्लसङ्खातानि सुक्कविस्सट्ठि-आदीनिअनुपसम्पन्नस्स किं नाम होन्तीति आह “सुक्कविस्सट्ठि…पे… अज्झाचारो नामातिवुत्तन्”ति. इमिनापि चेतं सिद्धं “अनुपसम्पन्नस्स सुक्कविस्सट्ठि-आदि दुट्ठुल्लंनाम न होती”ति. अज्झाचारो नामाति हि वदन्तो अनुपसम्पन्नस्स सुक्कविस्सट्ठि-आदिकेवलं अज्झाचारो नाम होति, न पन दुट्ठुल्लो नाम अज्झाचारोति दीपेति. “अज्झाचारोनामाति च अट्ठकथायं वुत्तत्ता अकत्तब्बरूपत्ता च अनुपसम्पन्नस्स सुक्कविस्सट्ठि-आदीनिदण्डकम्मवत्थुपक्खं भजन्ति, तानि च अञ्ञस्स अनुपसम्पन्नस्स अवण्णकामताय आरोचेन्तोभिक्खु दुक्कटं आपज्जती”ति वदन्ति. इध पन अनुपसम्पन्नग्गहणेन सामणेरसामणेरीसिक्खमानानंगहणं वेदितब्बं. सेसमेत्थ उत्तानमेव. अन्तिमवत्थुं अनज्झापन्नस्स भिक्खुनो सवत्थुकोसङ्घादिसेसो, अनुपसम्पन्नस्स आरोचनं, भिक्खुसम्मुतिया अभावोति इमानि पनेत्थ तीणिअङ्गानि.

दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता.