सीमानुजाननकथावण्णना
138. इतरोपीति सुद्धपंसुपब्बतादिं सन्धाय वदति. हत्थिप्पमाणो नाम पब्बतो हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो. तस्माति यस्मा एकेन न वट्टति, तस्मा. द्वत्तिंसपलगुळपिण्डप्पमाणता थूलताय गहेतब्बा, न तुलगणनाय. अन्तोसारमिस्सकानन्ति अन्तोसाररुक्खेहि मिस्सकानं. सूचिदण्डकप्पमाणोति सीहळदीपे लेखनदण्डप्पमाणोति वदन्ति, सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्बं. एतन्ति नवमूलसाखानिग्गमनं. परभागे कित्तेतुं वट्टतीति बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अपराय एकन्ति एवं चतूसु ठानेसु कित्तेतुं वट्टति.यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियतीति सिक्खाकरणीयं आगतलक्खणेन तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा तित्थेन वा अतित्थेन वा उत्तरन्तिया भिक्खुनिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति. भिक्खुनिया एव गहणञ्चेत्थ भिक्खुनीविभङ्गे भिक्खुनिया वसेन नदीलक्खणस्स पाळियं आगतत्ता तेनेव नयेन दस्सनत्थं कतं. सीमं बन्धन्तानं निमित्तं होतीति अयं वुत्तलक्खणा नदी समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय निमित्तं होति. अज्झोत्थरित्वा आवरणं पवत्ततियेवाति आवरणं अज्झोत्थरित्वा सन्दतियेव. अप्पवत्तमानाति असन्दमानुदका. आवरणञ्हि पत्वा नदिया यत्तके पदेसे उदकं असन्दमानं सन्तिट्ठति, तत्थ नदीनिमित्तं कातुं न वट्टति. उपरि सन्दमानट्ठानेयेव वट्टति, असन्दमानट्ठाने पन उदकनिमित्तं कातुं वट्टति. Ýhitameva हि उदकनिमित्ते वट्टति, न सन्दमानं. तेनेवाह “पवत्तनट्ठाने नदीनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं कातुं वट्टती”ति. नदिं भिन्दित्वाति मातिकामुखद्वारेन नदीकूलं भिन्दित्वा. उक्खेपिमन्ति कूपतो विय उक्खिपित्वा गहेतब्बं.सिङ्घाटकसण्ठानाति तिकोणरच्छासण्ठाना. मुदिङ्गसण्ठानाति मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसु सङ्कोटिता होति. उपचारं ठपेत्वाति पच्छा सीमं बन्धन्तानं सीमाय ओकासं ठपेत्वा. अन्तोनिमित्तगतेहि पनाति एकस्स गामस्स उपड्ढं अन्तो कत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो “आगन्तब्बमेवा”ति. तेनेवाह “आगमनम्पि अनागमनम्पि वट्टती”ति. अबद्धाय हि सीमाय नानागामखेत्तानं नानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति. बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तो सीमगतेहि आगन्तब्बमेवाति आह “अविप्पवाससीमा…पे… आगन्तब्बन्”ति. निमित्तकित्तनकाले असोधितायपि सीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.भण्डुकम्मापुच्छनं सन्धाय पब्बज्जा-गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समं पहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा “समानसंवासकमेव समूहनिस्सामा”ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं असमूहनित्वा “समानसंवासकसीमं समूहनिस्सामा”ति कतायपि कम्मवाचाय असमूहताव होति सीमा. पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. एकरतनप्पमाणा सुविञ्ञेय्यतरा होतीति कत्वा वुत्तं “एकरतनप्पमाणा वट्टती”ति. एकङ्गुलमत्तापि सीमन्तरिका वट्टतियेव. तत्तकेनपि हि सीमा असम्भिन्नाव होति.अवसेसनिमित्तानीति महासीमाय बाहिरपस्से निमित्तानि. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह “खण्डसीमतोव पट्ठाय बन्धितब्बा”ति. कुटिगेहेति कुटिघरे, भूमिघरेति अत्थो. उदुक्खलन्ति खुद्दकावाटं. निमित्तं न कातब्बन्ति तं राजिं वा उदुक्खलं वा निमित्तं न कातब्बं.हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासप्पदेसं न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. ओतरमाना च उपरिसीमप्पमाणेन न ओतरति, समन्ता भित्तिप्पमाणेन ओतरति. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति सचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. नो चे, न ओतरतीति अधिप्पायो. सब्बो पासादो सीमट्ठो होतीति उपरिमतलेन सद्धिं एकाबद्धभित्तिको वा होतु मा वा, सब्बोपि पासादो सीमट्ठोव hoti.तालमूलकपब्बतेति तालमूलसदिसे पब्बते. सो च हेट्ठा महन्तो हुत्वा अनुपुब्बेन तनुको होतीति दट्ठब्बं. पणवसण्ठानो मज्झे तनुको होति मूले अग्गे च वित्थतो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा पणवसण्ठानस्स मज्झे. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. अन्तोलेणं होतीति पब्बतस्स अन्तो लेणं होति. सीमामाळकेति खण्डसीमामाळके. महासीमं सोधेत्वा वा कम्मं कातब्बन्ति महासीमगता भिक्खू हत्थपासं वा आनेतब्बा, सीमतो वा बहि कातब्बाति अधिप्पायो. गण्ठिपदेसु पन “महासीमगतेहि भिक्खूहि तं साखं वा पारोहं वा अनामसित्वा ठातब्बन्ति अधिप्पायो”ति वुत्तं, तं न गहेतब्बं. पुरिमनयेपीति खण्डसीमाय उट्ठहित्वा महासीमाय ओणतरुक्खेपि. उक्खिपापेत्वा कातुं न वट्टतीति खण्डसीमाय अन्तो ठितत्ता रुक्खस्स तत्थ ठितो हत्थपासंयेव आनेतब्बोति उक्खिपापेत्वा कातुं न वट्टति. 140. पारयतीति अज्झोत्थरति. पाराति सीमापेक्खो इत्थिलिङ्गनिद्देसो. अस्साति भवेय्य. इधाधिप्पेतनावाय पमाणं दस्सेन्तो आह “या सब्बन्तिमेन परिच्छेदेन…पे… तयो जने वहती”ति. इमिना च वुत्तप्पमाणतो खुद्दका नावा विज्जमानापि इध असन्तपक्खं भजतीति दीपेति. अवस्सं लब्भनेय्या धुवनावाव होतीति सम्बन्धो. रुक्खं छिन्दित्वा कतोति पाठसेसो. परतीरे सम्मुखट्ठानेति ओरिमतीरे सब्बपरियन्तनिमित्तस्स सम्मुखट्ठाने. सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वाति एत्थ सचे एकं गामखेत्तं होति, उभोसु तीरेसु सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा सम्मन्नितब्बा. नानागामक्खेत्तं चे, समानसंवासकसीमाबन्धनकाले अनागन्तुम्पि वट्टति. अविप्पवाससीमासम्मुतियं पन आगन्तब्बमेव. यस्मा उभोसु तीरेसु निमित्तकित्तनमत्तेन दीपको सङ्गहितो नाम न होति, तस्मा दीपकेपि निमित्तानि विसुं कित्तेतब्बानेवाति आह “दीपकस्स ओरिमन्ते च पारिमन्ते च निमित्तं कित्तेतब्बन्”ति. दीपकसिखरन्ति दीपकमत्थकं. पब्बतसण्ठानाति दीपकस्स एकतो अधिकतरत्ता वुत्तं.
सीमानुजाननकथावण्णना निट्ठिता.