चत्तारोनिस्सयादिकथावण्णना
130. सम्भोगेति धम्मसम्भोगे आमिससम्भोगे च. अनापत्ति सम्भोगे संवासेतिएत्थ च अयमधिप्पायो यस्मा अयं ओसारणकम्मस्स कतत्ता पकतत्तट्ठाने ठितो, तस्मान उक्खित्तकेन सद्धिं सम्भोगादिपच्चया पाचित्तियं, नापि अलज्जिना सद्धिं परिभोगपच्चयादुक्कटं अलज्जीलक्खणानुपपत्तितो. यो हि उच्छुरसकसटानं सत्ताहकालिकयावजीविकत्तावट्टति विकाले उच्छु खादितुन्ति सञ्ञं उप्पादेत्वा तं खादित्वा तप्पच्चया पाचित्तियंन पस्सति वट्टतीति तथासञ्ञिताय, यो वा पन आपत्तिमापन्नभावं पटिजानित्वान पटिकरोमीति अभिनिविसति, अयं
सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलोति. (परि. 359)
वुत्तलक्खणे अपतनतो अलज्जी नाम न होति. तस्मा यथा पुब्बे याव उक्खेपनीयकम्मंकतं, ताव तेन सद्धिं सम्भोगे संवासे च अनापत्ति, एवमिधापीति सब्बथा an±pattiµµh±neyevaan±patti वुत्ताति वेदितब्बं न हि भगवा अलज्जिना सद्धिं सम्भोगपच्चयाआपत्तिसम्भवे सति अनापत्ति सम्भोगे संवासेति वदति. ततो यमेत्थ केनचिअनापत्ति सम्भोगे संवासेति इमिना पाचित्तियेन अनापत्ति वुत्ता, अलज्जीपरिभोगपच्चयादुक्कटं पन आपज्जतियेवाति वत्वा बहुधा पपञ्चितं, न तं सारतो पच्चेतब्बं.सेसमेत्थ उत्तानमेव.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
महाखन्धकवण्णना निट्ठिता.