10. भिक्खुनिक्खन्धकं
1. पठमभाणवारो
महापजापतिगोतमीवत्थु
402. [A. नि. 8.51 इदं वत्थु आगतं] तेन समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महापजापति [महापजापती (सी. स्या.)] गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी भगवन्तं एतदवोच साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. अलं, गोतमि, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जाति. दुतियम्पि खो
पे
ततियम्पि खो महपजापति गोतमी भगवन्तं एतदवोच साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. अलं, गोतमि, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जाति. अथ खो महापजापति गोतमी न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति दुक्खी दुम्मना अस्सुमुखी रुदमाना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महापजापति गोतमी केसे छेदापेत्वा कासायानि वत्थानि अच्छादेत्वा सम्बहुलाहि साकियानीहि सद्धिं येन वेसाली तेन पक्कामि. अनुपुब्बेन येन वेसाली महावनं कूटागारसाला तेनुपसङ्कमि. अथ खो महापजापति गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके अट्ठासि. अद्दसा खो आयस्मा आनन्दो महापजापतिं गोतमिं सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खिं दुम्मनं अस्सुमुखिं रुदमानं बहिद्वारकोट्ठके ठितं. दिस्वान महापजापतिं गोतमिं एतदवोच किस्स त्वं, गोतमि, सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिताति? तथा हि पन, भन्ते आनन्द, न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. तेन हि त्वं, गोतमि, मुहुत्तं इधेव ताव होहि, यावाहं भगवन्तं याचामि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति.अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच एसा, भन्ते, महापजापति गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. अलं, आनन्द, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जाति. दुतियम्पि खो
पे
ततियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. अलं, आनन्द, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जाति.अथ खो आयस्मा आनन्दो [a. नि. 8.51 अथ खो आयस्मतो आनन्दस्स एतदहोसीति आगतं] न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं; यंनूनाहं अञ्ञेनपि परियायेन भगवन्तं याचेय्यं मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच भब्बो नु खो, भन्ते, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलं वा सकदागामिफलं [सकिदागामिफलं (स्या.)] वा अनागामिफलं वा अरहत्तफलं वा सच्छिकातुन्ति? भब्बो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातुन्ति. सचे, भन्ते, भब्बो मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातुं; बहूपकारा, भन्ते, महापजापति गोतमी भगवतो मातुच्छा आपादिका पोसिका, खीरस्स दायिका, भगवन्तं जनेत्तिया कालङ्कताय थञ्ञं पायेसि; साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति.
अट्ठगरुधम्मा
403. सचे, आनन्द, महापजापती गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा. होतु उपसम्पदा. [पाचि. 149] वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा [गरुंकत्वा (क.)] मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.न भिक्खुनिया अभिक्खुके आवासे वस्सं वसितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं दिट्ठेन वा, सुतेन वा, परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.न भिक्खुनिया केनचि परियायेन भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.सचे, आनन्द, महापजापति गोतमी इमे अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदाति.अथ खो आयस्मा आनन्दो भगवतो सन्तिके अट्ठ गरुधम्मे उग्गहेत्वा येन महापजापति गोतमी तेनुपसङ्कमि, उपसङ्कमित्वा महापजापतिं गोतमिं एतदवोच सचे खो त्वं, गोतमि, अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा.वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.न भिक्खुनिया अभिक्खुके आवासे वस्सं वसितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं दिट्ठेन वा, सुतेन वा, परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.न भिक्खुनिया केनचि परियायेन भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.सचे खो त्वं, गोतमि, इमे अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदाति.सेय्यथापि, भन्ते आनन्द, इत्थी वा पुरिसो वा दहरो, युवा, मण्डनकजातिको सीसंनहातो उप्पलमालं वा वस्सिकमालं वा अतिमुत्तकमालं [अधिमत्तकमालं (स्या.)] वा लभित्वा उभोहि हत्थेहि पटिग्गहेत्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेय्य; एवमेव खो अहं, भन्ते, आनन्द इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्कमनीयेति.अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच पटिग्गहिता, भन्ते, महापजापतिया गोतमिया अट्ठ गरुधम्मा, उपसम्पन्ना भगवतो मातुच्छाति.सचे, आनन्द, नालभिस्स मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं, चिरट्ठितिकं, आनन्द, ब्रह्मचरियं अभविस्स, वस्ससहस्सं सद्धम्मो तिट्ठेय्य. यतो च खो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजितो, न दानि, आनन्द, ब्रह्मचरियं चिरट्ठितिकं भविस्सति. पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सति.सेय्यथापि, आनन्द, यानि कानिचि कुलानि बहुत्थिकानि [बहु-इत्थिकानि (सी. स्या.)] अप्पपुरिसकानि, तानि सुप्पधंसियानि होन्ति चोरेहि कुम्भथेनकेहि; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.सेय्यथापि आनन्द, सम्पन्ने सालिक्खेत्ते सेतट्टिका नाम रोगजाति निपतति, एवं तं सालिक्खेत्तं न चिरट्ठितिकं होति; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.सेय्यथापि, आनन्द, सम्पन्ने उच्छुक्खेत्ते मञ्जिट्ठिका [मञ्जेट्ठिका (सी. स्या.)] नाम रोगजाति निपतति, एवं तं उच्छुक्खेत्तं न चिरट्ठितिकं होति; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.सेय्यथापि, आनन्द, पुरिसो महतो तळाकस्स पटिकच्चेव आळिं बन्धेय्य यावदेव उदकस्स अनतिक्कमनाय; एवमेव खो, आनन्द, मया पटिकच्चेव भिक्खुनीनं अट्ठ गरुधम्मा पञ्ञत्ता यावजीवं अनतिक्कमनीयाति.
भिक्खुनीनं अट्ठ गरुधम्मा निट्ठिता.
भिक्खुनी-उपसम्पदानुजाननं
404. अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापती गोतमी भगवन्तं एतदवोच कथाहं, भन्ते, इमासु साकियानीसु पटिपज्जामीति? अथ खो भगवा महापजापतिं गोतमिं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो महापजापति गोतमी भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनियो उपसम्पादेतुन्ति.