“Sace अन्तेवासिकस्स चीवरं धोवितब्बं होति, आचरियेन आचिक्खितब्बं– एवं धोवेय्यासीति, उस्सुक्कं वा कातब्बं– किन्ति नु खो अन्तेवासिकस्स चीवरं धोवियेथाति. सचे अन्तेवासिकस्स चीवरं कातब्बं होति, आचरियेन आचिक्खितब्बं– एवं करेय्यासीति, उस्सुक्कं वा कातब्बं– किन्ति नु खो अन्तेवासिकस्स चीवरं करियेथाति. सचे अन्तेवासिकस्स रजनं पचितब्बं होति, आचरियेन आचिक्खितब्बं– एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं– किन्ति नु खो अन्तेवासिकस्स रजनं पचियेथाति. सचे अन्तेवासिकस्स चीवरं रजितब्बं होति, आचरियेन आचिक्खितब्बं– एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं किन्ति नु खो अन्तेवासिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं. न च अच्छिन्ने थेवे पक्कमितब्बं. सचे अन्तेवासिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं यथा आचरियेहि अन्तेवासिकेसु सम्मा वत्तितब्बन्”ति.

वत्तक्खन्धको अट्ठमो.

इमम्हि खन्धके वत्थू एकूनवीसति, वत्ता चुद्दस.

तस्सुद्दानं–

स-उपाहना छत्ता च, ओगुण्ठि सीसं पानीयं;
नाभिवादे न पुच्छन्ति, अहि उज्झन्ति पेसला.
ओमुञ्चि छत्तं खन्धे च, अतरञ्च पटिक्कमं;
पत्तचीवरं निक्खिपा, पतिरूपञ्च पुच्छिता.
आसिञ्चेय्य धोवितेन, सुक्खेनल्लेनुपाहना;
वुड्ढो नवको पुच्छेय्य, अज्झावुट्ठञ्च गोचरा.
सेक्खा वच्चा पानी परि, कत्तरं कतिकं ततो;
कालं मुहुत्तं उक्लापो, भूमत्थरणं नीहरे.
पटिपादो भिसिबिब्बो, मञ्चपीठञ्च मल्लकं;
अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.
सङ्कारञ्च भूमत्थरणं, पटिपादकं मञ्चपीठं;
भिसि निसीदनम्पि, मल्लकं अपस्सेन च.
पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;
पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.
सीतुण्हे च दिवारत्तिं, परिवेणञ्च कोट्ठको;
उपट्ठानग्गि साला च, वत्तं वच्चकुटीसु च.
पानी परिभोजनिया, कुम्भि आचमनेसु च;
अनोपमेन पञ्ञत्तं, वत्तं आगन्तुकेहिमे [वे (क. एवमुपरिपि)].
नेवासनं न उदकं, न पच्चु न च पानियं;
नाभिवादे नपञ्ञपे, उज्झायन्ति च पेसला.
वुड्ढासनञ्च उदकं, पच्चुग्गन्त्वा च पानियं;
उपाहने एकमन्तं, अभिवादे च पञ्ञपे.
वुत्थं गोचरसेक्खो च, ठानं पानियभोजनं;
कत्तरं कतिकं कालं, नवकस्स निसिन्नके.
अभिवादये आचिक्खे, यथा हेट्ठा तथा नये;
निद्दिट्ठं सत्थवाहेन वत्तं आवासिकेहिमे.
गमिका दारुमत्ति च, विवरित्वा न पुच्छिय;
नस्सन्ति च अगुत्तञ्च, उज्झायन्ति च पेसला.
पटिसामेत्वा थकेत्वा, आपुच्छित्वाव पक्कमे;
भिक्खु वा सामणेरो वा, आरामिको उपासको.
पासाणकेसु च पुञ्जं, पटिसामे थकेय्य च;
सचे उस्सहति उस्सुक्कं, अनोवस्से तथेव च.
सब्बो ओवस्सति गामं, अज्झोकासे तथेव च;
अप्पेवङ्गानि सेसेय्युं, वत्तं गमिकभिक्खुना.
नानुमोदन्ति थेरेन, ओहाय चतुपञ्चहि;
वच्चितो मुच्छितो आसि, वत्तानुमोदनेसुमे.
छब्बग्गिया दुन्निवत्था, अथोपि च दुप्पारुता;
अनाकप्पा च वोक्कम्म, थेरे अनुपखज्जने.
नवे भिक्खू च सङ्घाटि, उज्झायन्ति च पेसला;
तिमण्डलं निवासेत्वा, कायसगुणगण्ठिका.
न वोक्कम्म पटिच्छन्नं, सुसंवुतोक्खित्तचक्खु;
उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.
खम्भोगुण्ठि-उक्कुटिका, पटिच्छन्नं सुसंवुतो;
ओक्खित्तुक्खित्त-उज्जग्घि, अप्पसद्दो तयो चला.
खम्भोगुण्ठिपल्लत्थि च, अनुपखज्ज नासने;
ओत्थरित्वान उदके, नीचं कत्वान सिञ्चिया.
पटि सामन्ता सङ्घाटि, ओदने च पटिग्गहे;
सूपं उत्तरिभङ्गेन, सब्बेसं समतित्थि च.
सक्कच्चं पत्तसञ्ञी च, सपदानञ्च सूपकं;
न थूपतो पटिच्छादे, विञ्ञत्तुज्झानसञ्ञिना.
महन्तमण्डलद्वारं, सब्बहत्थो न ब्याहरे;
उक्खेपो छेदनागण्ड, धुनं सित्थावकारकं.
जिव्हानिच्छारकञ्चेव, चपुचपु सुरुसुरु;
हत्थपत्तोट्ठनिल्लेहं, सामिसेन पटिग्गहे.
याव न सब्बे उदके, नीचं कत्वान सिञ्चियं;
पटि सामन्ता सङ्घाटि, नीचं कत्वा छमाय च.
ससित्थकं निवत्तन्ते, सुप्पटिच्छन्नमुक्कुटि;
धम्मराजेन पञ्ञत्तं, इदं भत्तग्गवत्तनं.
दुन्निवत्था अनाकप्पा, असल्लेक्खेत्वा च सहसा;
दूरे अच्च चिरं लहुं, तथेव पिण्डचारिको.
पटिच्छन्नोव गच्छेय्य, सुंसवुतोक्खित्तचक्खु;
उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.
खम्भोगुण्ठि-उक्कुटिका, सल्लक्खेत्वा च सहसा;
दूरे अच्च चिरं लहुं, आसनकं कटच्छुका.
भाजनं वा ठपेति च, उच्चारेत्वा पणामेत्वा;
पटिग्गहे न उल्लोके, सूपेसुपि तथेव तं.
भिक्खु सङ्घाटिया छादे, पटिच्छन्नेव गच्छियं;
संवुतोक्खित्तचक्खु च, उक्खित्तोज्जग्घिकाय च;
अप्पसद्दो तयो चाला, खम्भोगुण्ठिक-उक्कुटि.
पठमासनवक्कार पानियं परिभोजनी;
पच्छाकङ्खति भुञ्जेय्य, ओपिलापेय्य उद्धरे.
पटिसामेय्य सम्मज्जे, रित्तं तुच्छं उपट्ठपे;
हत्थविकारे भिन्देय्य, वत्तिदं पिण्डचारिके.
पानी परि अग्गिरणि, नक्खत्तदिसचोरा च;
सब्बं नत्थीति कोट्टेत्वा, पत्तंसे चीवरं ततो.
इदानि अंसे लग्गेत्वा, तिमण्डलं परिमण्डलं;
यथा पिण्डचारिवत्तं, नये आरञ्ञकेसुपि.
पत्तंसे चीवरं सीसे, आरोहित्वा च पानियं;
परिभोजनियं अग्गि, अरणी चापि कत्तरं.
नक्खत्तं सप्पदेसं वा, दिसापि कुसलो भवे;
सत्तुत्तमेन पञ्ञत्तं, वत्तं आरञ्ञकेसुमे.
अज्झोकासे ओकिरिंसु, उज्झायन्ति च पेसला;
सचे विहारो उक्लापो, पठमं पत्तचीवरं.
भिसिबिब्बोहनं मञ्चं, पीठञ्च खेळमल्लकं;
अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.
सङ्कारं भिक्खुसामन्ता, सेनाविहारपानियं;
परिभोजनसामन्ता, पटिवाते च अङ्गणे.
अधोवाते अत्थरणं, पटिपादकमञ्चो च;
पीठं भिसि निसीदनं, मल्लकं अपस्सेन च.
पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;
पुरत्थिमा च पच्छिमा, उत्तरा अथ दक्खिणा.
सीतुण्हे च दिवा रत्तिं, परिवेणञ्च कोट्ठको;
उपट्ठानग्गिसाला च, वच्चकुटी च पानियं.
आचमनकुम्भि वुड्ढे च, उद्देसपुच्छना सज्झा;
धम्मो पदीपं विज्झापे, न विवरे नपि थके.
येन वुड्ढो परिवत्ति, कण्णेनपि न घट्टये;
पञ्ञपेसि महावीरो, वत्तं सेनासनेसु तं.
निवारियमाना द्वारं, मुच्छितुज्झन्ति पेसला;
छारिकं छड्डये जन्ता, परिभण्डं तथेव च.
परिवेणं कोट्ठको साला, चुण्णमत्तिकदोणिका;
mukha½ purato na there, na nave ussahati sace.
पुरतो उपरिमग्गो, चिक्खल्लं मत्ति पीठकं;
विज्झापेत्वा थकेत्वा च, वत्तं जन्ताघरेसुमे.
नाचमेति यथावुड्ढं, पटिपाटि च सहसा;
उब्भजि नित्थुनो कट्ठं, वच्चं पस्साव खेळकं.
फरुसा कूप सहसा, उब्भजि चपु सेसेन;
बहि अन्तो च उक्कासे, रज्जु अतरमानञ्च.
सहसा उब्भजि ठिते, नित्थुने कट्ठ वच्चञ्च;
पस्साव खेळ फरुसा, कूपञ्च वच्चपादुके.
नातिसहसा उब्भजि, पादुकाय चपुचपु;
न सेसये पटिच्छादे, उहतपिधरेन च.
वच्चकुटी परिभण्डं, परिवेणञ्च कोट्ठको;
आचमने च उदकं, वत्तं वच्चकुटीसुमे.
उपाहना दन्तकट्ठं, मुखोदकञ्च आसनं;
यागु उदकं धोवित्वा, उद्धारुक्लाप गाम च.
निवासना कायबन्धा, सगुणं पत्तसोदकं;
पच्छा तिमण्डलो चेव, परिमण्डल बन्धनं.
सगुणं धोवित्वा पच्छा, नातिदूरे पटिग्गहे;
भणमानस्स आपत्ति, पठमागन्त्वान आसनं.
उदकं पीठकथलि, पच्चुग्गन्त्वा निवासनं;
ओतापे निदहि भङ्गो, ओभोगे भुञ्जितु नमे.
पानीयं उदकं नीचं, मुहुत्तं न च निदहे;
पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं.
उद्धरे पटिसामे च, उक्लापो च नहायितुं;
सीतं उण्हं जन्ताघरं, चुण्णं मत्तिक पिट्ठितो.
पीठञ्च चीवरं चुण्णं, मत्तिकुस्सहति मुखं;
पुरतो थेरे नवे च, परिकम्मञ्च निक्खमे.
पुरतो उदके न्हाते, निवासेत्वा उपज्झायं;
निवासनञ्च सङ्घाटि, पीठकं आसनेन च.
पादो पीठं कथलिञ्च, पानीयुद्देसपुच्छना;
उक्लापं सुसोधेय्य, पठमं पत्तचीवरं.
निसीदनपच्चत्थरणं, भिसि बिब्बोहनानि च;
मञ्चो पीठं पटिपादं, मल्लकं अपस्सेन च.
भूम सन्तान आलोक, गेरुका काळ अकता;
भूमत्थरपटिपादा, मञ्चो पीठं बिब्बोहनं.
निसीदत्थरणं खेळ, अपस्से पत्तचीवरं;
पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.
सीतुण्हञ्च दिवा रत्तिं, परिवेणञ्च कोट्ठको;
उपट्ठानग्गिसाला च, वच्चपानियभोजनी.
आचमं अनभिरति, कुक्कुच्चं दिट्ठि च गरु;
मूलमानत्त-अब्भानं, तज्जनीयं नियस्सकं.
पब्बाज पटिसारणी, उक्खेपञ्च कतं यदि;
धोवे कातब्बं रजञ्च, रजे सम्परिवत्तकं.
पत्तञ्च चीवरञ्चापि, परिक्खारञ्च छेदनं;
परिकम्मं वेय्यावच्चं, पच्छा पिण्डं पविसनं.
न सुसानं दिसा चेव, यावजीवं उपट्ठहे;
सद्धिविहारिकेनेतं, वत्तुपज्झायकेसुमे.
ओवादसासनुद्देसा, पुच्छा पत्तञ्च चीवरं;
परिक्खारो गिलानो च, न पच्छासमणो भवे.
उपज्झायेसु ये वत्ता, एवं आचरियेसुपि;
सद्धिविहारिके वत्ता, तथेव अन्तेवासिके.
आगन्तुकेसु ये वत्ता, पुन आवासिकेसु च;
गमिकानुमोदनिका, भत्तग्गे पिण्डचारिके.
आरञ्ञकेसु यं वत्तं, यञ्च सेनासनेसुपि;
जन्ताघरे वच्चकुटी, उपज्झा सद्धिविहारिके.
आचरियेसु यं वत्तं, तथेव अन्तेवासिके;
एकूनवीसति वत्थू, वत्ता चुद्दस खन्धके.
वत्तं अपरिपूरेन्तो, न सीलं परिपूरति;
असुद्धसीलो दुप्पञ्ञो, चित्तेकग्गं न विन्दति.
विक्खित्तचित्तोनेकग्गो, सम्मा धम्मं न पस्सति;
अपस्समानो सद्धम्मं, दुक्खा न परिमुच्चति.
यं वत्तं परिपूरेन्तो, सीलम्पि परिपूरति;
विसुद्धसीलो सप्पञ्ञो, चित्तेकग्गम्पि विन्दति.
अविक्खित्तचित्तो एकग्गो, सम्मा धम्मं विपस्सति;
सम्पस्समानो सद्धम्मं, दुक्खा सो परिमुच्चति.
तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो;
ओवादं बुद्धसेट्ठस्स, ततो निब्बानमेहितीति.

वत्तक्खन्धकं निट्ठितं.