पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे
धम्मकम्मद्वादसकं निट्ठितं.
आकङ्खमानछक्कं
69. [परि. 323] तीहि भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.अपरेहिपि भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्कमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति इमेसं खो, भिक्खवे तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सगे, उक्खेपनीयकम्मं करेय्य.
पापिकाय दिट्ठिया अप्पटिनिस्सगे उक्खेपनीयकम्मे
आकङ्खमानछक्कं निट्ठितं.
तेचत्तालीसवत्तं
70. पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा
पे
न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बन्ति.
पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे
तेचत्तालीसवत्तं निट्ठितं.
71. अथ खो सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अकासि असम्भोगं सङ्घेन. सो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमि. ये ते भिक्खू अप्पिच्छा
पे
ते उज्झायन्ति खिय्यन्ति विपाचेन्ति कथञ्हि नाम अरिट्ठो भिक्खु गद्धबाधिपुब्बो सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमिस्सतीति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि सच्चं किर, भिक्खवे, अरिट्ठो भिक्खु गद्धबाधिपुब्बो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमतीति [विब्भमीति (सी. क.)]? सच्चं भगवाति. विगरहि बुद्धो भगवा अननुच्छविकं
पे
कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमिस्सति? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय
पे
विगरहित्वा
पे
धम्मिं कथं कत्वा भिक्खू आमन्तेसि तेन हि, भिक्खवे, सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतु.
नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं
72. पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सगे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. [परि. 420] अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं
पे
अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति भिक्खूहि सम्पयोजेति इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.
पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे
नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.
पटिप्पस्सम्भेतब्बतेचत्तालीसकं
73. पञ्चहि भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं
पे
.अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.
पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे
पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.
74. एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन, भिक्खवे, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो अहं, भन्ते, सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामीति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बोसुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.दुतियम्पि एतमत्थं वदामि
पे
ततियम्पि एतमत्थं वदामि सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.पटिप्पस्सद्धं सङ्घेन इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं निट्ठितं सत्तमं.
कम्मक्खन्धको पठमो.
इमम्हि खन्धके वत्थू सत्त.
तस्सुद्दानं
पण्डुलोहितका भिक्खू, सयं भण्डनकारका;
तादिसे उपसङ्कम्म, उस्सहिंसु च भण्डने.
अनुप्पन्नापि जायन्ति [अनुप्पन्नानि जायन्ति (सी. स्या.)], उप्पन्नानिपि वड्ढरे [उप्पन्नानि पवड्ढरे (सी.), उप्पन्नापि पवड्ढन्ति (क.)];
अप्पिच्छा पेसला भिक्खू, उज्झायन्ति पदस्सतो [परीसतो (स्या.), परस्सतो (सी.)].
सद्धम्मट्ठितिको बुद्धो, सयम्भू अग्गपुग्गलो;
आणापेसि तज्जनीयकम्मं सावत्थियं जिनो.
असम्मुखाप्पटिपुच्छाप्पटिञ्ञाय कतञ्च यं;
अनापत्ति अदेसने, देसिताय कतञ्च यं.
अचोदेत्वा असारेत्वा, अनारोपेत्वा च यं कतं;
असम्मुखा अधम्मेन, वग्गेन चापि [वग्गेनापि च (सी. स्या.)] यं कतं.
अप्पटिपुच्छा अधम्मेन, पुन वग्गेन [वग्गेनापि च (सी. स्या.)] यं कतं;
अप्पटिञ्ञाय अधम्मेन, वग्गेन चापि [वग्गेनापि च (सी. स्या.)] यं कतं.
अनापत्ति [अनापत्तिया (सी. स्या.)] अधम्मेन, वग्गेन
चापि [वग्गेनापि च (सी. स्या.)] यं कतं;
अदेसनागामिनिया, अधम्मवग्गमेव च.
देसिताय अधम्मेन, वग्गेनापि तथेव च;
अचोदेत्वा अधम्मेन, वग्गेनापि तथेव च.
असारेत्वा अधम्मेन, वग्गेनापि तथेव च;
अनारोपेत्वा अधम्मेन, वग्गेनापि तथेव च.
कण्हवारनयेनेव, सुक्कवारं विजानिया;
सङ्घो आकङ्खमानो च यस्स तज्जनियं करे.
भण्डनं बालो संसट्ठो, अधिसीले अज्झाचारे;
अतिदिट्ठिविपन्नस्स, सङ्घो तज्जनियं करे.
बुद्धधम्मस्स सङ्घस्स, अवण्णं यो च भासति;
तिण्णन्नम्पि च भिक्खूनं, सङ्घो तज्जनियं करे.
भण्डनं कारको एको, बालो संसग्गनिस्सितो;
अधिसीले अज्झाचारे, तथेव अतिदिट्ठिया.
बुद्धधम्मस्स सङ्घस्स, अवण्णं यो च भासति;
तज्जनीयकम्मकतो, एवं सम्मानुवत्तना.
उपसम्पदनिस्सया, सामणेरं उपट्ठना;
ओवादसम्मतेनापि, न करे तज्जनीकतो.
नापज्जे तञ्च आपत्तिं, तादिसञ्च ततो परं;
कम्मञ्च कम्मिके चापि, न गरहे तथाविधो.
उपोसथं पवारणं, पकतत्तस्स नट्ठपे;
सवचनिं [न सवचनियं (सी. स्या.)] अनुवादो, ओकासो चोदनेन च.
सारणं सम्पयोगञ्च, न करेय्य तथाविधो;
उपसम्पदनिस्सया, सामणेरं उपट्ठना.
ओवादसम्मतेनापि, पञ्चहङ्गेहि [पञ्च-अङ्गो (क.)] न सम्मति;
तञ्चापज्जति आपत्तिं, तादिसञ्च ततो परं.
कम्मञ्च कम्मिके चापि, गरहन्तो न सम्मति;
उपोसथं पवारणं, सवचनीया च नोवादो.
ओकासो चोदनञ्चेव, सारणा सम्पयोजना;
इमेहट्ठङ्गेहि यो युत्तो, तज्जनानुपसम्मति.
कण्हवारनयेनेव, सुक्कवारं विजानिया;
बालो आपत्तिबहुलो, संसट्ठोपि च सेय्यसो.
नियस्सकम्मं सम्बुद्धो, आणापेसि महामुनि;
कीटागिरिस्मिं द्वे भिक्खू, अस्सजिपुनब्बसुका.
अनाचारञ्च विविधं, आचरिंसु असञ्ञता;
पब्बाजनीयं सम्बुद्धो, कम्मं सावत्थियं जिनो;
मच्छिकासण्डे सुधम्मो, चित्तस्सावासिको अहु.
जातिवादेन खुंसेति, सुधम्मो चित्तुपासकं;
पटिसारणीयकम्मं, आणापेसि तथागतो.
कोसम्बियं छन्नं भिक्खुं, निच्छन्तापत्तिं पस्सितुं;
अदस्सने उक्खिपितुं, आणापेसि जिनुत्तमो.
छन्नो तंयेव आपत्तिं, पटिकातुं न इच्छति;
उक्खेपनाप्पटिकम्मे, आणापेसि विनायको.
पापदिट्ठि अरिट्ठस्स, आसि अञ्ञाणनिस्सिता;
दिट्ठियाप्पटिनिस्सग्गे [दिट्ठि-अप्पटिनिस्सग्गे (क.)], उक्खेपं जिनभासितं.
नियस्सकम्मं पब्बज्जं [पब्बाजं (क.)], तथेव पटिसारणी;
अदस्सनाप्पटिकम्मे अनिस्सग्गे च दिट्ठिया.
दवानाचारूपघाति, मिच्छा-आजीवमेव च;
पब्बाजनीयकम्मम्हि, अतिरेकपदा इमे.
अलाभावण्णा द्वे पञ्च, द्वे पञ्चकाति नामका [द्वे पञ्चकोति नामको (क.)];
पटिसारणीयकम्मम्हि, अतिरेकपदा इमे.
तज्जनीयं नियस्सञ्च, दुवे कम्मापि सादिसा [कम्मेसु सदिसं (क.)];
पब्बज्जा [पब्बाजा (क.)] पटिसारी च, अत्थि पदातिरित्तता.
तयो उक्खेपना कम्मा, सदिसा ते विभत्तितो;
तज्जनीयनयेनापि, सेसकम्मं विजानियाति.
कम्मक्खन्धकं निट्ठितं.