अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.
आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे
आकङ्खमानछक्कं निट्ठितं.
तेचत्तालीसवत्तं
60. आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादितब्बं. न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो न आचारविपत्तिया अनुद्धंसेतब्बो, न दिट्ठिविपत्तिया अनुद्धंसेतब्बो, न आजीवविपत्तिया अनुद्धंसेतब्बो, न भिक्खु भिक्खूहि भेदेतब्बो. न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा; भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्बं. न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, न पकतत्तो भिक्खु आसादेतब्बो अन्तो वा बहि वा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बन्ति.
आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे
तेचत्तालीसवत्तं निट्ठितं.
61. अथ खो सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अकासि असम्भोगं सङ्घेन. सो सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो तम्हा आवासा अञ्ञं आवासं अगमासि. तत्थ भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो पुनदेव कोसम्बिं पच्चागञ्छि. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, भिक्खू उपसङ्कमित्वा एवं वदेति अहं, आवुसो, सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि. कथं नु खो मया पटिपज्जितब्बन्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं
पे
. तेन हि, भिक्खवे, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतु.
नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं
62. पञ्चहि भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. [परि. 420] अपरेहिपि भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति
पे
पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति
पे
पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति
पे
पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, आचारविपत्तिया अनुद्धंसेति, दिट्ठिविपत्तिया अनुद्धंसेति, आजीवविपत्तिया अनुद्धंसेति, भिक्खुं भिक्खूहि भेदेति
पे
गिहिद्धजं धारेति, तित्थियद्धजं धारेति, तित्थिये सेवति, भिक्खू न सेवति, भिक्खुसिक्खाय न सिक्खति
पे
पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, एकच्छन्ने अनावासे वसति, एकच्छन्ने आवासे वा अनावासे वा वसति, पकतत्तं भिक्खुं दिस्वा आसना न वुट्ठाति, पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.
आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे
नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.
पटिप्पस्सम्भेतब्बतेचत्तालीसकं
63. पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं कम्मं न गरहति, कम्मिके न गरहति
पे
न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति
पे
न पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति
पे
न पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, न आचारविपत्तिया अनुद्धंसेति, न दिट्ठिविपत्तिया अनुद्धंसेति, न आजीवविपत्तिया अनुद्धंसेति, न भिक्खुं भिक्खूहि भेदेति
पे
न गिहिद्धजं धारेति, न तित्थियद्धजं धारेति, न तित्थिये सेवति, भिक्खू सेवति, भिक्खुसिक्खाय सिक्खति
पे
न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, न एकच्छन्ने अनावासे वसति, न एकच्छन्ने आवासे वा अनावासे वा वसति, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठाति, न पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.अट्ठहि भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.
आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे
पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.
64. एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन भिक्खवे, छन्नेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो अहं, भन्ते, सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामीति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बोसुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो छन्नस्स भिक्खुनो आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.