270. तस्सुद्दानं

चम्पायं भगवा आसि, वत्थु वासभगामके;
आगन्तुकानमुस्सुक्कं, अकासि इच्छितब्बके [इच्छितब्बको (क.)].
पकतञ्ञुनोति ञत्वा, उस्सुक्कं न करी तदा;
उक्खित्तो न करोतीति, सागमा जिनसन्तिके.
अधम्मेन वग्गकम्मं, समग्गं अधम्मेन च;
धम्मेन वग्गकम्मञ्च, पतिरूपकेन वग्गिकं.
पतिरूपकेन समग्गं, एको उक्खिपतेककं;
एको च द्वे सम्बहुले, सङ्घं उक्खिपतेकको.
दुवेपि सम्बहुलापि, सङ्घो सङ्घञ्च उक्खिपि;
सब्बञ्ञुपवरो सुत्वा, अधम्मन्ति पटिक्खिपि.
Ñattivipanna½ यं कम्मं, सम्पन्नं अनुसावनं;
अनुस्सावनविपन्नं, सम्पन्नं ञत्तिया च यं.
उभयेन विपन्नञ्च, अञ्ञत्र धम्ममेव च;
विनया सत्थु पटिकुट्ठं, कुप्पं अट्ठानारहिकं.
अधम्मवग्गं समग्गं, धम्म पतिरूपानि ये दुवे;
धम्मेनेव च सामग्गिं, अनुञ्ञासि तथागतो.
चतुवग्गो पञ्चवग्गो, दसवग्गो च वीसति;
परोवीसतिवग्गो च [अतिरेकवीसतिवग्गो (स्या.)], सङ्घो पञ्चविधो तथा.
Ýhapetv± उपसम्पदं, यञ्च कम्मं पवारणं;
अब्भानकम्मेन सह, चतुवग्गेहि कम्मिको.
दुवे कम्मे ठपेत्वान, मज्झदेसूपसम्पदं;
अब्भानं पञ्चवग्गिको, सब्बकम्मेसु कम्मिको.
अब्भानेकं ठपेत्वान, ये भिक्खू दसवग्गिका;
सब्बकम्मकरो सङ्घो, वीसो सब्बत्थ कम्मिको.
भिक्खुनी सिक्खमाना, च सामणेरो सामणेरी;
पच्चक्खातन्तिमवत्थू, उक्खित्तापत्तिदस्सने.
अप्पटिकम्मे दिट्ठिया, पण्डको थेय्यसंवासकं;
तित्थिया तिरच्छानगतं, मातु पितु च घातकं.
अरहं भिक्खुनीदूसि, भेदकं लोहितुप्पादं;
ब्यञ्जनं नानासंवासं, नानासीमाय इद्धिया.
यस्स सङ्घो करे कम्मं, होन्तेते चतुवीसति;
सम्बुद्धेन पटिक्खित्ता, न हेते गणपूरका.
पारिवासिकचतुत्थो, परिवासं ददेय्य वा;
मूला मानत्तमब्भेय्य, अकम्मं न च करणं.
मूला अरहमानत्ता, अब्भानारहमेव च;
न कम्मकारका पञ्च, सम्बुद्धेन पकासिता.
भिक्खुनी सिक्खमाना च, सामणेरो सामणेरिका;
पच्चक्खन्तिम-उम्मत्ता, खित्तावेदनदस्सने.
अप्पटिकम्मे दिट्ठिया, पण्डकापि च ब्यञ्जना [इतो परं स्याममूले दियड्ढगाथाहि अभब्बपुग्गला समत्तं दस्सिता];
नानासंवासका सीमा, वेहासं यस्स कम्म च.
अट्ठारसन्नमेतेसं, पटिक्कोसं न रुहति;
भिक्खुस्स पकतत्तस्स, रुहति पटिक्कोसना.
सुद्धस्स दुन्निसारितो, बालो हि सुनिस्सारितो;
पण्डको थेय्यसंवासो, पक्कन्तो तिरच्छानगतो.
मातु पितु अरहन्त, दूसको सङ्घभेदको;
लोहितुप्पादको चेव, उभतोब्यञ्जनो च यो.
एकादसन्नं एतेसं, ओसारणं न युज्जति;
हत्थपादं तदुभयं, कण्णनासं तदूभयं.
अङ्गुलि अळकण्डरं, फणं खुज्जो च वामनो;
गण्डी लक्खणकसा, च लिखितको च सीपदी.
पापा परिसकाणो च, कुणी खञ्जो हतोपि च;
इरियापथदुब्बलो, अन्धो मूगो च बधिरो.
अन्धमूगन्धबधिरो मूगबधिरमेव च;
अन्धमूगबधिरो च, द्वत्तिंसेते अनूनका.
तेसं ओसारणं होति, सम्बुद्धेन पकासितं;
दट्ठब्बा पटिकातब्बा, निस्सज्जेता न विज्जति.
तस्स उक्खेपना कम्मा, सत्त होन्ति अधम्मिका;
आपन्नं अनुवत्तन्तं, सत्त तेपि अधम्मिका.
आपन्नं नानुवत्तन्तं, सत्त कम्मा सुधम्मिका;
सम्मुखा पटिपुच्छा च, पटिञ्ञाय च कारणा.
सति अमूळ्हपापिका, तज्जनीनियस्सेन च;
पब्बाजनीय पटिसारो, उक्खेपपरिवास च.
मूला मानत्त-अब्भाना, तथेव उपसम्पदा;
अञ्ञं करेय्य अञ्ञस्स, सोळसेते अधम्मिका.
तं तं करेय्य तं तस्स, सोळसेते सुधम्मिका;
पच्चारोपेय्य अञ्ञञ्ञं, सोळसेते अधम्मिका.
द्वे द्वे तम्मूलकं तस्स [द्वे द्वे मूला कता कस्स (स्या.), दोदोतमूलकन्तस्स (क.)], तेपि सोळस धम्मिका;
एकेकमूलकं चक्कं, “अधम्मन्”ति जिनोब्र्वि.
अकासि तज्जनीयं कम्मं, सङ्घो भण्डनकारको;
अधम्मेन वग्गकम्मं, अञ्ञं आवासं गच्छि सो.
तत्थाधम्मेन समग्गा, तस्स तज्जनीयं करुं;
अञ्ञत्थ वग्गाधम्मेन, तस्स तज्जनीयं करुं.
पतिरूपेन वग्गापि, समग्गापि तथा करुं;
अधम्मेन समग्गा च, धम्मेन वग्गमेव च.
पतिरूपकेन वग्गा च, समग्गा च इमे पदा;
एकेकमूलकं कत्वा, चक्कं बन्धे विचक्खणो.
बाला ब्यत्तस्स नियस्सं, पब्बाजे कुलदूसकं;
पटिसारणीयं कम्मं, करे अक्कोसकस्स च.
अदस्सनाप्पटिकम्मे यो च दिट्ठिं न निस्सज्जे;
तेसं उक्खेपनीयकम्मं, सत्थवाहेन भासितं.
उपरि नयकम्मानं [उपविनयकम्मानं (स्या.), उक्खेपनीयकम्मानं (क.)] पञ्ञो तज्जनीयं नये;
तेसंयेव अनुलोमं, सम्मा वत्तति याचिते [याचति (स्या.), याचितो (सी.)].
पस्सद्धि तेसं कम्मानं, हेट्ठा कम्मनयेन च;
तस्मिं तस्मिं तु कम्मेसु, तत्रट्ठो च विवदति.
अकतं दुक्कटञ्चेव, पुनकातब्बकन्ति च;
कम्मे पस्सद्धिया चापि, ते भिक्खू धम्मवादिनो.
विपत्तिब्याधिते दिस्वा, कम्मप्पत्ते महामुनि;
पटिप्पस्सद्धिमक्खासि, सल्लकत्तोव ओसधन्ति.

इमम्हि खन्धके वत्थूनि छत्तिंसाति.

चम्पेय्यक्खन्धको निट्ठितो.