249. तज्जनीयकम्मपटिप्पस्सद्धिकथा
418. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति– “अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन वग्गा. सो तम्हा आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन समग्गा. 419. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति– “अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन समग्गा. सो तम्हा आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन वग्गा. 420. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति तत्र चे भिक्खूनं एवं होति– “अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मेन वग्गा. सो तम्हा आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन समग्गा. 421. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति– “अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन वग्गा. सो तम्हा आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मेन वग्गा. 422. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति– “अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन समग्गा. सो तम्हा आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– अधम्मेन समग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मेन वग्गा. सो तम्हापि आवासा अण्णं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति– “इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा”ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति– धम्मपतिरूपकेन वग्गा.
तज्जनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.