7. विहारकारसिक्खापदवण्णना
365. सत्तमे एवंनामके नगरेति कोसम्बीनामके. तस्स किर नगरस्स आरामपोक्खरणी-आदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्ख्यं अगमासि. कुसुम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्ताति एके. इदं वुत्तं होति कुसुम्बस्स इसिनो निवासभूमि कोसम्बी, तस्स च अविदूरे भवत्ता नगरं कोसम्बीति सङ्ख्यं गतन्ति. घोसितनामकेन किर सेट्ठिना सो कारितोति एत्थ को घोसितसेट्ठि, कथञ्चानेन सो आरामो कारितोति? पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो सुभिक्खं रट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामं पविसिंसु. गोपालकानञ्च तदा बहुपायासो पटियत्तो होति, ततो पायासं लभित्वा भुञ्जिंसु. अथ सो पुरिसो बहुतरं पायासं भुत्तो जीरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिस्मिं पटिसन्धिं गहेत्वा कुक्कुरो जातो, सो गोपालकस्स पियो अहोसि. गोपालको च पच्चेकबुद्धं उपट्ठाति. पच्चेकबुद्धोपि भत्तकिच्चकाले कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति, गोपालके असन्निहिते भत्तवेलायं सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रास्स घोसकदेवपुत्तोत्वेव नामं अहोसि.सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको किर सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ अत्तनो पुत्ते जाते सत्तक्खत्तुं घातापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितु अच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि, पावारियसेट्ठीति द्वे सेट्ठिनो अत्थि, इमिना सद्धिं तयो अहेसुं.तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थं मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकं महाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा परिभोजनीयं वा ददेय्याति. देवता इसीनं अज्झासयं विदित्वा इमेसं सङ्गहं करिस्सामीति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि देवताय अम्हाकं परिभोगुदकं दिन्नं, इदं पन अगामकं महारञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्याति. देवता इसीनं उपकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि.इसयो चिन्तयिंसु देवताय अम्हाकं परिभोगुदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स सचे नो अत्तानं दस्सेय्याति. देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. देवते महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासीति. नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढुपोसथकम्मं निस्साय हि देवताय सम्पत्ति लद्धा. अनाथपिण्डिकस्स किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभमानमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारदासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि. कम्मकारो चिन्तयि अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एतन्ति. तस्स सा आचिक्खि अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासीति. एवं अम्माति. आम सामीति. इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति, न होतीति महासेट्ठिं पुच्छ अम्माति. ताय गन्त्वा पुच्छितो महासेट्ठि आह सकल-उपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होतीति. कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गहेत्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढुपोसथकम्मनिस्सन्देन महावत्तनि-अटविद्वारे निग्रोधरुक्खदेवपुत्तो हुत्वा निब्बत्ति.सो तं पवत्तिं इसीनं आरोचेसि. इसयो पुच्छिंसु तुम्हेहि मयं बुद्धो धम्मो सङ्घोति अस्सुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धोति. आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति. सावत्थियं निस्साय जेतवने, भन्तेति. इसयो तिट्ठथ तुम्हे, मयं सत्थारं पस्सिस्सामाति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बीनगरं सम्पापुणिंसु. महासेट्ठिनो इसयो आगताति पच्चुग्गमनं कत्वा स्वे अम्हाकं भिक्खं गण्हथ, भन्तेति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो भुत्वाव गच्छामाति आपुच्छिंसु. भन्ते, तुम्हे अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ, इमस्मिं पन वारे हिय्यो आगन्त्वा अज्जेव गच्छामाति वदथ, किं इदन्ति. आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो जानितुं, तेन मयं तुरिता गच्छामाति तेन हि, भन्ते, मयम्पि आगच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामाति निक्खमित्वा एकट्ठाने द्वे दिवसानि अवसित्वा तुरितगमनेन सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. तत्थ मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुण्णदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु, पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा भन्ते, अम्हाकं जनपदं आगमनाय पटिञ्ञं देथाति पादमूले निपज्जिंसु. भगवा सुञ्ञागारे खो गहपतयो तथागता अभिरमन्तीति आह. एत्तावता पटिञ्ञा दिन्ना नाम होतीति गहपतयो सल्लक्खेत्वा दिन्ना नो भगवता पटिञ्ञाति पादमूले निपज्जित्वा दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा लोके बुद्धो उप्पन्नोति कथयिंसु. तयो जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो विहारे कारापेसुं. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनं नाम. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं घोसितनामकेन किर सेट्ठिना सो कारितोति.यो अभिनिक्खमनकाले सद्धिं निक्खन्तो, यस्स च सत्थारा परिनिब्बानकाले ब्रह्मदण्डो आणत्तो, तं सन्धायाह बोधिसत्तकाले उपट्ठाकछन्नस्साति. इमिना च यो मज्झिमनिकाये छन्नोवादसुत्ते (म. नि. 3.389 आदयो) गिलानो हुत्वा धम्मसेनापतिना ओवदियमानोपि मारणन्तिकवेदनं अधिवासेतुं असक्कोन्तो तिण्हेन सत्थेन कण्ठनाळिं छिन्दित्वा मरणभये उप्पन्ने गतिनिमित्ते च उपट्ठिते अत्तनो पुथुज्जनभावं ञत्वा संविग्गो विपस्सनं पट्ठपेत्वा सङ्खारे परिग्गण्हन्तो अरहत्तं पत्वा समसीसी हुत्वा परिनिब्बायि, अयं सो न होतीति दस्सेति. पूजावचनप्पयोगे कत्तरि सामिवचनस्सपि इच्छितत्ता आह गामस्स वा पूजितन्ति. लक्खणं पनेत्थ सद्दसत्थानुसारतो वेदितब्बं. एकेको कोट्ठासोति एकेको भागो. 366. किरियतो समुट्ठानभावोति केवलं किरियामत्ततो समुट्ठानभावं पटिक्खिपति, वत्थुनो पन अदेसनाय कुटिकरणकिरियाय च समुट्ठानतो किरियाकिरियतो समुट्ठातीति वेदितब्बं इमस्मिं सिक्खापदे भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो अयं वा सो महानागोति-आदीसु विय अवधारणत्थोति दट्ठब्बो.
विहारकारसिक्खापदवण्णना निट्ठिता.