5. एकं उभतोमुखं अस्सं अद्दस, तस्स उभोसु पस्सेसु यवसीसं देन्ति, सो द्वीहिपि मुखेहि खादति. अयं पञ्चमो सुपिनो.
6. महाजनो सतसहस्सग्घनकं सुवण्णपातिं सम्मज्जित्वा “इध पस्सावं करोही”ति एकस्स जरसिङ्गालस्स उपनामेसि, तं तत्थ पस्सावं करोन्तं अद्दस. अयं छट्ठो सुपिनो.
7. एको पुरिसो रज्जुं वट्टेत्वा पादमूले निक्खिपति, तेन निसिन्नपीठस्स हेट्ठा सयिता छातसिङ्गाली तस्स अजानन्तस्सेव तं खादति. इमं सत्तमं सुपिनं अद्दस.
8. राजद्वारे बहूहि तुच्छकुम्भेहि परिवारेत्वा ठपितं एकं महन्तं पूरितकुम्भं अद्दस, चत्तारोपि पन वण्णा चतूहि दिसाहि चतूहि अनुदिसाहि च घटेहि उदकं आहरित्वा पूरितकुम्भमेव पूरेन्ति, पूरितपूरितं उदकं उत्तरित्वा पलायति, तेपि पुनप्पुनं तत्थेव उदकं आसिञ्चन्ति, तुच्छकुम्भे ओलोकेन्तापि नत्थि. अयं अट्ठमो सुपिनो.
9. एकं पञ्चपदुमसञ्छन्नं गम्भीरं सब्बतोतित्थं पोक्खरणिं अद्दस, समन्ततो द्विपदचतुप्पदा ओतरित्वा तत्थ पानीयं पिवन्ति, तस्सा मज्झे गम्भीरट्ठाने उदकं आविलं, तीरप्पदेसे द्विपदचतुप्पदानं अक्कमनट्ठाने अच्छं विप्पसन्नं अनाविलं. अयं नवमो सुपिनो.
10. एकिस्सायेव च कुम्भिया पच्चमानं ओदनं अपाकं अद्दस, “अपाकन्”ति विचारेत्वा विभजित्वा ठपितं विय तीहाकारेहि पच्चमानं एकस्मिं पस्से अतिकिलिन्नो होति, एकस्मिं उत्तण्डुलो, एकस्मिं सुपक्कोति. अयं दसमो सुपिनो.
11. सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ते अद्दस. अयं एकादसमो सुपिनो.
12. तुच्छलाबूनि उदके सीदन्तानि अद्दस. अयं द्वादसमो सुपिनो.
13. महन्तमहन्ता कूटागारप्पमाणा घनसिला नावा विय उदके प्लवमाना अद्दस. अयं तेरसमो सुपिनो.
14. खुद्दकमधुकपुप्फप्पमाणा मण्डूकियो महन्ते कण्हसप्पे वेगेन अनुबन्धित्वा उप्पलनाळे विय छिन्दित्वा मंसं खादित्वा गिलन्तियो अद्दस. अयं चुद्दसमो सुपिनो.
15. दसहि असद्धम्मेहि समन्नागतं गामगोचरं काकं कञ्चनवण्णवण्णताय “सुवण्णा”ति लद्धनामे सुवण्णराजहंसे परिवारेन्ते अद्दस. अयं पन्नरसमो सुपिनो.
16. पुब्बे दीपिनो एळके खादन्ति, ते पन एळके दीपिनो अनुबन्धित्वा मुरामुराति खादन्ते अद्दस, अथञ्ञे तसा वका एळके दूरतोव दिस्वा तसिता तासप्पत्ता हुत्वा एळकानं भया पलायित्वा गुम्बगहनानि पविसित्वा निलीयिंसु. अयं सोळसमो सुपिनो.
1. तत्थ अधम्मिकानं राजूनं अधम्मिकानञ्च मनुस्सानं काले लोके विपरिवत्तमाने कुसले ओसन्ने अकुसले उस्सन्ने लोकस्स परिहीनकाले देवो न सम्मा वस्सिस्सति, मेघपादा छिज्जिस्सन्ति, सस्सानि मिलायिस्सन्ति, दुब्भिक्खं भविस्सति, वस्सितुकामा विय चतूहि दिसाहि मेघा उट्ठहित्वा इत्थिकाहि आतपे पत्थटानं वीहि-आदीनं तेमनभयेन अन्तो पवेसितकाले पुरिसेसु कुदालपिटके आदाय आळिबन्धनत्थाय निक्खन्तेसु वस्सनाकारं दस्सेत्वा गज्जित्वा विज्जुलता निच्छारेत्वा उसभा विय अयुज्झित्वा अवस्सित्वाव पलायिस्सन्ति. अयं पठमस्स विपाको.
2. लोकस्स परिहीनकाले मनुस्सानं परित्तायुककाले सत्ता तिब्बरागा भविस्सन्ति, असम्पत्तवयाव कुमारियो पुरिसन्तरं गन्त्वा उतुनियो चेव गब्भिनियो च हुत्वा पुत्तधीताहि वड्ढिस्सन्ति. खुद्दकरुक्खानं पुप्फं विय हि तासं उतुनिभावो, फलं विय च पुत्तधीतरो भविस्सन्ति. अयं दुतियस्स विपाको.
3. मनुस्सानं जेट्ठापचायिककम्मस्स नट्ठकाले सत्ता मातापितूसु वा सस्सुससुरेसु वा लज्जं अनुपट्ठपेत्वा सयमेव कुटुम्बं संविदहन्ताव घासच्छादनमत्तम्पि महल्लकानं दातुकामा दस्सन्ति, अदातुकामा न दस्सन्ति, महल्लका अनाथा हुत्वा असयंवसी दारके आराधेत्वा जीविस्सन्ति तदहुजातानं वच्छानं खीरं पिवन्तियो महागावियो विय. अयं ततियस्स विपाको.
4. अधम्मिकराजूनं काले अधम्मिकराजानो पण्डितानं पवेणिकुसलानं कम्मनित्थरणसमत्थानं महामत्तानं यसं न दस्सन्ति, धम्मसभायं विनिच्छयट्ठानेपि पण्डिते वोहारकुसले महल्लके अमच्चे न ठपेस्सन्ति. तब्बिपरीतानं पन तरुणतरुणानं यसं दस्सन्ति, तथारूपे एव च विनिच्छयट्ठाने ठपेस्सन्ति, ते राजकम्मानि चेव युत्तायुत्तञ्च अजानन्ता नेव तं यसं उक्खिपितुं सक्खिस्सन्ति, न राजकम्मानि नित्थरितुं, ते असक्कोन्ता कम्मधुरं छड्डेस्सन्ति, महल्लकापि पण्डिता अमच्चा यसं अलभन्ता किच्चानि नित्थरितुं समत्थापि “किं अम्हाकं एतेहि, मयं बाहिरका जाता, अब्भन्तरिका तरुणदारका जानिस्सन्ती”ति उप्पन्नानि कम्मानि न करिस्सन्ति, एवं सब्बथापि तेसं राजूनं हानियेव भविस्सति, धुरं वहितुं असमत्थानं वच्छदम्मानं धुरे योजितकालो विय, धुरवाहानञ्च महागोणानं युगपरम्पराय अयोजितकालो विय भविस्सति. अयं चतुत्थस्स विपाको.
5. अधम्मिकराजकालेयेव अधम्मिकबालराजानो अधम्मिके लोलमनुस्से विनिच्छये ठपेस्सन्ति, ते पापपुञ्ञेसु अनादरा बाला सभायं निसीदित्वा विनिच्छयं देन्ता उभिन्नम्पि अत्थपच्चत्थिकानं हत्थतो लञ्जं गहेत्वा खादिस्सन्ति अस्सो विय द्वीहि मुखेहि यवसीसं. अयं पञ्चमस्स विपाको.
6. अधम्मिकायेव विजातिराजानो जातिसम्पन्नानं कुलपुत्तानं आसङ्काय यसं न दस्सन्ति, अकुलीने वड्ढेस्सन्ति, एवं महाकुलानि दुग्गतानि भविस्सन्ति, लामककुलानि इस्सरानि. ते च कुलीना पुरिसा जीवितुं असक्कोन्ता “इमे निस्साय जीविस्सामा”ति अकुलीनानं धीतरो दस्सन्ति, इति तासं कुलधीतानं अकुलीनेहि सद्धिं संवासो जरसिङ्गालस्स सुवण्णपातियं पस्सावकरणसदिसो भविस्सति. अयं छट्ठस्स विपाको.
7. गच्छन्ते गच्छन्ते काले इत्थियो पुरिसलोला सुरालोला अलङ्कारलोला विसिखालोला आमिसलोला भविस्सन्ति दुस्सीला दुराचारा. ता सामिकेहि कसिगोरक्खादीनि कम्मानि कत्वा किच्छेन कसिरेन सम्भतं धनं जारेहि सद्धिं सुरं पिवन्तियो मालागन्धविलेपनं धारयमाना अन्तोगेहे अच्चायिकम्पि किच्चं अनोलोकेत्वा गेहपरिक्खेपस्स उपरिभागेनपि छिद्दट्ठानेहिपि जारे उपधारयमाना स्वे वपितब्बयुत्तकं बीजम्पि कोट्टेत्वा यागुभत्तखज्जकानि सज्जेत्वा खादमाना विलुम्पिस्सन्ति हेट्ठापीठकनिपन्नकछातकसिङ्गाली विय वट्टेत्वा वट्टेत्वा पादमूले निक्खित्तरज्जुं. अयं सत्तमस्स विपाको.
8. गच्छन्ते गच्छन्ते काले लोको परिहायिस्सति, रट्ठं निरोजं भविस्सति, राजानो दुग्गता कपणा भविस्सन्ति. यो इस्सरो भविस्सति, तस्स भण्डागारे सतसहस्समत्ता कहापणा भविस्सन्ति, ते एवं दुग्गता सब्बे जनपदे अत्तनो कम्मं कारयिस्सन्ति, उपद्दुता मनुस्सा सके कम्मन्ते छड्डेत्वा राजूनंयेव अत्थाय पुब्बण्णापरण्णानि वपन्ता रक्खन्ता लायन्ता मद्दन्ता पवेसेन्ता उच्छुखेत्तानि करोन्ता यन्तानि वाहेन्ता फाणितादीनि पचन्ता पुप्फारामे फलारामे च करोन्ता तत्थ तत्थ निप्फन्नानि पुप्फफलादीनि आहरित्वा रञ्ञो कोट्ठागारमेव पूरेस्सन्ति, अत्तनो गेहेसु तुच्छकोट्ठे ओलोकेन्तापि न भविस्सन्ति, तुच्छतुच्छकुम्भे अनोलोकेत्वा पूरितकुम्भपूरणसदिसमेव भविस्सति. अयं अट्ठमस्स विपाको.
9. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, छन्दादिवसेन अगतिं गच्छन्ता रज्जं कारेस्सन्ति, धम्मेन विनिच्छयं नाम न दस्सन्ति, लञ्जवित्तका भविस्सन्ति धनलोला, रट्ठवासिकेसु तेसं खन्तिमेत्तानुद्दयं नाम न भविस्सति, कक्खळा फरुसा उच्छुयन्ते उच्छुगण्ठिका विय मनुस्से पीळेन्ता नानप्पकारं बलिं उप्पादेत्वा धनं गण्हिस्सन्ति, मनुस्सा बलिपीळिता किञ्चि दातुं असक्कोन्ता गामनिगमादयो छड्डेत्वा पच्चन्तं गन्त्वा वासं कप्पेस्सन्ति, मज्झिमजनपदो सुञ्ञो भविस्सति, पच्चन्तो घनवासो सेय्यथापि पोक्खरणिया मज्झे उदकं आविलं परियन्ते विप्पसन्नं. अयं नवमस्स विपाको.
10. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, तेसु अधम्मिकेसु राजयुत्तापि ब्राह्मणगहपतिकापि नेगमजानपदापीति समणब्राह्मणे उपादाय सब्बे मनुस्सा अधम्मिका भविस्सन्ति, ततो तेसं आरक्खदेवता बलिपटिग्गाहिकदेवता रुक्खदेवता आकासट्ठकदेवताति एवं देवतापि अधम्मिका भविस्सन्ति, अधम्मिकराजूनं रज्जे वाता विसमा खरा वायिस्सन्ति, ते आकासट्ठकविमानानि कम्पेस्सन्ति, तेसु कम्पितेसु देवता कुपिता देवं वस्सितुं न दस्सन्ति, वस्समानोपि सकलरट्ठे एकप्पहारेनेव न वस्सिस्सति, वस्समानोपि सब्बत्थ कसिकम्मस्स वा वप्पकम्मस्स वा उपकारो हुत्वा न वस्सिस्सति. यथा च रट्ठे, एवं जनपदेपि गामेपि एकतळाकस्सरेपि एकप्पहारेनेव न वस्सिस्सति, तळाकस्स उपरिभागे वस्सन्तो हेट्ठाभागे न वस्सिस्सति, हेट्ठा वस्सन्तो उपरि न वस्सिस्सति, एकस्मिं भागे सस्सं अतिवस्सेन नस्सिस्सति, एकस्मिं अवस्सन्तो मिलायिस्सति, एकस्मिं सम्मा वस्समानो सम्पादेस्सति, एवं एकस्स रञ्ञो रज्जे वुत्ता सस्सा तिप्पकारा भविस्सन्ति एककुम्भिया ओदनो विय. अयं दसमस्स विपाको.
11. गच्छन्ते गच्छन्ते काले सासने परिहायन्ते पच्चयलोला अलज्जिका बहू भिक्खू भविस्सन्ति, ते भगवता पच्चयलोलुप्पं निम्मथेत्वा कथितधम्मदेसनं चीवरादिचतुपच्चयहेतु परेसं देसेस्सन्ति, पच्चयेहि मुच्छित्वा निरत्थकपक्खे ठिता निब्बानाभिमुखं कत्वा देसेतुं न सक्खिस्सन्ति, केवलं “पदब्यञ्जनसम्पत्तिञ्चेव मधुरसद्दञ्च सुत्वा महग्घानि चीवरानि दस्सन्ति”इच्चेवं देसेस्सन्ति. अपरे अन्तरवीथिचतुक्कराजद्वारादीसु निसीदित्वा कहापण-अड्ढकहापणपादमासकरूपादीनिपि निस्साय देसेस्सन्ति. इति भगवता निब्बानग्घनकं कत्वा देसितं धम्मं चतुपच्चयत्थाय चेव कहापण-अड्ढकहापणादि-अत्थाय च विक्किणित्वा देसेन्ता सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ता विय भविस्सन्ति. अयं एकादसमस्स विपाको.
12. अधम्मिकराजकाले लोके विपरिवत्तन्तेयेव राजानो जातिसम्पन्नानं कुलपुत्तानं यसं न दस्सन्ति, अकुलीनानञ्ञेव दस्सन्ति, ते इस्सरा भविस्सन्ति, इतरे दलिद्दा. राजसम्मुखेपि राजद्वारेपि अमच्चसम्मुखेपि विनिच्छयट्ठानेपि तुच्छलाबुसदिसानं अकुलीनानंयेव कथा ओसीदित्वा ठिता विय निच्चला सुप्पतिट्ठिता भविस्सति, सङ्घसन्निपातेपि सङ्घकम्मगणकम्मट्ठानेसु चेव पत्तचीवरपरिवेणादिविनिच्छयट्ठानेसु च दुस्सीलानं पापपुग्गलानंयेव कथा निय्यानिका भविस्सति, न लज्जिभिक्खूनन्ति एवं सब्बथापि तुच्छलाबूनं सीदनकालो विय भविस्सति. अयं द्वादसमस्स विपाको.
13. तादिसेयेव काले अधम्मिकराजानो अकुलीनानं यसं दस्सन्ति, ते इस्सरा भविस्सन्ति, कुलीना दुग्गता. तेसु न केचि गारवं करिस्सन्ति, इतरेसुयेव करिस्सन्ति, राजसम्मुखे वा अमच्चसम्मुखे वा विनिच्छयट्ठाने वा विनिच्छयकुसलानं घनसिलासदिसानं कुलपुत्तानं कथा न ओगाहित्वा पतिट्ठहिस्सति. तेसु कथेन्तेसु “किं इमे कथेन्ती”ति इतरे परिहासमेव करिस्सन्ति, भिक्खुसन्निपातेपि वुत्तप्पकारेसु ठानेसु नेव पेसले भिक्खू गरुकातब्बे मञ्ञिस्सन्ति, नापि नेसं कथा परियोगाहित्वा पतिट्ठहिस्सति, सिलानं प्लवकालो विय भविस्सति. अयं तेरसमस्स विपाको.
14. लोके परिहायन्तेयेव मनुस्सा तिब्बरागादिजातिका किलेसानुवत्तका हुत्वा तरुणतरुणानं अत्तनो भरियानं वसे वत्तिस्सन्ति, गेहे दासकम्मकरादयोपि गोमहिंसादयोपि हिरञ्ञसुवण्णम्पि सब्बं तासंयेव आयत्तं भविस्सति, “असुकहिरञ्ञसुवण्णं वा परिच्छेदादिजातं वा कहन्”ति वुत्ते “यत्थ वा तत्थ वा होतु, किं तुय्हिमिना ब्यापारेन, त्वं मय्हं घरे सन्तं वा असन्तं वा जानितुकामो जातो”ति वत्वा नानप्पकारेहि अक्कोसित्वा मुखसत्तीहि कोट्टेत्वा दासचेटकं विय वसे कत्वा अत्तनो इस्सरियं पवत्तेस्सन्ति, एवं मधुकपुप्फप्पमाणमण्डूकपोतिकानं आसीविसे कण्हसप्पे गिलनकालो विय भविस्सति. अयं चुद्दसमस्स विपाको.