10. परिणतसिक्खापदवण्णना
657-659. दसमे उद्दिस्स ठपितभागेति अत्तनो घरेपि उद्दिसित्वा विसुं ठपितकोट्ठासे. “एकं मय्हं, एकं इमस्स देही”ति एवं एकवाचाय आपज्जितब्बत्ता “आपज्जेय्य एकतो”ति वुत्तं. तुम्हाकं सप्पि-आदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पि-आदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह– “मय्हम्पि देथाति वदति, वट्टती”ति. 660. पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं. सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टति. Ýhita½ दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव. तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति. “कत्थ देमाति-आदिना एकेनाकारेन पाळियं अनापत्ति दस्सिता, एवं पन अपुच्छितेपि अपरिणतं इदन्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती”ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि “तुम्हाकं रुचिया”ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति. पाळियं आगतनयेनेवाति “यत्थ तुम्हाकं देय्यधम्मो”ति-आदिना नयेन. सङ्घपरिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
निस्सग्गियवण्णना निट्ठिता.
दुतियो भागो निट्ठितो.