9. रूपियसंवोहारसिक्खापदवण्णना
587. रूपियसंवोहारसिक्खापदे जातरूपादिचतुब्बिधम्पि निस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह जातरूपरजतपरिवत्तनन्ति. पटिग्गहितपरिवत्तनेति सादितरूपियस्स परिवत्तने, असादियित्वा वा कप्पियेन गाहेन पटिग्गहितरूपियपरिवत्तने. 589. ग-कारस्स क-कारं कत्वा सीसूपकन्ति लिखितं, पदभाजने घनकतन्ति पिण्डं कतं. सत्थुवण्णोति-आदीसु सत्थुवण्णो च कहापणो च
पे
ये च वोहारं गच्छन्तीति एवं सब्बत्थ समुच्चयो वेदितब्बो. रूपिये रूपियसञ्ञीति सकसन्तकं वदति. रूपियं चेतापेतीति परसन्तकं वदति. निस्सग्गियवत्थुना दुक्कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयोति इदं कस्मा वुत्तं. न हि रूपिये रूपियसञ्ञी अरूपियं चेतापेति निस्सग्गियं पाचित्तियन्ति-आदित्तिको पाळियं वुत्तोति आह यो हीति-आदि. तस्सानुलोमत्ताति एत्थायमधिप्पायो रूपियसंवोहारो नाम न केवलं रूपियेन रूपियपरिवत्तनमेव, अथ खो अरूपिये रूपियसञ्ञी रूपियं चेतापेतीति वुत्तत्ता अरूपियेन रूपियचेतापनम्पि रूपियसंवोहारो नाम होतीति एतस्मिं पक्खेपि रूपिये सति रूपियसंवोहारोयेव होतीति अयमत्थो अवुत्तोपि विञ्ञायतीति. अरूपियं नाम दुक्कटवत्थुकप्पियवत्थूनि. एकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खेति अयं अत्थो गहेतब्बो. एकतो रूपियपक्खेति वा पाठो वेदितब्बो. एकरूपियपक्खेतिपि पठन्ति, तत्थापि एकतो रूपियपक्खेति अयमेवत्थो गहेतब्बो.कप्पियवत्थुना कप्पियवत्थुनो कयविक्कयेपि ताव निस्सग्गियं होति, दुक्कटवत्थुना दुक्कटवत्थुनो कयविक्कये कस्मा न होतीति अन्धकट्ठकथाय अधिप्पायो. इदं सिक्खापदं
पे
अरूपियेन च रूपियचेतापनं सन्धाय वुत्तन्ति सम्बन्धो. इधाति इमस्मिं रूपियसंवोहारसिक्खापदे. तत्थाति कयविक्कयसिक्खापदे. तेनेवाति कप्पियवत्थुनायेव.पुन कप्पियभावं नेतुं असक्कुणेय्यत्ता महा-अकप्पियो नामाति वुत्तं. न सक्का केनचि उपायेन कप्पियो कातुन्ति इदं पञ्चन्नंयेव सहधम्मिकानं अन्तरे परिवत्तनं सन्धाय वुत्तं, गिहीहि पन गहेत्वा अत्तनो सन्तकं कत्वा दिन्नं सब्बेसं कप्पतीति वदन्ति. न सक्का केनचि उपायेन कप्पियो कातुन्ति पन इमिनाव पटिग्गहितरूपियं अनिस्सज्जित्वाव तेन चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं.ये पन पटिग्गहितरूपियं अनिस्सज्जित्वापि तेन परिवत्तितं कप्पियभण्डं सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टतीति वदन्ति, तेसं न सक्का केनचि उपायेन कप्पियो कातुन्ति इदं न युज्जति. ते पनेत्थ एवं वदन्ति यस्मा निस्सज्जितब्बवत्थुं अनिस्सज्जित्वाव उपरूपरि अञ्ञं अञ्ञंयेव कतं, तस्मा परिच्छेदाभावतो इध निस्सज्जितुं अवत्वा न सक्का केनचि उपायेन कप्पियो कातुन्ति वुत्तं, परिच्छेदाभावतोयेव मूले मूलसामिकानं पत्ते च पत्तसामिकानं दिन्ने कप्पियो होतीति च न वुत्तन्ति. यदि पटिग्गहितरूपियं अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टति, एवं सन्ते इधापि अवसानवत्थुं गहेत्वा सङ्घस्स निस्सट्ठं कस्मा न वट्टति, यो पन रूपियं उग्गण्हित्वा
पे
पत्ते च पत्तसामिकानं दिन्ने कप्पियो होतीति इमिनापि पटिग्गहितरूपियं अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं. यदि तं निस्सट्ठं परिभुञ्जितुं वट्टेय्य, मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्ने कप्पियो होतीति न वदेय्य. अपरे पनेत्थ एवं वदन्ति यदि सङ्घस्स निस्सट्ठं होति, रूपियपटिग्गाहकस्स न वट्टति, तस्मा तस्सपि यथा वट्टति, तथा दस्सनत्थं मूले मूलसामिकानन्ति-आदि वुत्तन्ति.दुतियपत्तसदिसोयेवाति इमिना पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति दस्सेति. तत्थ कारणमाह मूलस्स सम्पटिच्छितत्ताति. अथ मूलस्स सम्पटिच्छितत्ता रूपियपटिग्गाहकस्स ताव अकप्पियो होतु, सेसानं पन कस्मा न कप्पतीति मञ्ञमानो पुच्छति कस्मा सेसानं न कप्पतीति. कारणमाह मूलस्स अनिस्सट्ठत्ताति. पत्तस्स कप्पियभावेपि सम्पटिच्छितमूलस्स निस्सज्जितब्बस्स अनिस्सट्ठत्ता तेन गहितपत्तो सेसानम्पि न कप्पति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टति. अपरे पन मूलं सम्पटिच्छित्वा गहितपत्तोपि यदि सङ्घस्स निस्सट्ठो, सेसानं कप्पतीति वदन्ति. एवं सन्ते मूलस्स अनिस्सट्ठत्ताति न वत्तब्बं, सङ्घस्स अनिस्सट्ठत्ताति एवमेव वत्तब्बं.दुब्बिचारितत्ताति इमिना रूपियसंवोहारो अनेन कतोति दस्सेति. अञ्ञेसं पन वट्टतीति यस्मानेन रूपियसंवोहारमत्तमेव कतं, न मूलं सम्पटिच्छितं, तस्मा विनयकम्मवसेन सङ्घस्स निस्सट्ठकालतो पट्ठाय अञ्ञेसं वट्टति. इमस्मिंयेव च अत्थे पमाणं दस्सेन्तो महासुमत्थेरस्स किराति-आदिमाह. अपरे पन दुब्बिचारितत्ताति इमिना केवलं गिहिसन्तकभावेन ठिते दुब्बिचारितमत्तं वुत्तं, न रूपियसंवोहारापज्जनं, तस्मा रूपियसंवोहाराभावतो सो पत्तो निस्सज्जितुं न सक्काति तस्स न कप्पति, अनिस्सट्ठोपि अञ्ञेसं कप्पति. अनिस्सट्ठस्सेव च अञ्ञेसं कप्पियभावदस्सनत्थं महासुमत्थेरस्स किराति-आदिवत्थूनि उदाहटानि. सङ्घस्स निस्सज्जीति इदञ्च अञ्ञेसं कप्पियत्ता केवलं सङ्घस्स परिच्चत्तभावं सन्धाय वुत्तं, न पन विनयकम्मवसेन सङ्घस्स निस्सट्ठभावं. इमस्स च अत्थस्स सप्पिस्स पूरेत्वाति इदं वचनं साधकन्ति वदन्ति. 591. रूपियपटिग्गहणरूपियसंवोहारेसु येन एकेकमेव कतं, तेन तत्थ तत्थ वुत्तनयेनेव निस्सज्जितब्बं. येन पन पटिग्गहितरूपियेनेव संवोहारो कतो, तेन कथं निस्सज्जितब्बन्ति? नयिदं दुक्करं, अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जिन्ति एवमेव निस्सज्जितब्बं. इमस्मिं सिक्खापदेपि अरूपिये रूपियसञ्ञी, आपत्ति दुक्कटस्साति-आदित्तिकस्स अवसानपदे अनापत्तिया वुत्तत्ता कप्पियवत्थुवसेनेव इदं तिकं वुत्तन्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन अरूपियग्गहणेन कप्पियवत्थुदुक्कटवत्थूनं सङ्गहोति पुरिमपदद्वयं कप्पियवत्थुदुक्कटवत्थूनं वसेन वुत्तं, अवसानपदमेव कप्पियवत्थुवसेन वुत्तन्ति वदन्ति, तं न युज्जति अनापत्तिमिस्सिते अवसानत्तिके सञ्ञानानत्तं ठपेत्वा वत्थुनानत्तस्स अभावतो. दुक्कटवत्थुना पन दुक्कटवत्थुनो चेतापनं नेव इध, न तत्थ पाळियं वुत्तन्ति वचनमेत्थ साधकं. यं अत्तनो धनेन परिवत्तति, तस्स वा धनस्स वा रूपियभावो चेव, परिवत्तनञ्चाति इमानेत्थ द्वे अङ्गानि.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.