अन्तानन्तिकाति एत्थ अमति गच्छति एत्थ सभावो ओसानन्ति अन्तो, मरियादा. Tappaµisedhenaananto. कस्स पनायं अन्तानन्तोति? लोकीयति संसारनिस्सरणत्थिकेहि दिट्ठिगतिकेहि,लोकीयति वा एत्थ तेहि पुञ्ञापुञ्ञं तब्बिपाको चाति लोकोति सङ्ख्यं गतस्स paµibh±ganimitt±disabh±vassaattano. अन्तो च अनन्तो च अन्तानन्तो च नेवन्तनानन्तो चाति अन्तानन्तो सामञ्ञनिद्देसेन,एकसेसेन वा “नामरूपपच्चया सळायतनन्”ति-आदीसु विय. अन्तानन्तसहचरितो वादोअन्तानन्तो यथा “कुन्ता पचरन्ती”ति. अन्तानन्तसन्निस्सयो वा यथा “मञ्चा उक्कुट्ठिंकरोन्ती”ति. सो एतेसमत्थीति अन्तानन्तिका, अन्तानन्तवादिनो. “अन्तवा अयंलोको, अनन्तो अयं लोको, अन्तवा च अयं लोको अनन्तो च, नेवायं लोको अन्तवान पनानन्तो”ति एवं अन्तं वा अनन्तं वा अन्तानन्तं वा नेवन्तनानन्तं वा आरब्भपवत्तवादाति अत्थो. चतुब्बिधा हि अन्तानन्तवादिनो अन्तवादी अनन्तवादीअन्तानन्तवादी नेवन्तनानन्तवादीति. तथा हि कोचि पटिभागनिमित्तं चक्कवाळपरियन्तंअवड्ढेत्वा तं “लोको”ति गहेत्वा अन्तसञ्ञी लोकस्मिं होति. चक्कवाळपरियन्तंकत्वा वड्ढितकसिणे पन अनन्तसञ्ञी होति. उद्धमधो अवड्ढेत्वा पन तिरियं वड्ढेत्वाउद्धमधो अन्तसञ्ञी तिरियं अनन्तसञ्ञी होति. कोचि पन यस्मा लोकसञ्ञितो अत्ताअधिगतविसेसेहि महेसीहि कदाचि अनन्तो सक्खिदिट्ठो अनुसुय्यति, तस्मा नेवन्तवा.यस्मा पन तेहियेव कदाचि अन्तवा सक्खिदिट्ठो अनुसुय्यति, तस्मा न पन अनन्तोतिएवं नेवन्तनानन्तसञ्ञी लोकस्मिं होति. केचि पन यदि पनायं अत्ता अन्तवासिया,दूरदेसे उपपज्जमानानुस्सरणादिकिच्चनिप्फत्ति न सिया. अथ अनन्तो इध ठितस्स देवलोकनिरयादीसुसुखदुक्खानुभवनम्पि सिया. सचे पन अन्तवा च अनन्तो च, तदुभयपटिसेधदोससमायोगो,तस्मा अन्तवा अनन्तोति च अब्याकरणीयो अत्ताति एवं तक्कनवसेन नेवन्तनानन्तसञ्ञीहोतीति वण्णयन्ति.
एत्थ च युत्तं ताव पुरिमानं तिण्णं वादीनं अन्तञ्च अनन्तञ्च अन्तानन्तञ्च आरब्भ पवत्तवादत्ताअन्तानन्तिकत्तं, पच्छिमस्स पन तदुभयपटिसेधनवसेन पवत्तवादत्ता कथं अन्तानन्तिकत्तन्ति?तदुभयपटिसेधनवसेन पवत्तवादत्ता एव. यस्मा अन्तानन्तप-असेधवादोपि अन्तानन्तविसयोएव तं आरब्भ पवत्तत्ता. एतदत्थमेव हि आरब्भ “पवत्तवादा”ति हेट्ठा वुत्तं,एवं सन्तेपि युत्तं ताव पच्छिमवादद्वयस्स अन्तानन्तिकत्तं, अन्तानन्तानं वसेन उभयविसयत्ताएतेसं वादस्स, पुरिमवादद्वयस्स पन कथं विसुं अन्तानन्तिकत्तन्ति? उपचारवुत्तिया.समुदितेसु हि अन्तानन्तवादेसु पवत्तमानो अन्तानन्तिकसद्दो तत्थ निरुळ्हताय पच्चेकम्पिअन्तानन्तवादीसु पवत्तति यथा अरूपज्झानेसु पच्चेकं अट्ठविमोक्खपरियायो, यथा चलोके सत्तिसयोति.
अमराविक्खेपिकाति एत्थ न मरति न उपच्छिज्जतीति अमरा. का सा? “एवन्तिपिमे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो”ति(दी. नि. 1.62) एवं पवत्तवादवसेन परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचाच. “एवन्तिपि मे नो”ति-आदिना विविधो नानप्पकारो खेपो परवादीनं खिपनं विक्खेपो,अमराय दिट्ठिया वाचाय वा विक्खेपो अमराविक्खेपो, सो एतेसमत्थीतिअमराविक्खेपिका. अथ वा अमराय दिट्ठिया वाचाय विक्खिपन्तीति अमराविक्खेपिनो,अमराविक्खेपिनो एव अमराविक्खेपिका. अथ वा अमरा नाम मच्छजाति, सा उम्मुज्जननिमुज्जनादिवसेनौदके सन्धावमाना गहेतुं न सक्का, एवमेव अयम्पि वादो एकस्मिं सभावे अनवट्ठानतोइतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराय विक्खेपो वियाति अमराविक्खेपोतिवुच्चति. अयञ्हि अमराविक्खेपिको “इदं कुसलन्”ति वा “अकुसलन्”ति वापुट्ठो न किञ्चि ब्याकरोति. “इदं कुसलन्”ति वा पुट्ठो “एवन्तिपि मे नो”तिवदति. ततो “किं अकुसलन्”ति वुत्ते “तथातिपि मे नो”ति वदति. “किंउभयतो अञ्ञथा”तिपि वुत्ते “अञ्ञथातिपि मे नो”ति वदति. ततो “तिविधेनपिन होति, किं ते लद्धी”ति वुत्ते “नोतिपि मे नो”ति वदति. ततो “किं नोनो ते लद्धी”ति वुत्ते “नो नोतिपि मे नो”ति वदति. एवं विक्खेपमेव आपज्जति,एकमेकस्मिम्पि पक्खे न तिट्ठति. ततो “अत्थि परो लोको”ति-आदिना पुट्ठोपि एवमेवविक्खिपति, न एकस्मिं पक्खे तिट्ठति. सो वुत्तप्पकारो अमराविक्खेपो एतेसमत्थीतिअमराविक्खेपिका.
ननु चायं सब्बोपि अमराविक्खेपिको कुसलादयो धम्मे परलोकत्थिकादीनि च यथाभूतंअनवबुज्झमानो तत्थ तत्थ पञ्हं पुट्ठो पुच्छाय विक्खेपनमत्तं आपज्जति, तस्स कथंदिट्ठिगतिकभावो. न हि अवत्तुकामस्स विय पुच्छितं अजानन्तस्स विक्खेपकरणमत्तेनदिट्ठिगतिकता युत्ताति? वुच्चते– न हेव खो पुच्छाय विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता,अथ खो मिच्छाभिनिवेसवसेन सस्सताभिनिवेसतो. मिच्छाभिनिविट्ठोयेव हि पुग्गलोमन्दबुद्धिताय कुसलादिधम्मे परलोकत्थिकादीनि च याथावतो असम्पटिपज्जमानो अत्तनाअविञ्ञातस्स अत्थस्स परं विञ्ञापेतुं असक्कुणेय्यताय मुसावादादिभयेन च विक्खेपंआपज्जतीति. तथा च वुत्तं “सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो”ति. अथवा पुञ्ञपापानं तब्बिपाकानञ्च अनवबोधेन असद्दहनेन च तब्बिसयाय पुच्छाय विक्खेपकरणंयेवसुन्दरन्ति खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्ना विसुंयेव चेसा एकादिट्ठि सत्तभङ्गदिट्ठि वियाति दट्ठब्बं. ततोयेव च वुत्तं “परियन्तरहिता दिट्ठिगतिकस्सदिट्ठि चेव वाचा चा”ति.
अधिच्चसमुप्पन्निकाति एत्थ अधिच्च यदिच्छकं यं किञ्चि कारणंविना समुप्पन्नो अत्ता च लोको चाति दस्सनं अधिच्चसमुप्पन्नं. अत्तलोकसञ्ञितानञ्हिखन्धानं अधिच्चुप्पत्ति-आकारारम्मणं दस्सनं तदाकारसन्निस्सयवसेन पवत्तितो तदाकारसहचरिततायच अधिच्चसमुप्पन्नन्ति वुच्चति यथा “मञ्चा घोसन्ति, कुन्ता पचरन्ती”ति च. तंएतेसमत्थीति अधिच्चसमुप्पन्निका.
सञ्ञीवादाति सञ्ञी वादो एतेसमत्थीति सञ्ञीवादा “बुद्धं अस्स अत्थीति बुद्धो”तियथा. अथ वा सञ्ञीति पवत्तो वादो सञ्ञीसहचरणनयेन. सञ्ञी वादो येसं ते सञ्ञीवादा.“रूपी अत्ता होति अरोगो परं मरणा, सञ्ञीति नं पञ्ञपेन्ति, अरूपी अत्ता होति,रूपी च अरूपी च अत्ता होति, नेव रूपी नारूपी च अत्ता होति. अन्तवा अत्ता होति,अनन्तवा अत्ता होति, अन्तवा च अनन्तवा च अत्ता होति, नेवन्तवा नानन्तवा अत्ताहोति. एकत्तसञ्ञी अत्ता होति, नानत्तसञ्ञी अत्ता होति. परित्तसञ्ञी अत्ता होति,अप्पमाणसञ्ञी अत्ता होति. एकन्तसुखी अत्ता होति, एकन्तदुक्खी अत्ता होति. सुखदुक्खीअत्ता होति, अदुक्खमसुखी अत्ता होति अरोगो परं मरणा, सञ्ञीति नं पञ्ञपेन्ती”ति(दी. नि. 1.76) एवं सोळसविधेन विभत्तवादानमेतं अधिवचनं.
असञ्ञीवादा नेवसञ्ञीनासञ्ञीवादा च सञ्ञीवादे वुत्तनयेनेव वेदितब्बा. केवलञ्हि“सञ्ञी अत्ता”ति गण्हन्तानं वसेन सञ्ञीवादा वुत्ता, “असञ्ञी”ति च “नेवसञ्ञीनासञ्ञी”तिच गण्हन्तानं वसेन असञ्ञीवादा च नेवसञ्ञीनासञ्ञीवादा च वुत्ताति वेदितब्बा.तत्थ असञ्ञीवादा “रूपी अत्ता होति अरोगो परं मरणा, असञ्ञीति नं पञ्ञपेन्ति,अरूपी अत्ता होति, रूपी च अरूपी च अत्ता होति, नेव रूपी नारूपी अत्ता होति. अन्तवाअत्ता होति, अनन्तवा अत्ता होति, अन्तवा च अनन्तवा च अत्ता होति, नेवन्तवानानन्तवा अत्ता होति अरोगो परं मरणा, असञ्ञीति नं पञ्ञपेन्ती”ति एवं अट्ठविधेनविभत्ता. नेवसञ्ञीनासञ्ञीवादापि एवमेव “रूपी अत्ता होति अरोगो परं मरणा,नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ती”ति-आदिना (दी. नि. 1.82) अट्ठविधेन विभत्तातिवेदितब्बा.
उच्छेदवादाति “अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवोकायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा”ति (दी. नि. 1.85) एवमादिनानयेन पवत्तं उच्छेददस्सनं उच्छेदो सहचरणनयेन. उच्छेदो वादो येसं ते उच्छेदवादा,उच्छेदवादो वा एतेसमत्थीति उच्छेदवादा, उच्छेदं वदन्तीति वा उच्छेदवादा.
दिट्ठधम्मनिब्बानवादाति एत्थ दिट्ठधम्मो नाम दस्सनभूतेन ञाणेन उपलद्धधम्मो, पच्चक्खधम्मोतिअत्थो. तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं,इमस्मिंयेव अत्तभावे दुक्खवूपसमन्ति अत्थो. तं वदन्तीति दिट्ठधम्मनिब्बानवादा.ते पन “यतो खो भो अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति,एत्तावता खो भो अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती”ति (दी. नि. 1.94)एवमादिना नयेन दिट्ठेव धम्मे निब्बानं पञ्ञपेन्ति. ते हि मन्धातुकामगुणसदिसेमानुसके कामगुणे, परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसे दिब्बे च कामगुणेउपगतानं दिट्ठेव धम्मे निब्बानप्पत्तिं वदन्ति.

विभज्जवादीति वेरञ्जकण्डे आगतनयेनेव वेनयिकादिभावं विभज्ज वदतीति विभज्जवादी.

तत्थ हि भगवता “अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्सा”ति-आदिं वत्वा“नो च खो यं त्वं सन्धाय वदेसी”ति-आदिना वेरञ्जब्राह्मणस्स अत्तनो वेनयिकादिभावोविभज्ज वुत्तोति. अपिच सोमनस्सादीनं चीवरादीनञ्च सेवितब्बासेवितब्बभावं विभज्जवदतीति विभज्जवादी, सस्सतुच्छेदवादे वा विभज्ज वदतीति विभज्जवादी, “सस्सतोअत्ता च लोको चा”ति-आदीनं ठपनीयानं पञ्हानं ठपनतो रागादिखयसङ्खातस्स सस्सतस्सरागादिकायदुच्चरितादि-उच्छेदस्स वचनतो विभज्जवादी, सस्सतुच्छेदभूते उभो अन्तेअनुपग्गम्म मज्झिमपटिपदाभूतस्स पटिच्चसमुप्पादस्स देसनतो विभज्जवादी, भगवा.परप्पवादं मद्दन्तोति तस्मिं ततियसङ्गीतिकाले उप्पन्नं वादं, ततो पट्ठाय यावसद्धम्मन्तरधाना आयतिं उप्पज्जनकवादञ्च सन्धाय वुत्तं. तस्मिञ्हि समागमे अयं थेरोयानि च तदा उप्पन्नानि वत्थूनि, यानि च आयतिं उप्पज्जिस्सन्ति, सब्बेसम्पि तेसंपटिबाहनत्थं सत्थारा दिन्ननयवसेनेव तथागतेन ठपितमातिकं विभजन्तोसकवादे पञ्च सुत्तसतानि, परवादे पञ्चाति सुत्तसहस्सं आहरित्वा तदा उप्पन्नवादस्समद्दनतो परप्पवादमद्दनं आयतिं उप्पज्जनकवादानं पटिसेधनलक्खणभावतो आयतिं पटिसेधलक्खणंकथावत्थुप्पकरणं अकासि.

इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

ततियसङ्गीतिकथावण्णना समत्ता.