पुब्बेनिवासकथा

12. इति इमानि चत्तारि झानानि केसञ्चि चित्तेकग्गतत्थानि होन्ति, केसञ्चि विपस्सनापादकानि, केसञ्चि अभिञ्ञापादकानि, केसञ्चि निरोधपादकानि, केसञ्चि भवोक्कमनत्थानि. तत्थ खीणासवानं चित्तेकग्गतत्थानि होन्ति, ते हि समापज्जित्वा “एकग्गचित्ता सुखं दिवसं विहरिस्सामा”ति इच्चेवं कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेन्ति. सेक्खपुथुज्जनानं “समापत्तितो वुट्ठाय समाहितेन चित्तेन विपस्सिस्सामा”ति निब्बत्तेन्तानं विपस्सनापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकं झानं समापज्जित्वा समापत्तितो वुट्ठाय “एकोपि हुत्वा बहुधा होती”ति वुत्तनया अभिञ्ञायो पत्थेन्ता निब्बत्तेन्ति, तेसं अभिञ्ञापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा “निरोधसमापत्तिं समापज्जित्वा सत्ताहं अचित्तका हुत्वा दिट्ठेव धम्मे निरोधं निब्बानं पत्वा सुखं विहरिस्सामा”ति निब्बत्तेन्ति, तेसं निरोधपादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा “अपरिहीनज्झाना हुत्वा ब्रह्मलोके उप्पज्जिस्सामा”ति निब्बत्तेन्ति, तेसं भवोक्कमनत्थानि होन्ति.
भगवता पनिदं चतुत्थज्झानं बोधिरुक्खमूले निब्बत्तितं, तं तस्स विपस्सनापादकञ्चेव अहोसि अभिञ्ञापादकञ्च निरोधपादकञ्च सब्बकिच्चसाधकञ्च सब्बलोकियलोकुत्तरगुणदायकन्ति वेदितब्बं. येसञ्च गुणानं दायकं अहोसि, तेसं एकदेसं दस्सेन्तो “सो एवं समाहिते चित्ते”ति-आदिमाह.
तत्थ सोति सो अहं. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं. इमिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. परिसुद्धेति-आदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादि-अङ्गणत्ता अनङ्गणे. अनङ्गणत्तायेव च विगतूपक्किलेसे; अङ्गणेन हि चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानञ्हि चित्तं मुदूति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदु हि चित्तं कम्मनियं होति सुधन्तमिव सुवण्णं, तदुभयम्पि च सुभावितत्ता एव. यथाह– “नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं बहुलीकतं मुदु च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्तन्”ति (a. नि. 1.22).
एतेसु परिसुद्धभावादीसु ठितत्ता ठिते. Ýhitatt±yeva आनेञ्जप्पत्ते, अचले निरिञ्जनेति वुत्तं होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते, सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते. सद्धापरिग्गहितञ्हि चित्तं अस्सद्धियेन न इञ्जति, वीरियपरिग्गहितं कोसज्जेन न इञ्जति, सतिपरिग्गहितं पमादेन न इञ्जति, समाधिपरिग्गहितं उद्धच्चेन न इञ्जति, पञ्ञापरिग्गहितं अविज्जाय न इञ्जति, ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितं आनेञ्जप्पत्तं चित्तं होति. एवं अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय.
अपरो नयो– चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरीभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानप्पटिलाभपच्चयानं पापकानं इच्छावचरानं अभावेन अनङ्गणे. अभिज्झादीनं चित्तूपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अनङ्गणवत्थसुत्तानुसारेन (म. नि. 1.57 आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठिते आनेञ्जप्पत्ते यथा आनेञ्जप्पत्तं होति; एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय, पादकं पदट्ठानभूतन्ति अत्थो.
पुब्बेनिवासानुस्सतिञाणायाति एवं अभिञ्ञापादके जाते एतस्मिं चित्ते पुब्बेनिवासानुस्सतिम्हि यं ञाणं तदत्थाय. तत्थ पुब्बेनिवासोति पुब्बे अतीतजातीसु निवुत्थक्खन्धा. निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा निवुत्थधम्मा वा निवुत्था, गोचरनिवासेन निवुत्था, अत्तनो विञ्ञाणेन विञ्ञाता परिच्छिन्ना, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु. पुब्बेनिवासानुस्सतीति याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सति. ѱणन्ति ताय सतिया सम्पयुत्तञाणं. एवमिमस्स पुब्बेनिवासानुस्सतिञाणस्स अत्थाय पुब्बेनिवासानुस्सतिञाणाय एतस्स ञाणस्स अधिगमाय पत्तियाति वुत्तं होति. अभिनिन्नामेसिन्ति अभिनीहरिं.
सोति सो अहं. अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं संवण्णितन्ति अत्थो. पुब्बेनिवासन्ति समनन्तरातीतं भवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरामीति “एकम्पि जातिं द्वेपि जातियो”ति एवं जातिपटिपाटिया अनुगन्त्वा अनुगन्त्वा सरामि, अनुदेव वा सरामि, चित्ते अभिनिन्नामितमत्ते एव सरामीति दस्सेति. पूरितपारमीनञ्हि महापुरिसानं परिकम्मकरणं नत्थि, तेन ते चित्तं अभिनिन्नामेत्वाव सरन्ति. आदिकम्मिककुलपुत्ता पन परिकम्मं कत्वाव सरन्ति, तस्मा तेसं वसेन परिकम्मं वत्तब्बं सिया. तं पन वुच्चमानं अतिभारियं विनयनिदानं करोति, तस्मा तं न वदाम. अत्थिकेहि पन विसुद्धिमग्गे (विसुद्धि. 2.402 आदयो) वुत्तनयेनेव गहेतब्बं. इध पन पाळिमेव वण्णयिस्साम.
सेय्यथिदन्ति आरद्धप्पकारदस्सनत्थे निपातो. तेनेव य्वायं पुब्बेनिवासो आरद्धो, तस्स पकारप्पभेदं दस्सेन्तो एकम्पि जातिन्ति-आदिमाह. तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोति-आदीसु. अनेकेपि संवट्टकप्पेति-आदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ च संवट्टेन संवट्टट्ठायी गहितो होति तम्मूलकत्ता. विवट्टेन च विवट्टट्ठायी. एवञ्हि सति यानि तानि “चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि कतमानि चत्तारि? संवट्टो संवट्टट्ठायी, विवट्टो विवट्टट्ठायी”ति वुत्तानि तानि सब्बानि परिग्गहितानि होन्ति.
तत्थ तयो संवट्टा– तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा– आभस्सरा, सुभकिण्हा, वेहप्फलाति. यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा उदकेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वातेन संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसियति. वित्थारतो पन सदापि एकं बुद्धक्खेत्तं विनस्सति.
बुद्धक्खेत्तं नाम तिविधं होति– जातिक्खेत्तं, आणाक्खेत्तं, विसयक्खेत्तञ्च. तत्थ जातिक्खेत्तं दससहस्सचक्कवाळपरियन्तं होति, यं तथागतस्स पटिसन्धि-आदीसु कम्पति. आणाक्खेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं होति. यत्थ रतनपरित्तं, खन्धपरित्तं, धजग्गपरित्तं, आटानाटियपरित्तं, मोरपरित्तन्ति इमेसं परित्तानं आनुभावो पवत्तति. विसयक्खेत्तं पन अनन्तं अपरिमाणं, “यं यावता वा पन आकङ्खेय्या”ति (a. नि. 3.81) वुत्तं यत्थ यं यं आकङ्खति तं तं अनुस्सरति. एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति. तस्मिं पन विनस्सन्ते जातिक्खेत्तम्पि विनट्ठमेव होति; विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तम्पि एकतोव सण्ठहति. तस्स विनासो च सण्ठहनञ्च विसुद्धिमग्गे (विसुद्धि. 2.404) वुत्तं. अत्थिकेहि ततो गहेतब्बं.
ये पनेते संवट्टविवट्टा वुत्ता, एतेसु भगवा बोधिमण्डे सम्मासम्बोधिं अभिसम्बुज्झनत्थाय निसिन्नो अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे सरि. कथं? “अमुत्रासिन्”ति-आदिना नयेन. तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अहं अमुम्हि भवे वा योनिया वा गतिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा अहोसिं. एवंनामोति वेस्सन्तरो वा जोतिपालो वा. एवंगोत्तोति भग्गवो वा गोतमो वा. एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवंसुखदुक्खप्पटिसंवेदीति अनेकप्पकारेन कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं वा सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरमायुपरियन्तो वा चतुरासीतिकप्पसहस्सपरमायुपरियन्तो वा.
सो ततो चुतो अमुत्र उदपादिन्ति सो अहं ततो भवतो योनितो गतितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो, पुन अमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा उदपादिं. तत्रापासिन्ति अथ तत्रापि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिं. एवंनामोति-आदि वुत्तनयमेव.
अथ वा यस्मा अमुत्रासिन्ति इदं अनुपुब्बेन आरोहन्तस्स यावदिच्छकं सरणं. सो ततो चुतोति पटिनिवत्तन्तस्स पच्चवेक्खणं. तस्मा इधूपपन्नोति इमिस्सा इधूपपत्तिया अनन्तरं अमुत्र उदपादिन्ति तुसितभवनं सन्धायाहाति वेदितब्बं. तत्रापासिं एवंनामोति तत्रापि तुसितभवने सेतकेतु नाम देवपुत्तो अहोसिं. एवंगोत्तोति ताहि देवताहि सद्धिं एकगोत्तो. एवंवण्णोति सुवण्णवण्णो. एवमाहारोति दिब्बसुधाहारो. एवंसुखदुक्खप्पटिसंवेदीति एवं दिब्बसुखप्पटिसंवेदी. दुक्खं पन सङ्खारदुक्खमत्तमेव. एवमायुपरियन्तोति एवं सत्तपञ्ञासवस्सकोटिसट्ठिवस्ससतसहस्सायुपरियन्तो. सो ततो चुतोति सो अहं ततो तुसितभवनतो चुतो. इधूपपन्नोति इध महामायाय देविया कुच्छिम्हि निब्बत्तो.
इतीति एवं. साकारं स-उद्देसन्ति नामगोत्तवसेन स-उद्देसं, वण्णादिवसेन साकारं. नामगोत्तवसेन हि सत्तो “दत्तो, तिस्सो, गोतमो”ति उद्दिसीयति; वण्णादीहि ओदातो, सामोति नानत्ततो पञ्ञायति; तस्मा नामगोत्तं उद्देसो, इतरे आकारा. किं पन बुद्धायेव पुब्बेनिवासं सरन्तीति? वुच्चते– न बुद्धायेव, पच्चेकबुद्ध-बुद्धसावक-तित्थियापि, नो च खो अविसेसेन. तित्थिया हि चत्तालीसंयेव कप्पे सरन्ति, न ततो परं. कस्मा? दुब्बलपञ्ञत्ता. तेसञ्हि नामरूपपरिच्छेदविरहतो दुब्बला पञ्ञा होति. सावकेसु पन असीतिमहासावका कप्पसतसहस्सं सरन्ति; द्वे अग्गसावका एकमसङ्ख्येय्यं सतसहस्सञ्च. पच्चेकबुद्धा द्वे असङ्ख्येय्यानि सतसहस्सञ्च. एत्तको हि तेसं अभिनीहारो. बुद्धानं पन परिच्छेदो नत्थि, याव इच्छन्ति ताव सरन्ति. तित्थिया च खन्धपटिपाटिमेव सरन्ति. पटिपाटिं मुञ्चित्वा चुतिपटिसन्धिवसेन सरितुं न सक्कोन्ति. तेसञ्हि अन्धानं विय इच्छितप्पदेसोक्कमनं नत्थि. सावका उभयथापि सरन्ति; तथा पच्चेकबुद्धा. बुद्धा पन खन्धपटिपाटियापि चुतिपटिसन्धिवसेनपि सीहोक्कन्तवसेनपि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं आकङ्खन्ति, तं सब्बं सरन्तियेव.
अयं खो मे ब्राह्मणाति-आदीसु मेति मया. विज्जाति विदितकरणट्ठेन विज्जा. किं विदितं करोति? पुब्बेनिवासं. अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तप्पटिच्छादकमोहो वुच्चति. तमोति स्वेव मोहो तप्पटिच्छादकट्ठेन “तमो”ति वुच्चति. आलोकोति सायेवविज्जा ओभासकरणट्ठेन “आलोको”ति वुच्चति. एत्थ च विज्जा अधिगताति अयं अत्थो, सेसं पसंसावचनं. योजना पनेत्थ– अयं खो मे विज्जा अधिगता, तस्स मे अधिगतविज्जस्स अविज्जा विहता, विनट्ठाति अत्थो. कस्मा? यस्मा विज्जा उप्पन्ना. एस नयो इतरस्मिम्पि पदद्वये.
यथा तन्ति एत्थ यथाति ओपम्मत्थे. तन्ति निपातो. सतिया अविप्पवासेन अप्पमत्तस्स. वीरियातापेन आतापिनो. काये च जीविते च अनपेक्खताय पहितत्तस्स, पेसितचित्तस्साति अत्थो. इदं वुत्तं होति– यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य विज्जा उप्पज्जेय्य, तमो विहञ्ञेय्य आलोको उप्पज्जेय्य; एवमेव मम अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो. एतस्स मे पधानानुयोगस्स अनुरूपमेव फलं लद्धन्ति.
अयं खो मे ब्राह्मण पठमा अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हाति अयं खो मम ब्राह्मण पुब्बेनिवासानुस्सतिञाणमुखतुण्डकेन पुब्बे निवुत्थक्खन्धपटिच्छादकं अविज्जण्डकोसं पदालेत्वा पठमा अभिनिब्भिदा पठमा निक्खन्ति पठमा अरियाजाति अहोसि, कुक्कुटच्छापकस्सेव मुखतुण्डकेन वा पादनखसिखाय वा अण्डकोसं पदालेत्वा तम्हा अण्डकोसम्हा अभिनिब्भिदा निक्खन्ति कुक्कुटनिकाये पच्चाजातीति.

पुब्बेनिवासकथा निट्ठिता.