15. परिक्खारहारविभङ्गवण्णना
49. “हिनोती”ति पदस्स अत्थं दस्सेन्तो “कारणभावं गच्छती”ति आह अनेकत्थत्ता धातूनं. एतीति आगच्छति, उप्पज्जतीति अत्थो. अविज्जायपि हेतुभावेति एत्थ अविज्जा अनन्तराय अविज्जाय अनन्तरसमनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि, अनन्तराय पन सहजाताय सहजात-अञ्ञमञ्ञनिस्सयसम्पयुत्त-अत्थि-अविगतहेतुपच्चयेहि, असहजाताय उपनिस्सयकोटिया एव पच्चयो होतीति वेदितब्बं. अत्तनो फलं करोतीति कारणन्ति आह “कारणभावो च फलापेक्खाया”ति. निब्बत्ति-अत्थो फलत्थो फलसङ्खातो अत्थो. यो सभावोति पुञ्ञादि-अभिसङ्खारानं यो अभिसङ्खरणसभावो, सो हेतु. सेसपदेसूति विञ्ञाणादिपदेसु. यथावुत्तप्पभेदोति “असाधारणलक्खणो हेतू”ति-आदिना वुत्तप्पभेदो. यो कोचि पच्चयोति जनकादिभेदं यं किञ्चि कारणं. अभिसङ्खरणतोति पच्चक्खतो, परम्पराय च निब्बत्तनतो.
परिक्खारहारविभङ्गवण्णना निट्ठिता.