3. निद्देसवारो
4. तत्थ सङ्खेपतो नेत्ति कित्तिता.
हारसङ्खेपो
1. अस्सादादीनवता निस्सरणम्पि च फलं उपायो च;
आणत्ती च भगवतो, योगीनं देसनाहारो.
2. यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीति;
सुत्तस्स यो पविचयो, हारो विचयोति निद्दिट्ठो.
3. सब्बेसं हारानं, या भूमी यो च गोचरो तेसं;
युत्तायुत्तपरिक्खा, हारो युत्तीति निद्दिट्ठो.
4. धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं;
इति याव सब्बधम्मा, एसो हारो पदट्ठानो.
5. वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि;
वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नाम.
6. नेरुत्तमधिप्पायो, ब्यञ्जनमथ देसनानिदानञ्च;
पुब्बापरानुसन्धी, एसो हारो चतुब्यूहो.
7. एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;
आवट्टति पटिपक्खे, आवट्टो नाम सो हारो.
8. धम्मञ्च पदट्ठानं, भूमिञ्च विभज्जते अयं हारो;
साधारणे असाधारणे च नेय्यो विभत्तीति.
9. कुसलाकुसले धम्मे, निद्दिट्ठे भाविते पहीने च;
परिवत्तति पटिपक्खे, हारो परिवत्तनो नाम.
10. वेवचनानि बहूनि तु, सुत्ते वुत्तानि एकधम्मस्स;
यो जानाति सुत्तविदू, वेवचनो नाम सो हारो.
11. एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेति;
सो आकारो ञेय्यो, पञ्ञत्ती नाम हारोति.
12. यो च पटिच्चुप्पादो, इन्द्रियखन्धा च धातु आयतना;
एतेहि ओतरति यो, ओतरणो नाम सो हारो.
13. विस्सज्जितम्हि पञ्हे, गाथायं पुच्छितायमारब्भ;
सुद्धासुद्धपरिक्खा, हारो सो सोधनो नाम.
14. एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा;
तेन विकप्पयितब्बा, एसो हारो अधिट्ठानो.
15. ये धम्मा यं धम्मं, जनयन्तिप्पच्चया परम्परतो;
हेतुमवकड्ढयित्वा, एसो हारो परिक्खारो.
16. ये धम्मा यं मूला, ये चेकत्था पकासिता मुनिना;
ते समरोपयितब्बा, एस समारोपनो हारो.
नयसङ्खेपो
17. तण्हञ्च अविज्जम्पि च, समथेन विपस्सना यो नेति;
सच्चेहि योजयित्वा, अयं नयो नन्दियावट्टो.
18. यो अकुसले समूलेहि, नेति कुसले च कुसलमूलेहि;
भूतं तथं अवितथं, तिपुक्खलं तं नयं आहु.
19. यो नेति विपल्लासेहि, किलेसे इन्द्रियेहि सद्धम्मे;
एतं नयं नयविदू, सीहविक्कीळितं आहु.
20. वेय्याकरणेसु हि ये, कुसलाकुसला तहिं तहिं वुत्ता;
मनसा वोलोकयते, तं खु दिसालोचनं आहु.
21. ओलोकेत्वा दिसलोचनेन, उक्खिपिय यं समानेति;
सब्बे कुसलाकुसले, अयं नयो अङ्कुसो नाम.
22. सोळस हारा पठमं, दिसलोचनतो [दिसलोचनेन (क.)] दिसा विलोकेत्वा;
सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्तं.