16. समारोपनहारविभङ्गो
50. तत्थ कतमो समारोपनो हारो? “ये धम्मा यंमूला, ये चेकत्था पकासिता मुनिना”ति. एकस्मिं पदट्ठाने यत्तकानि पदट्ठानानि ओतरन्ति, सब्बानि तानि समारोपयितब्बानि. यथा आवट्टे हारे बहुकानि पदट्ठानानि ओतरन्तीति. तत्थ समारोपना चतुब्बिधा पदट्ठानं, वेवचनं, भावना, पहानमिति. तत्थ कतमा पदट्ठानेन समारोपना?
“सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनन्”ति.
तस्स किं पदट्ठानं? तीणि सुचरितानि– कायसुचरितं वचीसुचरितं मनोसुचरितं– इदं पदट्ठानं; तत्थ यं कायिकञ्च वाचसिकञ्च सुचरितं, अयं सीलक्खन्धो. मनोसुचरिते या अनभिज्झा अब्यापादो च, अयं समाधिक्खन्धो. या सम्मादिट्ठि, अयं पञ्ञाक्खन्धो. इदं पदट्ठानं, तत्थ सीलक्खन्धो च समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना. इदं पदट्ठानं, तत्थ समथस्स फलं रागविरागा चेतोविमुत्ति, विपस्सना फलं अविज्जाविरागा पञ्ञाविमुत्ति. इदं पदट्ठानं. वनं वनथस्स पदट्ठानं. किञ्च वनं? को च वनथो? वनं नाम पञ्च कामगुणा, तण्हा वनथो. इदं पदट्ठानं. वनं नाम निमित्तग्गाहो “इत्थी”ति वा “पुरिसो”ति वा. वनथो नाम तेसं तेसं अङ्गपच्चङ्गानं अनुब्यञ्जनग्गाहो “अहो चक्खु, अहो सोतं, अहो घानं, अहो जिव्हा, अहो कायो, इति. इदं पदट्ठानं. वनं नाम छ अज्झत्तिकबाहिरानि आयतनानि अपरिञ्ञातानि. यं तदुभयं पटिच्च उप्पज्जति संयोजनं, अयं वनथो. इदं पदट्ठानं. वनं नाम अनुसयो. वनथो नाम परियुट्ठानं. इदं पदट्ठानं. तेनाह भगवा “छेत्वा वनञ्च वनथञ्चा”ति. अयं पदट्ठानेन समारोपना. 51. तत्थ कतमा वेवचनेन समारोपना? रागविरागा चेतोविमुत्ति सेक्खफलं; अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफलं. इदं वेवचनं. रागविरागा चेतोविमुत्ति अनागामिफलं; अविज्जाविरागा पञ्ञाविमुत्ति अग्गफलं अरहत्तं. इदं वेवचनं. रागविरागा चेतोविमुत्ति कामधातुसमतिक्कमनं; अविज्जाविरागा पञ्ञाविमुत्ति तेधातुसमतिक्कमनं. इदं वेवचनं. पञ्ञिन्द्रियं, पञ्ञाबलं, अधिपञ्ञासिक्खा, पञ्ञाक्खन्धो, धम्मविचयसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो, ञाणं, सम्मादिट्ठि, तीरणा, सन्तीरणा, हिरी, विपस्सना, धम्मे ञाणं, सब्बं, इदं वेवचनं. अयं वेवचनेन समारोपना. तत्थ कतमा भावनाय समारोपना? यथाह भगवा “तस्मातिह त्वं भिक्खु काये कायानुपस्सी विहराहि, आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं”. आतापीति वीरियिन्द्रियं. सम्पजानोति पञ्ञिन्द्रियं. सतिमाति सतिन्द्रियं. विनेय्य लोके अभिज्झादोमनस्सन्ति समाधिन्द्रियं. एवं काये कायानुपस्सिनो विहरतो चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ति. केन कारणेन? एकलक्खणत्ता चतुन्नं इन्द्रियानं. चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ति. चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो इद्धिपादा भावनापारिपूरिं गच्छन्ति. चतूसु इद्धिपादेसु भावियमानेसु पञ्चिन्द्रियानि भावनापारिपूरिं गच्छन्ति. एवं सब्बे केन कारणेन? सब्बे हि बोधङ्गमा धम्मा बोधिपक्खिया निय्यानिकलक्खणेन एकलक्खणा, ते एकलक्खणत्ता भावनापारिपूरिं गच्छन्ति. अयं भावनाय समारोपना. तत्थ कतमा पहानेन समारोपना? काये कायानुपस्सी विहरन्तो “असुभे सुभन्”ति विपल्लासं पजहति, कबळीकारो चस्स आहारो परिञ्ञं गच्छति, कामुपादानेन च अनुपादानो भवति, कामयोगेन च विसंयुत्तो भवति, अभिज्झाकायगन्थेन च विप्पयुज्जति, कामासवेन च अनासवो भवति, कामोघञ्च उत्तिण्णो भवति, रागसल्लेन च विसल्लो भवति, रूपूपिका [रूपुपिका (क.) एवमुपरिपि] चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, रूपधातुयं चस्स रागो पहीनो भवति, न च छन्दागतिं गच्छति. वेदनासु वेदनानुपस्सी विहरन्तो “दुक्खे सुखन्”ति विपल्लासं पजहति, फस्सो चस्स आहारो परिञ्ञं गच्छति, भवूपादानेन च अनुपादानो भवति, भवयोगेन च विसंयुत्तो भवति, ब्यापादकायगन्थेन च विप्पयुज्जति, भवासवेन च अनासवो भवति, भवोघञ्च उत्तिण्णो भवति, दोससल्लेन च विसल्लो भवति, वेदनूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, वेदनाधातुयं चस्स रागो पहीनो भवति, न च दोसागतिं गच्छति. चित्ते चित्तानुपस्सी विहरन्तो “अनिच्चे निच्चन्”ति विपल्लासं पजहति, विञ्ञाणं चस्स आहारो परिञ्ञं गच्छति, दिट्ठुपादानेन च अनुपादानो भवति, दिट्ठियोगेन च विसंयुत्तो भवति, सीलब्बतपरामासकायगन्थेन च विप्पयुज्जति, दिट्ठासवेन च अनासवो भवति, दिट्ठोघञ्च उत्तिण्णो भवति, मानसल्लेन च विसल्लो भवति, सञ्ञूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, सञ्ञाधातुयं चस्स रागो पहीनो भवति, न च भयागतिं गच्छति. धम्मेसु धम्मानुपस्सी विहरन्तो “अनत्तनि [अनत्तनिये (सी.) पस्स a. नि. 4.49] अत्ता”ति विपल्लासं पजहति, मनोसञ्चेतना चस्स आहारो परिञ्ञं गच्छति, अत्तवादुपादानेन च अनुपादानो भवति, अविज्जायोगेन च विसंयुत्तो भवति, इदंसच्चाभिनिवेसकायगन्थेन च विप्पयुज्जति, अविज्जासवेन च अनासवो भवति, अविज्जोघञ्च उत्तिण्णो भवति, मोहसल्लेन च विसल्लो भवति सङ्खारूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, सङ्खारधातुयं चस्स रागो पहीनो भवति, न च मोहागतिं गच्छति. अयं पहानेन समारोपना. तेनाह आयस्मा महाकच्चायनो–
“ये धम्मा यं मूला, ये चेकत्था पकासिता मुनिना;
ते समारोपयितब्बा, एस समारोपनो हारो”ति.
नियुत्तो समारोपनो हारो.
निट्ठितो च हारविभङ्गो.