यस्सिन्द्रियानीति तत्थायं सङ्खेपत्थो– यस्स भिक्खुनो छेकेन सारथिना सुदन्ता अस्सा विय छ इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि, तस्स नवविधं मानं पहाय ठितत्ता पहीनमानस्स चतुन्नं आसवानं अभावेन अनासवस्स तादिभावे ठितस्स तथारूपस्स देवापि पिहयन्ति, मनुस्सापि दस्सनञ्च आगमनञ्च पत्थेन्तियेवाति. आहारे सतीति आहारपटिबद्धे छन्दरागे अप्पहीने सति. 113. सब्बा दिसा अनुपरिगम्म चेतसाति परितो दसपि दिसा चित्तेन अनुगन्त्वा. नेवज्झगाति नेव अधिगच्छेय्य. पियतरन्ति अतिसयेन पियं. अत्तनाति अत्ततो. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचिपि अत्तना पियतरस्स अनुपलब्भनवसेन विसुं विसुं परेसं सत्तानं अत्ता पियो. यस्मा च एतदेव, तस्मा न हिंसे परं अत्तकामो अत्तनो सुखकामोति. भूताति जाता निब्बत्ता. भविस्सन्तीति निब्बत्तिस्सन्ति. भूताति वा खीणासवा. ते हि पहीनभवत्ता भूता एव. गमिस्सन्तीति परलोकं गमिस्सन्ति. खीणासवा पन अनुपादिसेसं निब्बानं. पियो च होतीति सुपरिसुद्धाय सीलसम्पत्तिया, सुपरिसुद्धाय च दिट्ठिसम्पत्तिया समन्नागतो पियो पियायितब्बो होति. वुत्तञ्हेतं–
“सीलदस्सनसम्पन्नं धम्मट्ठं सच्चवादिनं;
अत्तनो कम्मकुब्बानं, तं जनो कुरुते पियन्”ति. (ध. प. 217).
पासाणच्छत्तं विय गरुकातब्बताय गरु. उत्तरिमनुस्सधम्मवसेन सम्भावेतब्बताय भावनीयो. सीलगुणेन वा पियगरु-आदिभावा वेदितब्बा. तथा हि वुत्तं– “आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी”ति (म. नि. 1.65). वत्ताति “कालेन वक्खामी”ति-आदिपञ्चधम्मे अत्तनि उपट्ठापेत्वा सब्रह्मचारीनं उल्लुम्पनभावे ठत्वा वत्ता. वचनक्खमोति सब्रह्मचारीहि येन केनचि वुच्चमानो सुब्बचो हुत्वा पदक्खिणग्गाहिताय तेसं वचनं खमतीति वचनक्खमो. वत्ताति वा धम्मकथावसेन वचनसीलो. वचनक्खमोति धम्मं संवण्णेन्तो परेहि असंहीरो हुत्वा तेसं पुच्छावचनक्खमताय वचनक्खमो. गम्भीरञ्च कथं कत्ताति सच्चपटिच्चसमुप्पादादिं, अञ्ञं वा गम्भीरकथं कत्ता. न चट्ठाने नियोजकोति धम्मविनयादिं अधम्माविनयादिवसेन अवत्वा धम्मविनयादिवसेनेव दीपनतो न च अट्ठाने नियोजको. मातरं पितरं हन्त्वाति एत्थ “तण्हा जनेति पुरिसन्”ति (सं. नि. 1.55-57) वचनतो तीसु भवेसु सत्तानं जननतो तण्हा माता नाम. “अहं असुकस्स नाम रञ्ञो, राजमहामत्तस्स वा पुत्तो”ति पितरं निस्साय अस्मिमानस्स उप्पज्जनतो अस्मिमानो पिता नाम. लोको विय राजानं यस्मा सब्बदिट्ठिगतानि द्वे सस्सतुच्छेददिट्ठियो भजन्ति, तस्मा सस्सतुच्छेददिट्ठियो द्वे खत्तिया राजानो नाम. द्वादसायतनानि वित्थतट्ठेन रट्ठसदिसत्ता रट्ठं नाम. आयसाधको आयुत्तकपुरिसो विय तंनिस्सितो नन्दिरागो अनुचरो नाम. अनीघोति निद्दुक्खो. ब्राह्मणोति खीणासवो. एतेन हि तण्हादयो अरहत्तमग्गञाणासिना हता बाहिता. यातीति सो ब्राह्मणो निद्दुक्खो हुत्वा यातीति. कायेति करजकाये. चित्तन्ति पादकज्झानचित्तं. समोदहतीति पक्खिपति. यदा दिस्समानेन कायेन गन्तुकामो होति, तदा कायगतिकं पादकज्झानचित्तं अधिट्ठहतीति अत्थो. चित्तेपि कायं समोदहतीति यदा सीघं गन्तुकामो होति, तदा पादकज्झानचित्ते कायं पक्खिपति, चित्तगतिकं कायं अधिट्ठहतीति अत्थो. काये सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वाति “सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्या”ति वुत्तनयेन (महाव. 8, 137; दी. नि. 2.66; म. नि. 1.282; 2.338; सं. नि. 1.172) इद्धिमा काये सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा परेसं दिस्समानेन कायेन आरामरामणेय्यकादीनि पेक्खमानो चित्तक्खणेनेव इच्छितट्ठानं गच्छति. 114. यं तं लोकुत्तरं ञाणन्ति सब्बं लोकं उत्तरित्वा अभिभवित्वा ठितत्ता वुत्तं, न पन लोकुत्तरभूमिकत्ता. सब्बकाले पवत्ततीति आवज्जनपटिबद्धवुत्तित्ता वुत्तं, न सततं समितं पवत्ततीति. न हि सब्बञ्ञुतञ्ञाणं भगवतो सब्बस्मिंयेव काले उप्पज्जतीति सक्का वत्तुन्ति. कित्तयिस्सामि ते सन्तिन्ति सब्बकिलेसवूपसमहेतुताय सन्तिं निब्बानं दस्सेस्सामि. दिट्ठे धम्मेति दिट्ठे दुक्खादिधम्मे, इमस्मिं एव वा अत्तभावे. अनीतिहन्ति इतिहासाति एवं न इतिकिराय पवत्तं, अत्तपच्चक्खन्ति अत्थो. यं विदित्वा सतो चरन्ति “सब्बे सङ्खारा अनिच्चा”ति-आदिना (ध. प. 277; थेरगा. 676; नेत्ति. 5) नयेन सतो हुत्वा चरन्तो अरियमग्गेन यं सन्तिं विदित्वा. तरे लोके विसत्तिकन्ति सङ्खारलोके विसप्पनतो विसत्तिकसङ्खातं तण्हं तरे तरेय्य समतिक्कमेय्याति अत्थो. तञ्चाहं अभिनन्दामीति तं वुत्तप्पकारं सन्तिजोतकं तुम्हाकं वचनं अहं पत्थयामि, तं एव वा सन्तिं उत्तमं अभिनन्दामीति धोतको वदति. उद्धं अधो तिरियञ्चापि मज्झेति एत्थ उद्धन्ति अनागतं उपरि च. अधोति अतीतं हेट्ठा च. तिरियञ्चापि मज्झेति पच्चुप्पन्नं परितो च. एतं विदित्वा सङ्गोतीति एतं अनागतादिं सङ्गजननट्ठानन्ति ञत्वा. भवाभवायाति खुद्दकानञ्चेव महन्तानञ्च भवानं अत्थाय, सस्सतुच्छेदाय वा. अरियसच्चानन्ति अरियभावकरानं सच्चानं. अननुबोधाति अबुज्झनेन अजाननेन. अप्पटिवेधाति अप्पटिविज्झनेन. सन्धावितन्ति भवतो भवस्स गमनेन सन्धावितं. संसरितन्ति पुनप्पुनं गमनवसेन संसरितं. ममञ्चेव तुम्हाकञ्चाति मया चेव तुम्हेहि च. अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति अत्थो. भवनेत्तीति भवाभवं नयनसमत्था तण्हारज्जु. संसितन्ति संसरितं. समूहताति सुट्ठु हता छिन्ना अप्पवत्तिकता. सब्बे सङ्खारा अनिच्चाति पच्चयेहि सङ्खरीयन्तीति “सङ्खारा”ति लद्धनामा पञ्चक्खन्धा. आदि-अन्तवन्ततो अनिच्चन्तिकतो तावकालिकतो खणपरित्ततो च न निच्चाति अनिच्चा. यदा पञ्ञाय पस्सतीति यदा विपस्सनापञ्ञाय पस्सति. अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिवसेन सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति य्वायं वुत्तनयेन सच्चप्पटिवेधो, एस विसुद्धत्थाय मग्गो. सब्बे सङ्खारा दुक्खाति सब्बे सङ्खारा अभिण्हसम्पटिपीळनट्ठेन खयट्ठेन च दुक्खाति. सेसं वुत्तनयमेव. सब्बे धम्मा अनत्ताति सब्बेपि तेभूमकधम्मा परतो तुच्छतो सुञ्ञतो असारतो अवसवत्तनतो च अनत्ताति. सेसं पुरिमसदिसमेव. सेय्योति विसिट्ठो उत्तमो. सदिसोति समानो. हीनोति लामको. ओमानोपि हि अत्तनो अवङ्करणमुखेनपि संपग्गण्हनवसेनेव पवत्तति. तेन वुत्तं “हीनोहमस्मी”ति. किमञ्ञत्र यथाभूतस्स अदस्सनाति सरसपभङ्गुताय एकन्तेनेव अनवट्ठितसभावेहि रूपधम्मेहि सेय्यादिवसेन अत्तनो उक्खिपनस्स तेसं यथाभूतं अदस्सनं अञ्ञाणं विना किं अञ्ञं कारणं सिया, अञ्ञं किञ्चि कारणं तस्स नत्थीति अत्थो. वेदनादीसुपि एसेव नयो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. 115. ये अरियसच्चानि विभावयन्तीति दुक्खादीनि अरियसच्चानि पञ्ञा-ओभासेन सच्चप्पटिच्छादककिलेसन्धकारं विधमेत्वा अत्तनो पकासानि पाकटानि करोन्ति. गम्भीरपञ्ञेनाति अप्पमेय्यपञ्ञताय सदेवकस्सपि लोकस्स ञाणेन अलब्भनेय्यपतिट्ठपञ्ञेन सब्बञ्ञुनाति वुत्तं होति. सुदेसितानीति सङ्खेपवित्थारादीहि तेहि तेहि नयेहि सुट्ठु देसितानि. किञ्चापि ते होन्ति भुसं पमत्ताति ते विभावित-अरियसच्चा पुग्गला कामं देवरज्जचक्कवत्तिरज्जादिपमादट्ठानं आगम्म भुसं पमत्ता होन्ति, तथापि सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन ठपेत्वा सत्त भवे अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, तेसं निरुद्धत्ता न अट्ठमं भवं आदियन्ति, सत्तमभवेयेव पन विपस्सनं आरभित्वा अरहत्तं पापुणन्तीति अत्थो. यथिन्दखीलोति एत्थ यथाति उपमावचनं. इन्दखीलोति नगरद्वारथिरकरणत्थं उम्मारब्भन्तरे अट्ठ वा दस वा हत्थे पथविं खणित्वा आकोटितस्स सारदारुमयस्स थम्भस्सेतं अधिवचनं. पथविस्सितो सियाति गम्भीरनेमिताय अन्तो पविसित्वा भूमिनिस्सितो सिया भवेय्य. चतुब्भि वातेहीति चतूहि दिसाहि आगतवातेहि. असम्पकम्पियोति कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तथूपमं…पे… पस्सतीति यो चत्तारि अरियसच्चानि पञ्ञाय अज्झोगाहेत्वा पस्सति, तं सप्पुरिसं उत्तमपुरिसं तथा दस्सनतो सब्बतित्थियवादवातेहि असम्पकम्पियताय तथूपमं यथावुत्त-इन्दखीलूपमं वदामीति अत्थो. सोतापत्तियङ्गेहीति अरियसोतापज्जनस्स अङ्गभूतेहि. अरियसावकोति अरियस्स बुद्धस्स भगवतो सद्धम्मस्सवनन्ते जातत्ता अरियसावको. खीणनिरयोम्हीति खीणनिरयो अम्हि. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेन वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपाया. दुक्खस्स गति पटिसरणन्ति दुग्गतियो. दुक्कटकारिनो विवसा एत्थ निपतन्तीति विनिपाता. सोतं अरियमग्गं आदितो पत्तो अधिगतोति सोतापन्नो. अकुप्पधम्मताय मग्गफलानं पुथुज्जनभावसङ्खाते विरूपे न निपतनसभावोति अविनिपातधम्मो. ततो एव धम्मनियामेन नियतताय नियतो. उपरिमग्गत्तयसङ्खाता सम्बोधि अवस्सं पत्तब्बताय अस्स परं अयनं गति पटिसरणन्ति सम्बोधिपरायणो. निविट्ठाति-आदीनि पदानि अञ्ञमञ्ञवेवचनानेव. सहधम्मियाति सब्रह्मचारिनो. अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि. पञ्च सीलानि हि अरियसावकानं कन्तानि होन्ति, भवन्तरेपि अविजहनतो. तानि सन्धायेतं वुत्तं. सब्बोपि पनेत्थ संवरो लब्भतियेव. सोतापन्नोहमस्मीति इदं देसनासीसमेव. सकदागामि-आदयोपि “सकदागामीहमस्मी”ति-आदिना नयेन ब्याकरोन्तियेव. यतो सब्बेसम्पि सिक्खापदाविरोधेन युत्तट्ठाने ब्याकरणं अनुञ्ञातमेवाति. यस्सिन्द्रियानीति यस्स अरियपुग्गलस्स सद्धादीनि इन्द्रियानि. सुभावितानीति अरियमग्गभावनावसेन सुट्ठु भावितानि. अज्झत्तं बहिद्धा चाति ओरम्भागियानं उद्धम्भागियानञ्च संयोजनानं पजहनवसेन. तेनाह “सब्बलोके”ति. निब्बिज्झाति निब्बिज्झित्वा पटिविज्झित्वा. धम्मपदानीति धम्मकोट्ठासानि. अनभिज्झा धम्मपदं नाम अलोभो वा अलोभसीसेन अधिगतझानविपस्सनामग्गफलनिब्बानानि वा दस-असुभवसेन वा अधिगतझानादीनि अनभिज्झा धम्मपदं. चतुब्रह्मविहारवसेन अधिगतानि अब्यापादो धम्मपदं. दसानुस्सति-आहारेपटिक्कूलसञ्ञावसेन अधिगतानि सम्मासति धम्मपदं. दसकसिण-आनापानवसेन अधिगतानि सम्मासमाधि धम्मपदं.