सावत्थिया कोसलेसु चारिकं पक्कमिस्सतीति-आदि सब्बं मज्झिमदेसवसेनेव वुत्तं. कस्मा? नियताचिण्णत्ता. भगवतो हि चारिकचरणं मज्झिमदेसेयेव. सचेपि पच्चन्तदेसे गच्छति, मज्झिमदेसेयेव अरुणं उट्ठापेतीति नियताचिण्णं, तस्मा मज्झिमदेसवसेनेव वुत्तं. कासीसूति कासिरट्ठतो. तथा मगधेसूति मगधरट्ठतो. आसन्ने नो भगवा भविस्सतीति एत्थ न केवलं आसन्नत्ता एव तेसं सोमनस्सं होति, अथ खो “इदानि दानं दातुं गन्धमालादिपूजं कातुं धम्मं सोतुं पञ्हं पुच्छितुं लभिस्सामा”ति नेसं सोमनस्सं होति. तस्मातिह थपतयो सम्बाधो घरावासोति थपतयो यस्मा तुम्हाकं मयि दूरीभूते अनप्पकं दोमनस्सं आसन्ने अनप्पकं सोमनस्सं होति, तस्मापि वेदितब्बमेतं “सम्बाधो घरावासो”ति. घरावासस्स हि दोसेन तुम्हाकं एवं होति. सचे पन घरावासं पहाय पब्बजिता अस्सथ, एवं वो मया सद्धिंयेव गच्छन्तानञ्च आगच्छन्तानञ्च तं न भवेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ सकिञ्चनसपलिबोधट्ठेन सम्बाधता वेदितब्बा. महाघरे वसन्तस्सापि हि सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजोपथोति रागादिरजानं आगमनपथो, आगमनट्ठानन्ति अत्थो. अब्भोकासो पब्बज्जाति पब्बज्जा पन अकिञ्चन-अपलिबोधट्ठेन अब्भोकासो. चतुरतनिकेपि हि गब्भे द्विन्नं भिक्खूनं पल्लङ्केन पल्लङ्कं घट्टेत्वा निसिन्नानम्पि अकिञ्चनापलिबोधट्ठेन पब्बज्जा अब्भोकासो नाम होति. अलञ्च पन वो थपतयो अप्पमादायाति एवं सम्बाधघरावासे वसन्तानं तुम्हाकं अप्पमादमेव कातुं युत्तन्ति अत्थो. नागाति हत्थिनो. ओपवय्हाति रञ्ञो आरोहनयोग्गा. एकं पुरतो एकं पच्छतो निसीदापेमाति ते किर द्वेपि जना सब्बालङ्कारपटिमण्डिता द्वीसु नागेसु ता इत्थियो एवं निसीदापेत्वा रञ्ञो नागं मज्झे कत्वा उभोसु पस्सेसु गच्छन्ति, तस्मा एवमाहंसु. नागोपि रक्खितब्बोति यथा किञ्चि विसेसितं न करोति, एवं रक्खितब्बो होति. तापि भगिनियोति यथा पमादं नापज्जन्ति, एवं रक्खितब्बा होन्ति. अत्तापीति सितकथितविक्खेपितादीनि अकरोन्तेहि अत्तापि रक्खितब्बो होति एवं करोन्तो हि “सामिदुब्भको एसो”ति निग्गहेतब्बो होति. तस्मातिह थपतयोति यस्मा तुम्हे राजा निच्चं राजभण्डं पटिच्छापेति, तस्मापि सम्बाधो घरावासो रजोपथो. यस्मा पन पंसुकूलिकं भिक्खुं एवं पटिच्छापेन्तो नत्थि, तस्मा अब्भोकासो पब्बज्जा, एवं सब्बत्थापि. अलञ्च खो थपतयो अप्पमादाय, अप्पमादमेव करोथाति दस्सेति. मुत्तचागोति विस्सट्ठचागो. पयतपाणीति आगतागतानं दानत्थाय धोतहत्थो. वोसग्गरतोति वोसग्गसङ्खाते चागे रतो. याचयोगोति याचितब्बयुत्तो. “याजयोगो”तिपि पाठो, दानयुत्तोति अत्थो. दानसंविभागरतोति एतेन अप्पमत्तकम्पि किञ्चि लभित्वा ततोपि संविभागे रतो. अप्पटिविभत्तन्ति “इदं अम्हाकं भविस्सति, इदं अय्यानन्”ति एवं अकतविभागं, सब्बं दातब्बमेव हुत्वा ठितन्ति अत्थो. इमेहि खो थपतयो चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होतीति सोतापन्नो इमेहि धम्मेहि समन्नागतो होतीति अत्थो. एतेन सोतापन्नेन इमेसं चतुन्नं धम्मानं एकन्ततो लब्भमानतं दस्सेति. एवं तेसं थपतीनं इमेहि चतूहि धम्मेहि समन्नागतं परियायेन दस्सेत्वा इदानि निप्परियायेन तं दस्सेतुं “तुम्हे खो थपतयो”ति-आदि वुत्तं. 95. सहस्सं कप्पकोटियोति सहस्सं अत्तभावा अहेसुन्ति अत्थो. “असीति कप्पकोटियो”तिपि पाठो, असीति-आयुकप्पकोटियो अहेसुन्ति अत्थो. कत्थ पन ते अहेसुन्ति? आह “देवे चेव मनुस्से चा”ति, देवेसु चेव मनुस्सेसु चाति अत्थो. संविरुळ्हम्हीति समन्ततो पल्लवग्गहणेन विरुळ्हे. अलभिंहन्ति अलभिं अहं. अज्ज तिंसं ततो कप्पाति ततो कप्पतो अज्ज सम्पति अयं कप्पो तिंसतिमो. तस्सा सञ्ञाय वासनाति तस्स बुद्धगताय सञ्ञाय वासनतो. तण्हानिघातकोति तण्हाय समुच्छेदको. वटंसकोति पुप्फमयकण्णिको. सब्बपुप्फेहिलङ्कतोति नानापुप्फेहि अलङ्कतो. लपनन्तराति उत्तराधरोट्ठानं अन्तरतो. ओक्काति पभा. मुद्धनन्तरधायथाति मुद्धनि अन्तरधायथ. कङ्खं वितराति विमतिं विनोदेहि. यस्स तं सब्बधम्मेसु सदा ञाणं पवत्ततीति तन्ति निपातमत्तं. यस्स सब्बधम्मेसु आकङ्खप्पटिबद्धत्ता सदा ञाणं पवत्तति. सो सब्बञ्ञू भगवा थेरं आनन्दं एतदब्रवीति सम्बन्धो. राजा रट्ठे भविस्सतीति सब्बस्मिं रट्ठे राजा भविस्सति. चरिमन्ति चरिमभवं. सच्छिकत्वाति पच्चक्खं कत्वा. धम्मतन्ति चतुसच्चधम्मं, पच्चेकबोधिं वा. 96. सुवण्णच्छदनं नावन्ति उभोसु पस्सेसु सुवण्णालङ्कारेहि पटिमण्डितवसेन छादितं सुवण्णनावं. पञ्हं पुट्ठा वियाकासि, सक्कस्स इति मे सुतन्ति यथा सा देवता पञ्हं पुट्ठा सक्कस्स ब्याकासि, एवं मयापि सुतन्ति आयस्मा महामोग्गल्लानो अत्तना यथासुतं तं भगवतो वदति. पंसुथूपेसूति सरीरधातुं अब्भन्तरे ठपेत्वा पंसूहि कतथूपेसु. एवञ्हि ते भगवन्तं उद्दिस्सकता नाम होन्ति, तेनेवाह– “उद्दिस्सकतेसु दसबलधरानन्”ति. 97. देवपुत्तसरीरवण्णाति देवपुत्तसरीरसदिसवण्णा. सुभगसण्ठितीति सोभग्गयुत्तसण्ठाना. उळारं वत तं आसीति तं मया कतं पुञ्ञं उळारं वत अहोसि. याहन्ति या अहं. सतसहस्सं कप्पे, मुदितो थूपं अपूजेसीति थूपं पूजेत्वा सतसहस्सं आयुकप्पे अहं मुदितोति अत्थो. अनागन्तुन विनिपातन्ति अपायुपपत्तिं अनुपगन्त्वा. यं चक्खुन्ति यं पञ्ञाचक्खुं. पणिहितन्ति ठपितं. विमुत्तचित्तम्हीति विमुत्तचित्तो अम्हि. विधूतलतोति विधूततण्हालतो, समुच्छिन्नतण्होति अत्थो. 98. सामाकपत्थोदनमत्तन्ति सामाकतिणानं नाळिकोदनमत्तं. अखिलेति पञ्चन्नं चेतोखिलानं अभावेन अखिले. तस्मिञ्च ओकप्पयि धम्ममुत्तमन्ति तस्मिं पच्चेकबुद्धे उत्तमधम्मं पच्चेकबोधिं “उत्तमधम्मेन नाम इमस्मिं भवितब्बन्”ति सद्दहिं. “तस्मिञ्च धम्मे पणिधेसिं मानसन्”ति इमिना पटिलद्धधम्मं अहम्पि सच्छिकरेय्यन्ति चित्तं पणिदहिं. भवे कुदासुपि च मा अपेक्खवाति कत्थचि भवे अपेक्खवा मा भवेय्यन्ति च पणिधेसिं मानसन्ति सम्बन्धो. कुरूसूति उत्तरकुरूसु. दीघायुकेसूति तेसं वस्ससहस्सायुकताय वुत्तं. अममेसूति अपरिग्गहेसु. पाणीसूति सत्तेसु. अहीनगामीसूति यथालद्धसम्पत्तीहि यावतायुकं अपरिहीनसभावेसु तिदसोपपज्जथाति तावतिंसो हुत्वा उपपज्जिं, तिदसे वा तावतिंसभवने उपपज्जिं. विसिट्ठकायूपगतोति विसिट्ठकायेसु नानावण्णकायेसु उपगतो. यसस्सिसूति परिवारवन्तेसु. हिताहितासिहीति कुसलाकुसले वीतिवत्तीहि. पच्चक्खं ख्विमन्ति पच्चक्खं खो इमं वचनन्ति अधिप्पायो. सकासीति सो अकासि. बलिमाभिहारीति पूजाबलिं अभिहरि. पतितस्स एकन्ति तस्स हत्थतो एकपुप्फं पतितं. उपरिट्ठन्ति उपरि वेहासे ठितं. अरिट्ठन्ति अरिट्ठं नाम पच्चेकसम्बुद्धं. अज्झत्तञ्च बहिद्धा चाति अज्झत्तविसया च बहिद्धविसया च. ये मे विज्जिंसूति ये मे पुब्बे विज्जमाना अहेसुं. जातिमरणसंसारो, नत्थि दानि पुनब्भवोति पुनप्पुनं जायनमीयनभूतो संसारो पुनब्भवोति च वुच्चति, सो च दानि नत्थीति अत्थो. इदं वासनाभागियं सुत्तन्ति इदं वासनाभागपुञ्ञविभावनानं नानासुत्तपदानं उदाहरणवसेन दस्सितं वासनाभागियं सुत्तन्ति वेदितब्बं. 99. “उद्धं अधो…पे… अपुनब्भवाया”ति इदं निब्बेधभागियं सुत्तन्ति वुत्तं ओघतरणस्स अरियमग्गकिच्चत्ता. न चेतना करणीयाति न चित्तं उप्पादेतब्बं. धम्मताति धम्मसभावो. 100. यदा हवेति यस्मिं हवे काले. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. पातुभवन्तीति वा पकासेन्ति, अभिसमयवसेन पाकटा होन्ति. धम्माति चतु-अरियसच्चधम्मा. आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं. आतापिनोति सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेन च झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्ति सब्बाति अथस्स एवं पातुभूतधम्मस्स या ता “को नु खो, भन्ते, फुसतीति? नो कल्लो पञ्होति भगवा अवोचा”ति-आदिना (सं. नि. 2.12) नयेन “कतमं नु खो, भन्ते, जरामरणं, कस्स पनिदं जरामरणन्ति? नो कल्लो पञ्होति भगवा अवोचा”ति-आदिना (सं. नि. 2.35) च नयेन पच्चयाकारकङ्खा वुत्ता. या च पच्चयाकारस्सेव अप्पटिविद्धत्ता “अहोसिं नु खो अहमतीतमद्धानन्”ति-आदिका (म. नि. 1.18; सं. नि. 2.20) सोळसकङ्खा “बुद्धे कङ्खति धम्मे कङ्खती”ति-आदिका (ध. स. 1008) अट्ठ च कङ्खा आगता, ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति, कस्मा? यतो पजानाति सहेतुधम्मं, यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञासि पटिविज्झति. यतो खयं पच्चयानं अवेदीहि यस्मा पच्चयानं खयसङ्खातं निब्बानं अवेदि अञ्ञासि पटिविज्झि, तस्मा यदास्स आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा धम्मा पातुभवन्ति. अथस्स या निब्बानस्स अविदितत्ता कङ्खा उप्पज्जेय्युं, सब्बापि ता कङ्खा वपयन्तीति. आरञ्ञन्ति आरञ्ञकं. अञ्ञातुञ्छेन यापेन्तन्ति कुलेसु अञ्ञातो निच्चनवोयेव हुत्वा उञ्छेन पिण्डचरियाय यापेन्तं. अथ वा अभिलक्खितेसु इस्सरजनगेहेसु कटुकभण्डसम्भारं सुगन्धभोजनं परियेसन्तस्स उञ्छनं ञातुञ्छनं नाम, घरपटिपाटिया पन द्वारे ठितेन लद्धमिस्सकभोजनं अञ्ञातुञ्छनं नाम. इदं इध अधिप्पेतं. तेन यापेन्तं. कामेसु अनपेक्खिनन्ति वत्थुकामकिलेसकामेसु निरपेक्खं. छेत्वाति वधित्वा. सुखं सेतीति कोधपरिळाहेन अपरिदय्हमानत्ता सुखं सयति. न सोचतीति कोधविनासेन विनट्ठदोमनस्सत्ता न सोचति. विसमूलस्साति दुक्खविपाकस्स. मधुरग्गस्साति यं अक्कुट्ठस्स पच्चक्कोसित्वा पहटस्स पटिप्पहरित्वा सुखं उप्पज्जति, तं सन्धाय सो “मधुरग्गो”ति वुत्तो. इमस्मिञ्हि ठाने परियोसानं “अग्गन्”ति वुत्तं. अरियाति बुद्धादयो. हनेति हनेय्य. उप्पतितन्ति असमुग्घाटितं अविक्खम्भितुप्पन्नवसेन समुदाचारुप्पन्नवसेन समुदाचरन्तं. विनोदयेति अत्तनो सन्तानतो नीहरेय्य. 101. सत्तियाति देसनासीसमेतं, एकतोधारादिना सत्थेनाति अत्थो. ओमट्ठोति पहटो. चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति. तत्थ उपरि ठत्वा अधोमुखं दिन्नप्पहारो ओमट्ठो नाम, अधो ठत्वा उद्धं मुखं दिन्नप्पहारो उम्मट्ठो नाम, अग्गळसूचि विय विनिविज्झित्वा कतो मट्ठो नाम, सेसो सब्बोपि विमट्ठो नाम. इमस्मिं पन ठाने ओमट्ठो गहितो. सो हि सब्बदारुणो दुरुद्धरणसल्लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितो च होति. पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति. पुब्बलोहितं नीहरितुकामेहि मञ्चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणाति. परिब्बजेति विहरेय्य.