तत्थ कतमो परिक्खारो हारसम्पातो? मनोपुब्बङ्गमाति एत्थ मनोति कुसलविञ्ञाणं. तस्स च ञाणसम्पयुत्तस्स अलोभो अदोसो अमोहोति तयो सम्पयुत्ता हेतू, ञाणविप्पयुत्तस्स अलोभो अदोसोति द्वे सम्पयुत्ता हेतू. सब्बेसं अविसेसेन योनिसोमनसिकारो हेतु, चत्तारि सम्पत्तिचक्कानि पच्चयो. तथा सद्धम्मस्सवनं, तस्स च दानादिवसेन पवत्तमानस्स देय्यधम्मादयो पच्चयो. धम्माति चेत्थ वेदनादीनं इट्ठारम्मणादयो. तथा तयो विञ्ञाणस्स, वेदनादयो पसादस्स, सद्धेय्यवत्थुकुसलाभिसङ्खारो विपाकसुखस्स पच्चयोति. अयं परिक्खारो हारसम्पातो.
तत्थ कतमो समारोपनो हारसम्पातो? मनोपुब्बङ्गमा धम्माति मनोति पुञ्ञचित्तं, तं तिविधं– दानमयं, सीलमयं, भावनामयन्ति. तत्थ दानमयस्स अलोभो पदट्ठानं, सीलमयस्स अदोसो पदट्ठानं, भावनामयस्स अमोहो पदट्ठानं. सब्बेसं अभिप्पसादो पदट्ठानं, “सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती”ति (म. नि. 2.183) सुत्तं वित्थारेतब्बं. कुसलचित्तं सुखस्स इट्ठविपाकस्स पदट्ठानं. योनिसोमनसिकारो कुसलचित्तस्स पदट्ठानं. योनिसो हि मनसि करोन्तो कुसलचित्तं अधिट्ठाति कुसलचित्तं भावेति, सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, उप्पन्नानं कुसलानं धम्मानं…पे… पदहति. तस्सेवं चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो सतिपट्ठाना याव अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छतीति अयं भावनाय समारोपना. सति च भावनाय पहानञ्च सिद्धमेवाति. अयं समारोपनो हारसम्पातो.
तथा–
“ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;
कुसलो च जहाति पापकं, रागदोसमोहक्खया स निब्बुतो”ति. (दी. नि. 2.197; उदा. 75; पेटको. 16).
तत्थ ददतो पुञ्ञं पवड्ढतीति दानमयं पुञ्ञकिरियवत्थु वुत्तं. संयमतो वेरं न चीयतीति सीलमयं पुञ्ञकिरियवत्थु वुत्तं. कुसलो च जहाति पापकन्ति लोभस्स च दोसस्स च मोहस्स च पहानमाह. तेन भावनामयं पुञ्ञकिरियवत्थु वुत्तं. रागदोसमोहक्खया स निब्बुतोति अनुपादापरिनिब्बानमाह.
ददतो पुञ्ञं पवड्ढतीति अलोभो कुसलमूलं. संयमतो वेरं न चीयतीति अदोसो कुसलमूलं. कुसलो च जहाति पापकन्ति अमोहो कुसलमूलं. रागदोसमोहक्खया स निब्बुतोति तेसं निस्सरणं वुत्तं.
ददतो पुञ्ञं पवड्ढतीति सीलक्खन्धस्स पदट्ठानं. संयमतो वेरं न चीयतीति समाधिक्खन्धस्स पदट्ठानं. कुसलो च जहाति पापकन्ति पञ्ञाक्खन्धस्स विमुत्तिक्खन्धस्स पदट्ठानं. दानेन ओळारिकानं किलेसानं पहानं, सीलेन मज्झिमानं, पञ्ञाय सुखुमानं. रागदोसमोहक्खया स निब्बुतोति कतावीभूमिं दस्सेति.
ददतो पुञ्ञं…पे… जहाति पापकन्ति सेक्खभूमि दस्सिता. रागदोसमोहक्खया स निब्बुतोति अग्गफलं वुत्तं.
तथा ददतो पुञ्ञं…पे… न चीयतीति लोकियकुसलमूलं वुत्तं. कुसलो च जहाति पापकन्ति लोकुत्तरकुसलमूलं वुत्तं. रागदोसमोहक्खया स निब्बुतोति लोकुत्तरस्स कुसलमूलस्स फलं वुत्तं.
ददतो…पे… न चीयतीति पुथुज्जनभूमि दस्सिता. कुसलो च जहाति पापकन्ति सेक्खभूमि दस्सिता. रागदोसमोहक्खया स निब्बुतोति असेक्खभूमि दस्सिता.
ददतो …पे… न चीयतीति सग्गगामिनी पटिपदा वुत्ता. कुसलो च जहाति पापकन्ति सेक्खविमुत्ति. रागदोसमोहक्खया स निब्बुतोति असेक्खविमुत्ति वुत्ता.
ददतो…पे… न चीयतीति दानकथं सीलकथं सग्गकथं लोकियानं धम्मानं देसनमाह. कुसलो च जहाति पापकन्ति लोके आदीनवानुपस्सनाय सद्धिं सामुक्कंसिकं धम्मदेसनमाह. रागदोसमोहक्खया स निब्बुतोति तस्सा देसनाय फलमाह.
ददतो पुञ्ञं पवड्ढतीति धम्मदानं आमिसदानञ्च वदति. संयमतो वेरं न चीयतीति पाणातिपाता वेरमणिया सत्तानं अभयदानं वदति. एवं सब्बानिपि सिक्खापदानि वित्थारेतब्बानि. तेन च सीलसंयमेन सीले पतिट्ठितो चित्तं संयमेति, तस्स समथो पारिपूरिं गच्छति. एवं सो समथे ठितो विपस्सनाकोसल्लयोगतो कुसलो च जहाति पापकं रागं जहाति, दोसं जहाति, मोहं जहाति, अरियमग्गेन सब्बेपि पापके अकुसले धम्मे जहाति. एवं पटिपन्नो च रागदोसमोहक्खया स निब्बुतोति रागादीनं परिक्खया द्वेपि विमुत्तियो अधिगच्छतीति अयं सुत्तनिद्देसो.
तत्थ कतमो देसनाहारसम्पातो? इमस्मिं सुत्ते किं देसितं? द्वे सुगतियो देवा च मनुस्सा च, दिब्बा च पञ्च कामगुणा, मानुसका च पञ्च कामगुणा, दिब्बा च पञ्चुपादानक्खन्धा, मानुसका च पञ्चुपादानक्खन्धा. इदं वुच्चति दुक्खं अरियसच्चं. तस्स कारणभावेन पुरिमपुरिमनिप्फन्ना तण्हा समुदयो अरियसच्चं. तयिदं वुच्चति अस्सादो च आदीनवो च. सब्बस्स पुरिमेहि द्वीहि पदेहि निद्देसो “ददतो…पे… न चीयती”ति. कुसलो च जहाति पापकन्ति मग्गो वुत्तो. रागदोसमोहक्खया स निब्बुतोति द्वे निब्बानधातुयो स-उपादिसेसा च अनुपादिसेसा च. इदं निस्सरणं. फलादीनि पन यथारहं वेदितब्बानीति. अयं देसनाहारसम्पातो.
विचयोति “ददतो पुञ्ञं पवड्ढती”ति इमिना पठमेन पदेन तिविधम्पि दानमयं सीलमयं भावनामयं पुञ्ञकिरियवत्थु वुत्तं. दसविधस्सपि देय्यधम्मस्स परिच्चागो वुत्तो. तथा छब्बिधस्सपि रूपादि-आरम्मणस्स. “संयमतो वेरं न चीयती”ति दुतियेन पदेन अवेरा असपत्ता अब्यापादा च पटिपदा वुत्ता. “कुसलो च जहाति पापकन्”ति ततियेन पदेन ञाणुप्पादो अञ्ञाणनिरोधो सब्बोपि अरियो अट्ठङ्गिको मग्गो सब्बेपि बोधिपक्खिया धम्मा वुत्ता “रागदोसमोहक्खया स निब्बुतो”ति रागक्खयेन रागविरागा चेतोविमुत्ति, मोहक्खयेन अविज्जाविरागा पञ्ञाविमुत्ति वुत्ताति. अयं विचयो हारसम्पातो.
युत्तीति दाने ठितो उभयं परिपूरेति मच्छरियप्पहानञ्च पुञ्ञाभिसन्दञ्चाति अत्थेसा युत्ति. सीलसंयमे ठितो उभयं परिपूरेति उपचारसमाधिं अप्पनासमाधिञ्चाति अत्थेसा युत्ति. पापके धम्मे पजहन्तो दुक्खं परिजानाति, निरोधं सच्छिकरोति, मग्गं भावेतीति अत्थेसा युत्ति. रागदोसमोहेसु सब्बसो परिक्खीणेसु अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति अत्थेसा युत्तीति. अयं युत्तिहारसम्पातो.
पदट्ठानन्ति ददतो पुञ्ञं पवड्ढतीति चागाधिट्ठानस्स पदट्ठानं. संयमतो वेरं न चीयतीति सच्चाधिट्ठानस्स पदट्ठानं. कुसलो च जहाति पापकन्ति पञ्ञाधिट्ठानस्स पदट्ठानं. रागदोसमोहक्खया स निब्बुतोति उपसमाधिट्ठानस्स पदट्ठानन्ति. अयं पदट्ठानो हारसम्पातो.
लक्खणोति “ददतो”ति एतेन पेय्यवज्जं अत्थचरियं समानत्तता च दस्सिताति वेदितब्बा सङ्गहवत्थुभावेन एकलक्खणत्ता. “संयमतो”ति एतेन खन्तिमेत्ता-अविहिंसा-अनुद्दयादयो दस्सिताति वेदितब्बा वेरानुप्पादनलक्खणेन एकलक्खणत्ता. “वेरं न चीयती”ति एतेन हिरी-ओत्तप्प-अप्पिच्छतासन्तुट्ठितादयो दस्सिता वेरावड्ढनेन एकलक्खणत्ता. तथा अहिरीकानोत्तप्पादयो अचेतब्बभावेन एकलक्खणत्ता. “कुसलो”ति एतेन कोसल्लदीपनेन सम्मासङ्कप्पादयो दस्सिता मग्गङ्गादिभावेन एकलक्खणत्ता. “जहाति पापकन्”ति एतेन परिञ्ञाभिसमयादयोपि दस्सिता अभिसमयलक्खणेन एकलक्खणत्ता. “रागदोसमोहक्खया”ति एतेन अवसिट्ठकिलेसादीनम्पि खया दस्सिता खेपेतब्बभावेन एकलक्खणत्ताति अयं लक्खणो.
चतुब्यूहोति ददतोति गाथायं भगवतो को अधिप्पायो? ये महाभोगतं पत्थयिस्सन्ति, ते दानं दस्सन्ति दालिद्दियप्पहानाय. ये अवेरतं इच्छन्ति, ते पञ्च वेरानि पजहिस्सन्ति. ये कुसलधम्मेहि छन्दकामा, ते अट्ठङ्गिकं मग्गं भावेस्सन्ति. ये निब्बायितुकामा, ते रागदोसमोहं पजहिस्सन्तीति अयमेत्थ भगवतो अधिप्पायो. एवं निब्बचननिदानसन्धयो वत्तब्बाति. अयं चतुब्यूहो.
आवट्टोति यञ्च अददतो मच्छरियं, यञ्च असंयमतो वेरं, यञ्च अकुसलस्स पापस्स अप्पहानं, अयं पटिपक्खनिद्देसेन समुदयो. तस्स अलोभेन च अदोसेन च अमोहेन च दानादीहि पहानं, इमानि तीणि कुसलमूलानि. तेसं पच्चयो अट्ठ सम्मत्तानि, अयं मग्गो. यो रागदोसमोहानं खयो, अयं निरोधोति. अयं आवट्टो.
विभत्तीति ददतो पुञ्ञं पवड्ढतीति एकंसेन यो भयहेतु देति, रागहेतु देति, आमिसकिञ्चिक्खहेतु देति, न तस्स पुञ्ञं वड्ढति. यञ्च दण्डदानं सत्थदानं परविहेठनत्थं अपुञ्ञं अस्स पवड्ढति. यं पन कुसलेन चित्तेन अनुकम्पन्तो वा अपचायमानो वा अन्नं देति, पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथं पदीपेय्यं देति, सब्बसत्तानं वा अभयदानं देति, मेत्तचित्तो हितज्झासयो निस्सरणसञ्ञी धम्मं देसेति. संयमतो वेरं न चीयतीति एकंसेन अभयूपरतस्स चीयति, किंकारणं? यं असमत्थो, भयूपरतो दिट्ठधम्मिकस्स भायति “मा मं राजानो गहेत्वा हत्थं वा छिन्देय्युं…पे… जीवन्तम्पि सूले उत्तासेय्युन्”ति, तेन संयमेन अवेरं चीयति. यो पन एवं समानो वेरं न चीयति. यो पन एवं समादियति, पाणातिपातस्स पापको विपाको दिट्ठे चेव धम्मे अभिसम्पराये च, एवं सब्बस्स अकुसलस्स, सो ततो आरमति, इमिना संयमेन वेरं न चीयति. संयमो नाम सीलं. तं चतुब्बिधं चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सीलन्ति. कुसलो च जहाति पापकन्ति पापपहायका सत्तत्तिंस बोधिपक्खिया धम्मा वत्तब्बाति. अयं विभत्ति.
परिवत्तनोति ददतो पुञ्ञं पवड्ढति, अददतोपि पुञ्ञं पवड्ढति, न दानमयिकं. संयमतो वेरं न चीयति असंयमतोपि वेरं न चीयति, यं दानेन पटिसङ्खानबलेन भावनाबलेन. कुसलो च जहाति पापकं, अकुसलो पन न जहाति. रागदोसमोहक्खया स निब्बुतो, तेसं अपरिक्खया नत्थि निब्बुतीति. अयं परिवत्तनो.
वेवचनोति ददतो पुञ्ञं पवड्ढति. परिच्चागतो कुसलं उपचीयति. अनुमोदतोपि पुञ्ञं पवड्ढति चित्तप्पसादतोपि वेय्यावच्चकिरियायपि. संयमतोति सीलसंवरतो सोरच्चतो. वेरं न चीयतीति पापं न वड्ढति, अकुसलं न वड्ढति. कुसलोति पण्डितो निपुणो मेधावी परिक्खको. जहातीति समुच्छिन्दति समुग्घाटेति. अयं वेवचनो.
पञ्ञत्तीति ददतो पुञ्ञं पवड्ढतीति लोभस्स पटिनिस्सग्गपञ्ञत्ति, अलोभस्स निक्खेपपञ्ञत्ति. संयमतो वेरं न चीयतीति दोसस्स विक्खम्भनपञ्ञत्ति, अदोसस्स निक्खेपपञ्ञत्ति. कुसलो च जहाति पापकन्ति मोहस्स समुग्घातपञ्ञत्ति, अमोहस्स भावनापञ्ञत्ति. रागदोसमोहस्स पहानपञ्ञत्ति, अलोभादोसामोहस्स भावनापञ्ञत्ति. रागदोसमोहक्खया स निब्बुतोति किलेसानं पटिप्पस्सद्धिपञ्ञत्ति, निब्बानस्स सच्छिकिरियपञ्ञत्तीति. अयं पञ्ञत्ति.
ओतरणोति ददतो पुञ्ञं पवड्ढतीति दानं नाम सद्धादीहि इन्द्रियेहि होतीति अयं इन्द्रियेहि ओतरणो. संयमतो वेरं न चीयतीति संयमो नाम सीलक्खन्धोति अयं खन्धेहि ओतरणो. कुसलो च जहाति पापकन्ति पापप्पहानं नाम तीहि विमोक्खेहि होति. तेसं उपायभूतानि तीणि विमोक्खमुखानीति अयं विमोक्खमुखेहि ओतरणो. रागदोसमोहक्खया स निब्बुतोति विमुत्तिक्खन्धो. सो च धम्मधातु धम्मायतनञ्चाति अयं धातूहि च आयतनेहि च ओतरणोति. अयं ओतरणो.
सोधनोति ददतोति-आदिका पदसुद्धि, नो आरम्भसुद्धि. रागदोसमोहक्खया स निब्बुतोति अयं पदसुद्धि च आरम्भसुद्धि चाति. अयं सोधनो.
अधिट्ठानोति ददतोति अयं एकत्तता, चागो परिच्चागो धम्मदानं आमिसदानं अभयदानं, अट्ठ दानानि वित्थारेतब्बानि. अयं वेमत्तता. संयमोति अयं एकत्तता. पातिमोक्खसंवरो सतिसंवरोति अयं वेमत्तता. कुसलो च जहाति पापकन्ति अयं एकत्तता. सक्कायदिट्ठिं पजहति विचिकिच्छं पजहतीति-आदिका अयं वेमत्तता. रागदोसमोहक्खया स निब्बुतोति अयं एकत्तता. स-उपादिसेसा निब्बानधातु अनुपादिसेसा निब्बानधातूति अयं वेमत्तताति. अयं अधिट्ठानो.
परिक्खारोति दानस्स पामोज्जं पच्चयो. अलोभो हेतु, संयमस्स हिरोत्तप्पादयो पच्चयो. योनिसोमनसिकारो अदोसो च हेतु, पापप्पहानस्स समाधि यथाभूतञाणदस्सनञ्च पच्चयो. तिस्सो अनुपस्सना हेतु, निब्बुतिया मग्गसम्मादिट्ठि हेतु, सम्मासङ्कप्पादयो पच्चयोति. अयं परिक्खारो.
समारोपनो हारसम्पातोति ददतो पुञ्ञं पवड्ढतीति दानमयं पुञ्ञकिरियवत्थु, तं सीलस्स पदट्ठानं. संयमतो वेरं न चीयतीति सीलमयं पुञ्ञकिरियवत्थु, तं समाधिस्स पदट्ठानं. सीलेन हि झानेनपि रागादिकिलेसा न चीयन्ति. येपिस्स तप्पच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, तेपिस्स न होन्ति. कुसलो च जहाति पापकन्ति पहानपरिञ्ञा, तं भावनामयं पुञ्ञकिरियवत्थु. रागदोसमोहक्खया स निब्बुतोति रागस्सपि खया दोसस्सपि खया मोहस्सपि खया. तत्थ रागोति यो रागो सारागो चेतसो सारज्जना लोभो लुब्भना लुब्भितत्तं अभिज्झा लोभो अकुसलमूलं. दोसोति यो दोसो दुस्सना दुस्सितत्तं ब्यापादो चेतसो ब्यापज्जना दोसो अकुसलमूलं. मोहोति यं अञ्ञाणं अदस्सनं अनभिसमयो असम्बोधो अप्पटिवेधो दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो अकुसलमूलं. इति इमेसं रागादीनं खयो निरोधो पटिनिस्सग्गो निब्बुति निब्बायना परिनिब्बानं स-उपादिसेसा निब्बानधातु अनुपादिसेसा निब्बानधातूति. अयं समारोपनो हारसम्पातो.

मिस्सकहारसम्पातवण्णना निट्ठिता.