11. पञ्ञत्तिहारसम्पातवण्णना

73. अधिट्ठहित्वा रक्खन्तिया सतिया रक्खियमानं चित्तं तस्सा अधिट्ठानं विय होतीति कत्वा वुत्तं– “रक्खितचित्तस्साति पदट्ठानपञ्ञत्ति सतिया”ति. सेसं इमस्मिं पञ्ञत्तिहारसम्पाते इतो परेसु ओतरणसोधनहारसम्पातेसुपि अपुब्बं नत्थि. हेट्ठा वुत्तनयमेव.

पञ्ञत्तिहारसम्पातवण्णना निट्ठिता.

14. अधिट्ठानहारसम्पातवण्णना

76. अधिट्ठानहारसम्पाते सम्मादिट्ठि नाम यं दुक्खे ञाणन्ति-आदिना चतुसच्चहेतुहेतुसमुप्पन्नपच्चयपच्चयुप्पन्नसङ्खातस्स विसयस्स वसेन वेमत्ततं दस्सेत्वा पुन यं तत्थ तत्थ यथाभूतं ञाणदस्सनन्ति पाळिपाळि-अत्थानं अवसिट्ठविसयवसेनेव वेमत्ततं दीपेति. तत्थ यं सच्चागमनन्ति यं सच्चतो अविपरीततो विसयस्स आगमनं, अधिगमोति अत्थो. “यं पच्चागमनन्”तिपि पाठो, तस्स यं पटिपाटिविसयस्स आगमनं, तंतंविसयाधिगमोति अत्थो सेसमेत्थ परिक्खारसमारोपनहारसम्पातेसु यं वत्तब्बं, तं पुब्बे वुत्तनयत्ता उत्तानमेव.

अधिट्ठानहारसम्पातवण्णना निट्ठिता.