8. विभत्तिहारसम्पातवण्णना
70. कुसलपक्खो कुसलपक्खेन निद्दिसितब्बोति रक्खितचित्तस्साति सतिसंवरो, सो छब्बिधो द्वारवसेन चक्खुद्वारसंवरो याव मनोद्वारसंवरोति. सम्मासङ्कप्पो तिविधो– नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पोति. सम्मादिट्ठि अट्ठविधा दुक्खे ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाणन्ति. उदयब्बयञाणं पञ्ञासविधं अविज्जासमुदया रूपसमुदयो…पे… विपरिणामलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स वयं पस्सति. थिनमिद्धाभिभवनं चतुब्बिधं चतुमग्गवसेन. तत्थ सतिसंवरो लोकियलोकुत्तरवसेन दुविधो. तेसु लोकियो कामावचरोव, लोकुत्तरो दस्सनभावनाभेदतो दुविधो. एकमेको चेत्थ चतुसतिपट्ठानभेदतो चतुब्बिधो. एस नयो सम्मासङ्कप्पादीसुपि. अयं पन विसेसो– सम्मासङ्कप्पो पठमज्झानवसेन रूपावचरोतिपि नीहरितब्बो. पदट्ठानविभागो पदट्ठानहारसम्पाते वुत्तनयेन वत्तब्बो अकुसलपक्खे असंवरो चक्खु-असंवरो…पे… काय-असंवरो, चोपनकाय-असंवरो, वाचा-असंवरो, मनो-असंवरोति अट्ठविधो. मिच्छासङ्कप्पो कामवितक्कादिवसेन तिविधो. अञ्ञाणं “दुक्खे अञ्ञाणन्”ति-आदिना अट्ठविधा विभत्तं. सम्मादिट्ठिपटिपक्खतो मिच्छादिट्ठि द्वासट्ठिविधेन वेदितब्बा. थिनमिद्धं उप्पत्तिभूमितो पञ्चविधन्ति एवं अकुसलपक्खे विभत्ति वेदितब्बा.
विभत्तिहारसम्पातवण्णना निट्ठिता.