14. अधिट्ठानहारविभङ्गवण्णना
46. तत्थ कतमो अधिट्ठानो हारोति अधिट्ठानहारविभङ्गो. तत्थ तथा धारयितब्बाति एकत्तवेमत्ततासङ्खातसामञ्ञविसेसमत्ततो धारयितब्बा, न पन तत्थ किञ्चि विकप्पेतब्बाति अधिप्पायो. अविकप्पेतब्बताय कारणं निद्देसवारवण्णनायं वुत्तमेव. तं तं फलं मग्गति गवेसतीति मग्गो, तदत्थिकेहि मग्गीयति गवेसीयतीति वा मग्गो. निरतियट्ठेन निरस्सादट्ठेन च निरयो. उद्धं अनुगन्त्वा तिरियं अञ्चिताति तिरच्छाना. तिरच्छानाव तिरच्छानयोनि. पेतताय पेत्ति, इतो पेच्च गतभावोति अत्थो. पेत्ति एव पेत्तिविसयो. न सुरन्ति न भासन्ति न दिब्बन्तीति असुरा. असुरा एव असुरयोनि. दिब्बेहि रूपादीहि सुट्ठु अग्गाति सग्गा. मनस्स उस्सन्नताय मनुस्सा. वानं वुच्चति तण्हा, तं तत्थ नत्थीति निब्बानं. निरयं गच्छतीति निरयगामी. सेसपदेसुपि एसेव नयो. असुरयोनियोति असुरयोनिया हितो, असुरजातिनिब्बत्तनकोति अत्थो. सग्गं गमेतीति सग्गगामियो. मनुस्सगामीति मनुस्सलोकगामी. पटिसङ्खानिरोधोति पटिसङ्खाय पटिपक्खभावनाय निरोधो, पटिपक्खे वा तथा अप्पवत्ते उप्पज्जनारहस्स पटिपक्खवुत्तिया अनुप्पादो. अप्पटिसङ्खानिरोधोति सङ्खतधम्मानं सरसनिरोधो, खणिकनिरोधोति अत्थो. 47. रूपन्ति एकत्तता. भूतानं उपादायाति वेमत्तता. उपादारूपन्ति एकत्तता. चक्खायतनं…पे… कबळीकारो आहारोति वेमत्तता. तथा भूतरूपन्ति एकत्तता. पथवीधातु …पे… वायोधातूति वेमत्तता. पथवीधातूति एकत्तता. वीसति आकारा वेमत्तता. आपोधातूति एकत्तता. द्वादस आकारा वेमत्तता. तेजोधातूति एकत्तता. चत्तारो आकारा वेमत्तता. वायोधातूति एकत्तता. छ आकारा वेमत्तताति इममत्थं दस्सेन्तो “द्वीहि आकारेहि धातुयो परिग्गण्हाती”ति-आदिमाह. तत्थ केसाति केसा नाम उपादिन्नकसरीरट्ठका कक्खळलक्खणा इमस्मिं सरीरे पाटियेक्को पथवीधातुकोट्ठासो. लोमा नाम…पे… मत्थलुङ्गं नाम सरीरट्ठकं कक्खळलक्खणं इमस्मिं सरीरे पाटियेक्को कोट्ठासोति अयं वेमत्तता. आपोधातूति-आदिकोट्ठासेसु पित्तादीसु एसेव नयो. अयं पन विसेसो– येन चाति येन तेजोधातुना कुपितेन. सन्तप्पतीति अयं कायो सन्तप्पति एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जरीयति. इन्द्रियवेकल्लतं बलक्खयं वलित्तचपलितादिञ्च पापुणाति. येन च परिडय्हतीति येन कुपितेन अयं कायो डय्हति, सो च पुग्गलो “डय्हामि डय्हामी”ति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपनं तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. एत्थ च पुरिमा तयो तेजोधातू चतुसमुट्ठाना. पच्छिमो कम्मसमुट्ठानोव. उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनो वाताति धमनिजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता. अस्सासोति अन्तोपविसननासिकवातो. पस्सासोति बहिनिक्खमननासिकवातो. एत्थ च पुरिमा सब्बे चतुसमुट्ठाना. अस्सासपस्सासा चित्तसमुट्ठाना एव. एवं वेमत्ततादस्सनवसेन विभागेन उदाहटा चतस्सो धातुयो पटिक्कूलमनसिकारवसेन उपसंहरन्तो “इमेहि द्वाचत्तालीसाय आकारेही”ति-आदिमाह. तत्थ न गय्हूपगन्ति न गहणयोग्गं. सभावभावतोति सभावलक्खणतो. एवं पटिक्कूलमनसिकारं दस्सेत्वा पुन तत्थ सम्मसनचारं पाळिवसेनेव दस्सेतुं “तेनाह भगवा या चेव खो पना”ति-आदिमाह. तं सब्बं सुविञ्ञेय्यं. 48. एवं सच्चमग्गरूपधम्मवसेन अधिट्ठानहारं दस्सेत्वा इदानि अविज्जाविज्जादीनम्पि वसेन तं दस्सेतुं “अविज्जाति एकत्तता”ति-आदि वुत्तं. तत्थ “दुक्खे अञ्ञाणन्”ति-आदीसु यस्मा अविज्जा दुक्खसच्चस्स याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा “दुक्खे अञ्ञाणन्”ति वुच्चति. तथा यस्मा दुक्खसमुदयस्स दुक्खनिरोधस्स दुक्खनिरोधगामिनिया पटिपदाय याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा “दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणन्”ति वुच्चति. पुब्बन्तो अतीतद्धभूता खन्धायतनधातुयो. अपरन्तो अनागतद्धभूता. पुब्बन्तापरन्तो तदुभयं. इदप्पच्चयता सङ्खारादीनं कारणानि अविज्जादीनि. पटिच्चसमुप्पन्ना धम्मा अविज्जादीहि निब्बत्ता सङ्खारादिधम्मा. तत्थायं अविज्जा यस्मा अतीतानं खन्धादीनं याव पटिच्चसमुप्पन्नानं धम्मानं याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा “पुब्बन्ते अञ्ञाणं याव पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्”ति वुच्चति, एवायं अविज्जा किच्चतो जातितोपि कथिता. अयञ्हि इमानि अट्ठ ठानानि जानितुं पटिविज्झितुं न देतीति किच्चतो कथिता. उप्पज्जमानापि इमेसु अट्ठसु ठानेसु उप्पज्जतीति जातितो कथिता. एवं किच्चतो जातितो च कथितापि लक्खणतो कथिते एव सुकथिता होतीति लक्खणतो दस्सेतुं “अञ्ञाणन्”ति-आदि वुत्तं. तत्थ ञाणं अत्थानत्थं कारणाकारणं चतुसच्चधम्मं विदितं पाकटं करोति. अयं पन अविज्जा उप्पज्जित्वा तं विदितं पाकटं कातुं न देतीति ञाणपच्चनीकतो अञ्ञाणं. दस्सनन्तिपि पञ्ञा, सा हि तं आकारं पस्सति. अविज्जा पन उप्पज्जित्वा पस्सितुं न देतीति अदस्सनं. अभिसमयोतिपि पञ्ञा, सा तं आकारं अभिसमेति. अविज्जा पन उप्पज्जित्वा तं अभिसमेतुं न देतीति अनभिसमयो. अनुबोधो सम्बोधो पटिवेधोतिपि पञ्ञा, सा तं आकारं अनुबुज्झति सम्बुज्झति पटिविज्झति. अविज्जा पन उप्पज्जित्वा तं अनुबुज्झितुं सम्बुज्झितुं पटिविज्झितुं न देतीति अननुबोधो असम्बोधो अप्पटिवेधो. तथा सल्लक्खणं उपलक्खणं पच्चुपलक्खणं समपेक्खणन्तिपि पञ्ञा, सा तं आकारं सल्लक्खति उपलक्खति पच्चुपलक्खति समं सम्मा च अपेक्खति. अविज्जा पन उप्पज्जित्वा तस्स तथा कातुं न देतीति असल्लक्खणं अनुपलक्खणं अपच्चुपलक्खणं असमपेक्खणन्ति च वुच्चति. नास्स किञ्चि पच्चक्खकम्मं अत्थि, सयञ्च अप्पच्चवेक्खित्वा कतकम्मन्ति अप्पच्चक्खकम्मं. दुम्मेधानं भावो दुम्मेज्झं. बालानं भावो बाल्यं. सम्पजञ्ञन्ति पञ्ञा, सा अत्थानत्थं कारणाकारणं चतुसच्चधम्मं सम्पजानाति. अविज्जा पन उप्पज्जित्वा तं कारणं पजानितुं न देतीति असम्पजञ्ञं. मोहनवसेन मोहो. पमोहनवसेन पमोहो. सम्मोहनवसेन सम्मोहो. अविन्दियं विन्दति, विन्दियं न विन्दतीति अविज्जा. वट्टस्मिं ओहनति ओतरतीति अविज्जोघो. वट्टस्मिं योजेतीति अविज्जायोगो. अप्पहीनट्ठेन चेव पुनप्पुनं उप्पज्जनतो च अविज्जानुसयो. मग्गे परियुट्ठितचोरा विय अद्धिके कुसलचित्तं परियुट्ठाति विलुप्पतीति अविज्जापरियुट्ठानं. यथा नगरद्वारे पलिघसङ्खाताय लङ्गिया पतिताय मनुस्सानं नगरप्पवेसो पच्छिज्जति, एवमेव यस्स सक्कायनगरे अयं पतिता, तस्स निब्बानसम्पापकं ञाणगमनं पच्छिज्जतीति अविज्जालङ्गी नाम होति. अकुसलञ्च तं मूलञ्च, अकुसलानं वा मूलन्ति अकुसलमूलं. तं पन न अञ्ञं, इधाधिप्पेतो मोहोति मोहो अकुसलमूलन्ति अयं एकपदिको अविज्जाय अत्थुद्धारो. अयं वेमत्तताति अयं अविज्जाय वेमत्तता. विज्जाति विन्दियं विन्दतीति विज्जा, विज्झनट्ठेन विज्जा, विदितकरणट्ठेन विज्जा. “दुक्खे ञाणन्”ति-आदीसु दुक्खसच्चस्स याथावसरसलक्खणं जानाति पस्सति पटिविज्झतीति दुक्खे अरियसच्चे विसयभूते ञाणं “दुक्खे ञाणन्”ति वुत्तं. एस नयो सेसेसुपि. पञ्ञाति तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा, तेन तेन वा अनिच्चादिना पकारेन धम्मे जानातीति पञ्ञा. पजाननाकारो पजानना. अनिच्चादीनि विचिनतीति विचयो. पकारेहि विचिनतीति पविचयो. चतुसच्चधम्मे विचिनतीति धम्मविचयो. अनिच्चादीनं सल्लक्खणवसेन सल्लक्खणा. तेसंयेव पति पति उपलक्खणवसेन पच्चुपलक्खणा. पण्डितभावो पण्डिच्चं. कुसलभावो कोसल्लं. निपुणभावो नेपुञ्ञं. अनिच्चादीनं विभावनवसेन वेभब्या. तेसंयेव चिन्तनवसेन चिन्ता. अनिच्चादीनि उपपरिक्खतीति उपपरिक्खा. भूरीति पथविया नामं, अयम्पि सण्हट्ठेन वित्थतट्ठेन च भूरी वियाति भूरी. तेन वुत्तं– “भूरी वुच्चति पथवी, ताय पथविसमाय वित्थताय पञ्ञाय समन्नागतोति भूरिपञ्ञो”ति (महानि. 27). अपि च भूरीति पञ्ञायेवेतं अधिवचनं. भूते अत्थे रमतीति भूरी. किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा. यस्सुप्पज्जति, तं सत्तं हितपटिपत्तियं सम्पयुत्तं वा याथावलक्खणपटिवेधे परिणेतीति परिणायिका. अनिच्चादिवसेन धम्मे विपस्सतीति विपस्सना. सम्मा पकारेहि अनिच्चादीनि जानातीति सम्पजञ्ञं. उप्पथपटिपन्ने सिन्धवे वीथि-आरोपनत्थं पतोदो विय उप्पथे धावनकूटचित्तं वीथि-आरोपनत्थं विज्झतीति पतोदो वियाति पतोदो. दस्सनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, पञ्ञासङ्खातं इन्द्रियं पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. किलेसच्छेदनट्ठेन पञ्ञाव सत्थं पञ्ञासत्थं. अच्चुग्गतट्ठेन पञ्ञाव पासादो पञ्ञापासादो. आलोकनट्ठेन पञ्ञाव आलोको पञ्ञा-आलोको. ओभासनट्ठेन पञ्ञाव ओभासो पञ्ञा-ओभासो. पज्जोतनट्ठेन पञ्ञाव पज्जोतो पञ्ञापज्जोतो. रतिकरणट्ठेन रतिदायकट्ठेन रतिजनकट्ठेन चित्तीकतट्ठेन दुल्लभपातुभावट्ठेन अतुलट्ठेन अनोमसत्तपरिभोगट्ठेन च पञ्ञाव रतनं पञ्ञारतनं. न तेन सत्ता मुय्हन्ति, सयं वा आरम्मणे न मुय्हतीति अमोहो. धम्मविचयपदं वुत्तत्थमेव. कस्मा पनेतं पुन वुत्तन्ति? अमोहस्स मोहपटिपक्खभावदीपनत्थं. तेनेतं दीपेति– य्वायं अमोहो, सो न केवलं मोहतो अञ्ञो धम्मो, मोहस्स पटिपक्खो धम्मविचयसङ्खातो अमोहोव इधाधिप्पेतोति. सम्मादिट्ठीति याथावनिय्यानिककुसलदिट्ठि. धम्मविचयसङ्खातो पसत्थो सुन्दरो वा बोज्झङ्गोति धम्मविचयसम्बोज्झङ्गो. मग्गङ्गन्ति अरियमग्गस्स अङ्गं कारणन्ति मग्गङ्गं. अरियमग्गस्स अन्तोगधत्ता मग्गपरियापन्नन्ति. असञ्ञासमापत्तीति सञ्ञाविरागभावनावसेन पवत्तिता असञ्ञभवूपपत्तिनिब्बत्तनसमापत्ति. अनुप्पन्ने हि बुद्धे एकच्चे तित्थायतने पब्बजित्वा वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा झाना वुट्ठाय सञ्ञाय दोसं पस्सन्ति, सञ्ञाय सति हत्थच्छेदादिदुक्खञ्चेव सब्बभयानि च होन्ति, “अलं इमाय सञ्ञाय, सञ्ञाभावो सन्तो”ति एवं सञ्ञाय दोसं पस्सित्वा सञ्ञाविरागवसेन चतुत्थज्झानं निब्बत्तेत्वा अपरिहीनज्झाना कालं कत्वा असञ्ञीसु निब्बत्तन्ति. चित्तं नेसं चुतिचित्तनिरोधेनेव इध निवत्तति, रूपक्खन्धमत्तमेव तत्थ निब्बत्तति. ते यथा नाम जियावेगुक्खित्तो सरो यत्तको जियावेगो, तत्तकमेव आकासे गच्छति, एवमेवं झानवेगुक्खित्ता उपपज्जित्वा यत्तको झानवेगो, तत्तकमेव कालं तिट्ठन्ति. झानवेगे पन परिक्खीणे तत्थ रूपक्खन्धो अन्तरधायति, इध पटिसन्धिसञ्ञा उप्पज्जति, तं सन्धाय वुत्तं– “असञ्ञभवूपपत्तिनिब्बत्तनसमापत्ती”ति. विभूतसञ्ञासमापत्तीति विञ्ञाणञ्चायतनसमापत्ति. सा हि पठमारुप्पविञ्ञाणस्स पठमारुप्पसञ्ञायपि विभावनतो “विभूतसञ्ञा”ति वुच्चति. केचि “विभूतरूपसञ्ञा”ति पठन्ति, तेसं मतेन विभूतरूपसमापत्ति नाम सेसारुप्पसमापत्तियो. सेसा समापत्तियो सुविञ्ञेय्याव. नेवसेक्खनासेक्खो झायीति झानलाभी पुथुज्जनो. आजानियो झायीति अरहा, सब्बेपि वा अरियपुग्गला. अस्सखलुङ्को झायीति खलुङ्कस्ससदिसो झायी. तथा हि खलुङ्को अस्सो दमथं न उपेति इतो चितो च यथारुचि धावति, एवमेवं यो पुथुज्जनो अभिञ्ञालाभी, सो अभिञ्ञा अस्सादेत्वा “अलमेत्तावता, कतमेत्तावता”ति उत्तरिदमथाय अपरिसक्कन्तो अभिञ्ञाचित्तवसेन इतो चितो च धावति पवत्तति, सो “अस्सखलुङ्को झायी”ति वुत्तो. दिट्ठुत्तरो झायीति झानलाभी दिट्ठिगतिको. पञ्ञुत्तरो झायीति लक्खणूपनिज्झानेन झायी, सब्बो एव वा पञ्ञाधिको झायी. सरणो समाधीति अकुसलचित्तेकग्गता, सब्बोपि वा सासवो समाधि. अरणो समाधीति सब्बो कुसलाब्याकतो समाधि, लोकुत्तरो एव वा. सवेरो समाधीति पटिघचित्तेसु एकग्गता. अवेरो समाधीति मेत्ताचेतोविमुत्ति. अनन्तरदुकेपि एसेव नयो. सामिसो समाधीति लोकियसमाधि. सो हि अनतिक्कन्तवट्टामिसलोकामिसताय सामिसो. निरामिसो समाधीति लोकुत्तरो समाधि. ससङ्खारो समाधीति दुक्खापटिपदो दन्धाभिञ्ञो सुखापटिपदो च दन्धाभिञ्ञो. सो हि ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे किच्छेन कसिरेन निग्गहेत्वा अधिगन्तब्बो. इतरो असङ्खारो समाधि. एकंसभावितो समाधीति सुक्खविपस्सकस्स समाधि. उभयंसभावितो समाधीति समथयानिकस्स समाधि. उभयतो भावितभावनो समाधीति कायसक्खिनो उभतोभागविमुत्तस्स च समाधि. सो हि उभयतो भागेहि उभयतो भावितभावनो. आगाळ्हपटिपदाति कामानं ओरोहनपटिपत्ति, कामसुखानुयोगोति अत्थो. निज्झामपटिपदाति कामस्स निज्झापनवसेन खेदनवसेन पवत्ता पटिपत्ति, अत्तकिलमथानुयोगोति अत्थो. अक्खमा पटिपदाति-आदीसु पधानकरणकाले सीतादीनि असहन्तस्स पटिपदा, तानि नक्खमतीति अक्खमा. सहन्तस्स पन तानि खमतीति खमा. “उप्पन्नं कामवितक्कं नाधिवासेती”ति-आदिना (म. नि. 1.26; a. नि. 4.14; 6.58) नयेन मिच्छावितक्के समेतीति समा. मनच्छट्ठानि इन्द्रियानि दमेतीति दमा पटिपदा. एवन्ति इमिना वुत्तनयेन. यो धम्मोति यो कोचि जाति-आदिधम्मो. यस्स धम्मस्साति ततो अञ्ञस्स जरादिधम्मस्स. समानभावोति दुक्खादिभावेन समानभावो. एकत्ततायाति समानताय दुक्खादिभावानं एकीभावेन. एकी भवतीति अनेकोपि “दुक्खन्”ति-आदिना एकसद्दाभिधेय्यताय एकी भवति. एतेन एकत्तताय लक्खणमाह. येन येन वा पन विलक्खणोति यो धम्मो यस्स धम्मस्स येन येन भावेन विसदिसो. तेन तेन वेमत्तं गच्छतीति तेन तेन भावेन सो धम्मो तस्स धम्मस्स वेमत्ततं विसदिसत्तं गच्छति, दुक्खभावेन समानोपि जाति-आदिको अभिनिब्बत्ति-आदिभावेन जरादिकस्स विसिट्ठतं गच्छतीति अत्थो. इमिना वेमत्तताय लक्खणमाह. इदानि ताव एकत्तवेमत्तताविसये नियोजेत्वा दस्सेतुं “सुत्ते वा वेय्याकरणे वा”ति-आदि वुत्तं. तत्थ पुच्छितन्ति पुच्छावसेन देसितसुत्तवसेन वुत्तं, न पन अधिट्ठानहारस्स पुच्छाविसयताय. सेसं उत्तानमेव.
अधिट्ठानहारविभङ्गवण्णना निट्ठिता.