9. उत्तरिकरणीयपञ्हो

9. “भन्ते नागसेन, तुम्हे भणथ ‘यं किञ्चि करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो’ति, इदञ्च तेमासं पटिसल्लानं दिस्सति. यदि, भन्ते नागसेन, यं किञ्चि करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो, तेन हि ‘तेमासं पटिसल्लीनो’ति यं वचनं, तं मिच्छा. यदि तेमासं पटिसल्लीनो, तेन हि ‘यं किञ्चि करणीयं, तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितन्’ति तम्पि वचनं मिच्छा नत्थि कतकरणीयस्स पटिसल्लानं, सकरणीयस्सेव पटिसल्लानं यथा नाम ब्याधितस्सेव भेसज्जेन करणीयं होति, अब्याधितस्स किं भेसज्जेन. छातस्सेव भोजनेन करणीयं होति, अछातस्स किं भोजनेन. एवमेव खो, भन्ते नागसेन, नत्थि कतकरणीयस्स पटिसल्लानं, सकरणीयस्सेव पटिसल्लानं. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो”ति.
“यं किञ्चि, महाराज, करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो, भगवा च तेमासं पटिसल्लीनो, पटिसल्लानं खो, महाराज, बहुगुणं, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति. यथा, महाराज, पुरिसो रञ्ञो सन्तिका लद्धवरो पटिलद्धभोगो तं सुकतगुणमनुस्सरन्तो अपरापरं रञ्ञो उपट्ठानं एति. एवमेव खो, महाराज, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति.
“यथा वा पन, महाराज, पुरिसो आतुरो दुक्खितो बाळ्हगिलानो भिसक्कमुपसेवित्वा सोत्थिमनुप्पत्तो तं सुकतगुणमनुस्सरन्तो अपरापरं भिसक्कमुपसेवति. एवमेव खो, महाराज, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति.
“अट्ठवीसति खो पनिमे, महाराज, पटिसल्लानगुणा, ये गुणे समनुस्सरन्ता [समनुपस्सन्ता (सी. पी.)] तथागता पटिसल्लानं सेवन्ति. कतमे अट्ठवीसति? इध, महाराज, पटिसल्लानं पटिसल्लीयमानं अत्तानं रक्खति, आयुं वड्ढेति, बलं देति, वज्जं पिदहति, अयसमपनेति, यसमुपनेति, अरतिं विनोदेति, रतिमुपदहति, भयमपनेति, वेसारज्जं करोति, कोसज्जमपनेति, वीरियमभिजनेति, रागमपनेति, दोसमपनेति, मोहमपनेति, मानं निहन्ति, वितक्कं भञ्जति, चित्तं एकग्गं करोति, मानसं स्नेहयति [सोभयति (सी.)], हासं जनेति, गरुकं करोति, लाभमुप्पादयति, नमस्सियं करोति पीतिं पापेति, पामोज्जं करोति, सङ्खारानं सभावं दस्सयति, भवप्पटिसन्धिं उग्घाटेति, सब्बसामञ्ञं देति. इमे खो, महाराज, अट्ठवीसति पटिसल्लानगुणा, ये गुणे समनुस्सरन्ता तथागता पटिसल्लानं सेवन्ति.
“अपि च खो, महाराज, तथागता सन्तं सुखं समापत्तिरतिं अनुभवितुकामा पटिसल्लानं सेवन्ति परियोसितसङ्कप्पा. चतूहि खो, महाराज, कारणेहि तथागता पटिसल्लानं सेवन्ति. कतमेहि चतूहि? विहारफासुतायपि, महाराज, तथागता पटिसल्लानं सेवन्ति, अनवज्जगुणबहुलतायपि तथागता पटिसल्लानं सेवन्ति, असेस-अरियवीथितोपि तथागता पटिसल्लानं सेवन्ति, सब्बबुद्धानं थुतथोमितवण्णितपसत्थतोपि तथागता पटिसल्लानं सेवन्ति. इमेहि खो, महाराज, चतूहि कारणेहि तथागता पटिसल्लानं सेवन्ति. इति खो, महाराज, तथागता पटिसल्लानं सेवन्ति न सकरणीयताय, न कतस्स वा पतिचयाय, अथ खो गुणविसेसदस्साविताय तथागता पटिसल्लानं सेवन्ती”ति. “साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी”ति.

उत्तरिकरणीयपञ्हो नवमो.