10. दीघट्ठिपञ्हो
10. राजा आह “भन्ते नागसेन, तुम्हे एवं भणथ ‘अट्ठिकानि दीघानि योजनसतिकानिपी’ति, रुक्खोपि ताव नत्थि योजनसतिको, कुतो पन अट्ठिकानि दीघानि योजनसतिकानि भविस्सन्ती”ति? “तं किं मञ्ञसि, महाराज, सुतं ते ‘महासमुद्दे पञ्चयोजनसतिकापि मच्छा अत्थी”’ति? “आम, भन्ते, सुतन्”ति. “ननु महाराज, पञ्चयोजनसतिकस्स मच्छस्स अट्ठिकानि दीघानि भविस्सन्ति योजनसतिकानिपी”ति? “कल्लोसि भन्ते नागसेना”ति.
दीघट्ठिपञ्हो दसमो.