8. पञ्ञापतिट्ठानपञ्हो
8. राजा आह “भन्ते नागसेन, पञ्ञा कुहिं पटिवसती”ति? “न कत्थचि महाराजा”ति. “तेन हि, भन्ते नागसेन, नत्थि पञ्ञा”ति. “वातो, महाराज, कुहिं पटिवसती”ति? “न कत्थचि भन्ते”ति. “तेन हि, महाराज, नत्थि वातो”ति. “कल्लोसि, भन्ते नागसेना”ति.
पञ्ञापतिट्ठानपञ्हो अट्ठमो.
9. संसारपञ्हो
9. राजा आह “भन्ते नागसेन, यं पनेतं ब्रूसि ‘संसारो’ति, कतमो सो संसारो”ति? “इध, महाराज, जातो इधेव मरति, इध मतो अञ्ञत्र उप्पज्जति, तहिं जातो तहिं येव मरति, तहिं मतो अञ्ञत्र उप्पज्जति, एवं खो, महाराज, संसारो होती”ति. “ओपम्मं करोही”ति. “यथा, महाराज, कोचिदेव पुरिसो पक्कं अम्बं खादित्वा अट्ठिं रोपेय्य, ततो महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, अथ सो पुरिसो ततोपि पक्कं अम्बं खादित्वा अट्ठिं रोपेय्य, ततोपि महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, एवमेतेसं रुक्खानं कोटि न पञ्ञायति, एवमेव खो, महाराज, इध जातो इधेव मरति, इध मतो अञ्ञत्र उप्पज्जति, तहिं जातो तहिं येव मरति, तहिं मतो अञ्ञत्र उप्पज्जति, एवं खो, महाराज, संसारो होती”ति. “कल्लोसि, भन्ते नागसेना”ति.
संसारपञ्हो नवमो.