12. विञ्ञाणलक्खणपञ्हो

12. “भन्ते नागसेन, किंलक्खणं विञ्ञाणन्”ति? “विजाननलक्खणं, महाराज, विञ्ञाणन्”ति.
“ओपम्मं करोही”ति. “यथा, महाराज, नगरगुत्तिको मज्झे नगरसिङ्घाटके निसिन्नो पस्सेय्य पुरत्थिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य दक्खिणदिसतो पुरिसं आगच्छन्तं, पस्सेय्य पच्छिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य उत्तरदिसतो पुरिसं आगच्छन्तं. एवमेव खो, महाराज, यञ्च पुरिसो चक्खुना रूपं पस्सति, तं विञ्ञाणेन विजानाति. यञ्च सोतेन सद्दं सुणाति, तं विञ्ञाणेन विजानाति. यञ्च घानेन गन्धं घायति, तं विञ्ञाणेन विजानाति. यञ्च जिव्हाय रसं सायति, तं विञ्ञाणेन विजानाति. यञ्च कायेन फोट्ठब्बं फुसति, तं विञ्ञाणेन विजानाति, यञ्च मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाति. एवं खो, महाराज, विजाननलक्खणं विञ्ञाणन्”ति.
“कल्लोसि भन्ते नागसेना”ति.

विञ्ञाणलक्खणपञ्हो द्वादसमो.