8. फस्सलक्खणपञ्हो
8. राजा आह “भन्ते नागसेन, यत्थ मनोविञ्ञाणं उप्पज्जति, फस्सोपि वेदनापि तत्थ उप्पज्जती”ति? “आम, महाराज, यत्थ मनोविञ्ञाणं उप्पज्जति, फस्सोपि तत्थ उप्पज्जति, वेदनापि तत्थ उप्पज्जति, सञ्ञापि तत्थ उप्पज्जति, चेतनापि तत्थ उप्पज्जति, वितक्कोपि तत्थ उप्पज्जति, विचारोपि तत्थ उप्पज्जति, सब्बेपि फस्सप्पमुखा धम्मा तत्थ उप्पज्जन्ती”ति. “भन्ते नागसेन, किंलक्खणो फस्सो”ति? “फुसनलक्खणो, महाराज, फस्सो”ति. “ओपम्मं करोही”ति. “यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो, एवं चक्खु दट्ठब्बं यथा दुतियो मेण्डो, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो”ति. “भिय्यो ओपम्मं करोही”ति. “यथा, महाराज, द्वे पाणी वज्जेय्युं, तेसु यथा एको पाणि, एवं चक्खु दट्ठब्बं. यथा दुतियो पाणि, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो”ति. “भिय्यो ओपम्मं करोही”ति. “यथा, महाराज, द्वे सम्मा वज्जेय्युं, तेसु यथा एको सम्मो, एवं चक्खु दट्ठब्बं. यथा दुतियो सम्मो, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो”ति. “कल्लोसि, भन्ते नागसेना”ति.
फस्सलक्खणपञ्हो अट्ठमो.