7. थेरपटिसन्दहनापटिसन्दहनपञ्हो
7. राजा आह भन्ते नागसेन, त्वं पन पटिसन्दहिस्ससीति? अलं, महाराज, किं ते तेन पुच्छितेन, ननु मया पटिकच्चेव अक्खातं सचे, महाराज, स-उपादानो भविस्सामि पटिसन्दहिस्सामि, सचे अनुपादानो भविस्सामि, न पटिसन्दहिस्सामीति. ओपम्मं करोहीति. यथा, महाराज, कोचिदेव पुरिसो रञ्ञो अधिकारं करेय्य. राजा तुट्ठो अधिकारं ददेय्य, सो तेन अधिकारेन पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचरेय्य, सो चे जनस्स आरोचेय्य न मे राजा किञ्चि पटिकरोती ति. किं नु खो सो, महाराज, पुरिसो युत्तकारी भवेय्याति? न हि भन्तेति. एवमेव खो, महाराज किं ते तेन पुच्छितेन, ननु मया पटिकच्चेव अक्खातं सचे स-उपादानो भविस्सामि, पटिसन्दहिस्सामि, सचे अनुपादानो भविस्सामि, न पटिसन्दहिस्सामीति. कल्लोसि, भन्ते नागसेनाति.
थेरपटिसन्दहनापटिसन्दहनपञ्हो सत्तमो.