16. नानाधम्मानं एककिच्च-अभिनिप्फादनपञ्हो
16. राजा आह “भन्ते नागसेन, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ती”ति? “आम, महाराज, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ती”ति. “कथं, भन्ते, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ति? ओपम्मं करोही”ति. “यथा, महाराज, सेना नाना सन्ता हत्थी च अस्सा च रथा च पत्ती च एकं अत्थं अभिनिप्फादेन्ति, सङ्गामे परसेनं अभिविजिनन्ति. एवमेव खो, महाराज, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ती”ति. “कल्लोसि, भन्ते नागसेना”ति.
नानाधम्मानं एककिच्च-अभिनिप्फादनपञ्हो सोळसमो.
महावग्गो पठमो.
इमस्मिं वग्गे सोळस पञ्हा.