6. ओपम्मकथापञ्हो
मातिका
भन्ते नागसेन, कतिहङ्गेहि समन्नागतो भिक्खु अरहत्तं सच्छिकरोतीति? इध, महाराज, अरहत्तं सच्छिकातुकामेन भिक्खुना– गद्रभस्स [घोरस्सरस्स (सी. स्या. पी.)] एकं अङ्गं गहेतब्बं. कुक्कुटस्स पञ्च अङ्गानि गहेतब्बानि. कलन्दकस्स एकं अङ्गं गहेतब्बं. दीपिनिया एकं अङ्गं गहेतब्बं. दीपिकस्स द्वे अङ्गानि गहेतब्बानि. कुम्मस्स पञ्च अङ्गानि गहेतब्बानि. वंसस्स एकं अङ्गं गहेतब्बं. चापस्स एकं अङ्गं गहेतब्बं. वायसस्स द्वे अङ्गानि गहेतब्बानि. मक्कटस्स द्वे अङ्गानि गहेतब्बानि.
गद्रभवग्गो पठमो.
लाबुलताय एकं अङ्गं गहेतब्बं. पदुमस्स तीणि अङ्गानि गहेतब्बानि. बीजस्स द्वे अङ्गानि गहेतब्बानि. सालकल्याणिकाय एकं अङ्गं गहेतब्बं. नावाय तीणि अङ्गानि गहेतब्बानि. नावालग्गनकस्स [नावालगनकस्स (सी. पी.)] द्वे अङ्गानि गहेतब्बानि. कूपस्स [कूपकस्स (क.)] एकं अङ्गं गहेतब्बं. नियामकस्स तीणि अङ्गानि गहेतब्बानि. कम्मकारस्स एकं अङ्गं गहेतब्बं. समुद्दस्स पञ्च अङ्गानि गहेतब्बानि.
समुद्दवग्गो दुतियो.
पथविया पञ्च अङ्गानि गहेतब्बानि. आपस्स पञ्च अङ्गानि गहेतब्बानि. तेजस्स पञ्च अङ्गानि गहेतब्बानि. वायुस्स पञ्च अङ्गानि गहेतब्बानि. पब्बतस्स पञ्च अङ्गानि गहेतब्बानि. आकासस्स पञ्च अङ्गानि गहेतब्बानि. चन्दस्स पञ्च अङ्गानि गहेतब्बानि. सूरियस्स सत्त अङ्गानि गहेतब्बानि. सक्कस्स तीणि अङ्गानि गहेतब्बानि. चक्कवत्तिस्स चत्तारि अङ्गानि गहेतब्बानि.
पथवीवग्गो ततियो.
उपचिकाय एकं अङ्गं गहेतब्बं. बिळारस्स द्वे अङ्गानि गहेतब्बानि. उन्दूरस्स एकं अङ्गं गहेतब्बं. विच्छिकस्स एकं अङ्गं गहेतब्बं. नकुलस्स एकं अङ्गं गहेतब्बं. जरसिङ्गालस्स द्वे अङ्गानि गहेतब्बानि. मिगस्स तीणि अङ्गानि गहेतब्बानि. गोरूपस्स चत्तारि अङ्गानि गहेतब्बानि. वराहस्स द्वे अङ्गानि गहेतब्बानि. हत्थिस्स पञ्च अङ्गानि गहेतब्बानि.
उपचिकावग्गो चतुत्थो.
सीहस्स सत्त अङ्गानि गहेतब्बानि. चक्कवाकस्स तीणि अङ्गानि गहेतब्बानि. पेणाहिकाय द्वे अङ्गानि गहेतब्बानि. घरकपोतस्स एकं अङ्गं गहेतब्बं. उलूकस्स द्वे अङ्गानि गहेतब्बानि. सतपत्तस्स एकं अङ्गं गहेतब्बं. वग्गुलिस्स द्वे अङ्गानि गहेतब्बानि. जलूकाय एकं अङ्गं गहेतब्बं. सप्पस्स तीणि अङ्गानि गहेतब्बानि. अजगरस्स एकं अङ्गं गहेतब्बं.
सीहवग्गो पञ्चमो.
पन्थमक्कटकस्स एकं अङ्गं गहेतब्बं. थनसितदारकस्स [थनपीतदारकस्स (स्या.)] एकं अङ्गं गहेतब्बं. चित्तकधरकुम्मस्स [चित्तकथलकुम्मस्स (क.)] एकं अङ्गं गहेतब्बं. पवनस्स पञ्च अङ्गानि गहेतब्बानि. रुक्खस्स तीणि अङ्गानि गहेतब्बानि. मेघस्स पञ्च अङ्गानि गहेतब्बानि. मणिरतनस्स तीणि अङ्गानि गहेतब्बानि. मागविकस्स चत्तारि अङ्गानि गहेतब्बानि. बाळिसिकस्स द्वे अङ्गानि गहेतब्बानि. तच्छकस्स द्वे अङ्गानि गहेतब्बानि.
मक्कटवग्गो छट्ठो.
कुम्भस्स एकं अङ्गं गहेतब्बं. काळायसस्स [काळहंसस्स (क.)] द्वे अङ्गानि गहेतब्बानि. छत्तस्स तीणि अङ्गानि गहेतब्बानि. खेत्तस्स तीणि अङ्गानि गहेतब्बानि. अगदस्स द्वे अङ्गानि गहेतब्बानि. भोजनस्स तीणि अङ्गानि गहेतब्बानि. इस्सासस्स चत्तारि अङ्गानि गहेतब्बानि.
कुम्भवग्गो सत्तमो.
रञ्ञो चत्तारि अङ्गानि गहेतब्बानि. दोवारिकस्स द्वे अङ्गानि गहेतब्बानि. निसदाय एकं अङ्गं गहेतब्बं. पदीपस्स द्वे अङ्गानि गहेतब्बानि. मयूरस्स द्वे अङ्गानि गहेतब्बानि. तुरङ्गस्स द्वे अङ्गानि गहेतब्बानि. सोण्डिकस्स द्वे अङ्गानि गहेतब्बानि. इन्दखीलस्स द्वे अङ्गानि गहेतब्बानि. तुलाय एकं अङ्गं गहेतब्बं. खग्गस्स द्वे अङ्गानि गहेतब्बानि. मच्छस्स द्वे अङ्गानि गहेतब्बानि. इणग्गाहकस्स एकं अङ्गं गहेतब्बं. ब्याधितस्स द्वे अङ्गानि गहेतब्बानि. मतस्स द्वे अङ्गानि गहेतब्बानि. नदिया द्वे अङ्गानि गहेतब्बानि. उसभस्स एकं अङ्गं गहेतब्बं. मग्गस्स द्वे अङ्गानि गहेतब्बानि. सुङ्कसायिकस्स एकं अङ्गं गहेतब्बं. चोरस्स तीणि अङ्गानि गहेतब्बानि. सकुणग्घिया एकं अङ्गं गहेतब्बं. सुनखस्स एकं अङ्गं गहेतब्बं. तिकिच्छकस्स तीणि अङ्गानि गहेतब्बानि. गब्भिनिया द्वे अङ्गानि गहेतब्बानि. चमरिया एकं अङ्गं गहेतब्बं. किकिया द्वे अङ्गानि गहेतब्बानि. कपोतिकाय तीणि अङ्गानि गहेतब्बानि. एकनयनस्स द्वे अङ्गानि गहेतब्बानि. कस्सकस्स तीणि अङ्गानि गहेतब्बानि. जम्बुकसिङ्गालिया एकं अङ्गं गहेतब्बं. चङ्गवारकस्स द्वे अङ्गानि गहेतब्बानि. दब्बिया एकं अङ्गं गहेतब्बं. इणसाधकस्स तीणि अङ्गानि गहेतब्बानि. अनुविचिनकस्स एकं अङ्गं गहेतब्बं. सारथिस्स द्वे अङ्गानि गहेतब्बानि. भोजकस्स द्वे अङ्गानि गहेतब्बानि. तुन्नवायस्स एकं अङ्गं गहेतब्बं. नाविकस्स एकं अङ्गं गहेतब्बं. भमरस्स द्वे अङ्गानि गहेतब्बानीति.
मातिका निट्ठिता.