4. पटिपदादोसपञ्हो
4. “भन्ते नागसेन, यदा बोधिसत्तो दुक्करकारिकं अकासि, नेतादिसो अञ्ञत्र आरम्भो अहोसि निक्कमो किलेसयुद्धं मच्चुसेनं विधमनं आहारपरिग्गहो दुक्करकारिका, एवरूपे परक्कमे किञ्चि अस्सादं अलभित्वा तमेव चित्तं परिहापेत्वा एवमवोच ‘न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं, सिया नु खो अञ्ञो मग्गो बोधाया’ति, ततो निब्बिन्दित्वा अञ्ञेन मगेन सब्बञ्ञुतं पत्तो, पुन ताय पटिपदाय सावके अनुसासति समादपेति.
“‘आरम्भथ निक्खमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’ति [सं. नि. 1.185].
“केन न खो, भन्ते नागसेन, कारणेन तथागतो याय पटिपदाय अत्तना निब्बिन्नो विरत्तरूपो, तत्थ सावके अनुसासति समादपेती”ति? “तदापि महाराज, एतरहिपि सा येव पटिपदा, तं येव पटिपदं पटिपज्जित्वा बोधिसत्तो सब्बञ्ञुतं पत्तो. अपि च, महाराज, बोधिसत्तो अतिवीरियं करोन्तो निरवसेसतो आहारं उपरुन्धि. तस्स आहारूपरोधेन चित्तदुब्बल्यं उप्पज्जि. सो तेन दुब्बल्येन नासक्खि सब्बञ्ञुतं पापुणितुं, सो मत्तमत्तं कबळीकाराहारं सेवन्तो तायेव पटिपदाय नचिरस्सेव सब्बञ्ञुतं पापुणि. सो येव, महाराज, पटिपदा सब्बेसं तथागतानं सब्बञ्ञुतञाणप्पटिलाभाय. “यथा, महाराज, सब्बेसं सत्तानं आहारो उपत्थम्भो, आहारूपनिस्सिता सब्बे सत्ता सुखं अनुभवन्ति, एवमेव खो, महाराज, सा येव पटिपदा सब्बेसं तथागतानं सब्बञ्ञुतञाणप्पटिलाभाय, नेसो, महाराज, दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो, सदा पटियत्ता येवेसा पटिपदा. “यथा, महाराज, पुरिसो अद्धानं अतिवेगेन गच्छेय्य, तेन सो पक्खहतो वा भवेय्य पीठसप्पी वा असञ्चरो पथवितले. अपि नु खो, महाराज, महापथविया दोसो अत्थि, येन सो पुरिसो पक्खहतो अहोसी”ति? “न हि, भन्ते; सदा पटियत्ता, भन्ते, महापथवी, कुतो तस्सा दोसो? वायामस्सेवेसो दोसो, येन सो पुरिसो पक्खहतो अहोसी”ति. “एवमेव खो, महाराज, नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो सदा पटियत्ता येवेसा पटिपदा. “यथा वा पन, महाराज, पुरिसो किलिट्ठं साटकं निवासेय्य, न सो तं धोवापेय्य, नेसो दोसो उदकस्स, सदा पटियत्तं उदकं. पुरिसस्सेवेसो दोसो. एवमेव खो, महाराज, नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो, सदा पटियत्ता येवेसा पटिपदा, तस्मा तथागतो तायेव पटिपदाय सावके अनुसासति समादपेति, एवं खो, महाराज, सदा पटियत्ता अनवज्जा सा पटिपदा”ति. “साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी”ति.
पटिपदादोसपञ्हो चतुत्थो.