9. सीललक्खणपञ्हो
9. राजा आह भन्ते नागसेन, यं पनेतं ब्रूसि अञ्ञेहि च कुसलेहि धम्मेहीति, कतमे ते कुसला धम्माति? सीलं, महाराज, सद्धा वीरियं सति समाधि, इमे ते कुसला धम्माति. किंलक्खणं, भन्ते, सीलन्ति? पतिट्ठानलक्खणं, महाराज, सीलं सब्बेसं कुसलानं धम्मानं, इन्द्रियबलबोज्झङ्गमग्गङ्गसतिपट्ठानसम्मप्पधान-इद्धिपादझानविमोक्खस- माधिसमापत्तीनं सीलं पतिट्ठं, सीले पतिट्ठितो खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति, सब्बे कुसला धम्मा न परिहायन्तीति. ओपम्मं करोहीति. यथा, महाराज ये केचि बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति. एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति. भिय्यो ओपम्मं करोहीति. यथा, महाराज, ये केचि बलकरणीया कम्मन्ता कयिरन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय कयिरन्ति. एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति भिय्यो ओपम्मं करोहीति. यथा, महाराज, नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधापेत्वा खाणुकण्टकं अपकड्ढापेत्वा भूमिं समं कारापेत्वा ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति. एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति. भिय्यो ओपम्मं करोहीति. यथा, महाराज, लङ्घको सिप्पं दस्सेतुकामो पथविं खणापेत्वा सक्खरकथलं अपकड्ढापेत्वा भूमिं समं कारापेत्वा मुदुकाय भूमिया सिप्पं दस्सेति. एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति. भासितम्पेतं, महाराज, भगवता
सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जटन्ति [पस्स सं. नि. 1.23].
अयं पतिट्ठा धरणीव पाणिनं, इदञ्च मूलं कुसलाभिवुड्ढिया;
मुखञ्चिदं सब्बजिनानुसासने, यो सीलक्खन्धो वरपातिमोक्खियोति.
कल्लोसि, भन्ते नागसेनाति.
सीललक्खणपञ्हो नवमो.