3. पणामितवग्गो
1. सेट्ठधम्मपञ्हो
1. भन्ते नागसेन, भासितम्पेतं भगवता धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चाति. पुन च उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेतीति. यदि, भन्ते नागसेन, भगवता भणितं धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चाति, तेन हि उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेतीति यं वचनं, तं मिच्छा. यदि उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेति, तेन हि धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चाति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बोति. भासितम्पेतं, महाराज, भगवता धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चाति, उपासको च गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेति. तत्थ पन कारणं अत्थि. कतमं तं कारणं? वीसति खो पनिमे, महाराज, समणस्स समणकरणा धम्मा द्वे च लिङ्गानि, येहि समणो अभिवादनपच्चुट्ठानसमाननपूजनारहो होति. कतमे वीसति समणस्स समणकरणा धम्मा द्वे च लिङ्गानि? सेट्ठो [सेट्ठभूमिसयो (सी. स्या.), सेट्ठो यमो (पी.)] धम्मारामो, अग्गो नियमो, चारो विहारो संयमो संवरो खन्ति सोरच्चं एकत्तचरिया एकत्ताभिरति पटिसल्लानं हिरि-ओत्तप्पं वीरियं अप्पमादो सिक्खासमादानं [सिक्खापधानं (सी. स्या.), सुक्कावदानं (क.)] उद्देसो परिपुच्छा सीलादि-अभिरति निरालयता सिक्खापदपारिपूरिता, कासावधारणं भण्डुभावो इमे खो महाराज, वीसति समणस्स समणकरणा धम्मा द्वे च लिङ्गानि. एते गुणे भिक्खु समादाय वत्तति, सो तेसं धम्मानं अनूनत्ता परिपुण्णत्ता सम्पन्नत्ता समन्नागतत्ता असेक्खभूमिं अरहन्तभूमिं ओक्कमति, सेट्ठं भूमन्तरं ओक्कमति, अरहत्तासन्नगतोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. खीणासवेहि सो सामञ्ञं उपगतो, नत्थि मे सो समयोति [तं सामञ्ञन्ति (?)] अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. अग्गपरिसं सो उपगतो, नाहं तं ठानं उपगतोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. लभति सो पातिमोक्खुद्देसं सोतुं, नाहं तं लभामि सोतुन्ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. सो अञ्ञे पब्बाजेति उपसम्पादेति जिनसासनं वड्ढेति, अहमेतं न लभामि कातुन्ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. अप्पमाणेसु सो सिक्खापदेसु समत्तकारी, नाहं तेसु वत्तामीति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. उपगतो सो समणलिङ्गं, बुद्धाधिप्पाये ठितो, तेनाहं लिङ्गेन दूरमपगतोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. परूळ्हकच्छलोमो सो अनञ्जित-अमण्डितो अनुलित्तसीलगन्धो, अहं पन मण्डनविभूसनाभिरतोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. अपि च, महाराज, ये ते वीसति समणकरणा धम्मा द्वे च लिङ्गानि, सब्बेपेते धम्मा भिक्खुस्स संविज्जन्ति, सो येव ते धम्मे धारेति, अञ्ञेपि तत्थ सिक्खापेति, सो मे आगमो सिक्खापनञ्च नत्थीति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं यथा, महाराज, राजकुमारो पुरोहितस्स सन्तिके विज्जं अधीयति, खत्तियधम्मं सिक्खति, सो अपरेन समयेन अभिसित्तो आचरियं अभिवादेति पच्चुट्ठेति सिक्खापको मे अयन्ति, एवमेव खो, महाराज, भिक्खु सिक्खापको वंसधरोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. अपि च, महाराज, इमिनापेतं परियायेन जानाहि भिक्खुभूमिया महन्ततं असमविपुलभावं. यदि, महाराज, उपासको सोतापन्नो अरहत्तं सच्छिकरोति, द्वेव तस्स गतियो भवन्ति अनञ्ञा तस्मिं येव दिवसे परिनिब्बायेय्य वा, भिक्खुभावं वा उपगच्छेय्य. अचला हि सा, महाराज, पब्बज्जा, महती अच्चुग्गता, यदिदं भिक्खुभूमीति. ѱणगतो, भन्ते नागसेन, पञ्हो सुनिब्बेठितो बलवता अतिबुद्धिना तया, न यिमं पञ्हं समत्थो अञ्ञो एवं विनिवेठेतुं अञ्ञत्र तवादिसेन बुद्धिमताति.
सेट्ठधम्मपञ्हो पठमो.