2. दिट्ठिकथा

1. अस्साददिट्ठिनिद्देसवण्णना

122. इदानि ञाणकथानन्तरं कथिताय दिट्ठिकथाय अनुपुब्ब-अनुवण्णना अनुप्पत्ता. अयञ्हि दिट्ठिकथा ञाणकथाय कतञाणपरिचयस्स समधिगतसम्मादिट्ठिस्स मिच्छादिट्ठिमलविसोधना सुकरा होति, सम्मादिट्ठि च सुपरिसुद्धा होतीति ञाणकथानन्तरं कथिता. तत्थ का दिट्ठीति-आदिका पुच्छा. का दिट्ठीति अभिनिवेसपरामासो दिट्ठीति-आदिकं पुच्छितपुच्छाय विस्सज्जनं. कथं अभिनिवेसपरामासो दिट्ठीति-आदिको विस्सज्जितविस्सज्जनस्स वित्थारनिद्देसो, सब्बाव ता दिट्ठियो अस्साददिट्ठियोति-आदिका दिट्ठिसुत्तसंसन्दनाति एवमिमे चत्तारो परिच्छेदा. तत्थ पुच्छापरिच्छेदे ताव का दिट्ठीति धम्मपुच्छा, सभावपुच्छा. कति दिट्ठिट्ठानानीति हेतुपुच्छा पच्चयपुच्छा, कित्तकानि दिट्ठीनं कारणानीति अत्थो. कति दिट्ठिपरियुट्ठानानीति समुदाचारपुच्छा विकारपुच्छा. दिट्ठियो एव हि समुदाचारवसेन चित्तं परियोनन्धन्तियो उट्ठहन्तीति दिट्ठिपरियुट्ठानानि नाम होन्ति. कति दिट्ठियोति दिट्ठीनं सङ्खापुच्छा गणनापुच्छा. कति दिट्ठाभिनिवेसाति वत्थुप्पभेदवसेन आरम्मणनानत्तवसेन दिट्ठिप्पभेदपुच्छा. दिट्ठियो एव हि तं तं वत्थुं तं तं आरम्मणं अभिनिविसन्ति परामसन्तीति दिट्ठिपरामासाति वुच्चन्ति. कतमो दिट्ठिट्ठानसमुग्घातोति दिट्ठीनं पटिपक्खपुच्छा पहानूपायपुच्छा. दिट्ठिकारणानि हि खन्धादीनि दिट्ठिसमुग्घातेन तासं कारणानि न होन्तीति तानि च कारणानि समुग्घातितानि नाम होन्ति. तस्मा दिट्ठिट्ठानानि सम्मा भुसं हञ्ञन्ति एतेनाति दिट्ठिट्ठानसमुग्घातोति वुच्चति.
इदानि एतासं छन्नं पुच्छानं का दिट्ठीति-आदीनि छ विस्सज्जनानि. तत्थ का दिट्ठीति विस्सज्जेतब्बपुच्छा. अभिनिवेसपरामासो दिट्ठीति विस्सज्जनं. सा पन अनिच्चादिके वत्थुस्मिं निच्चादिवसेन अभिनिविसति पतिट्ठहति दळ्हं गण्हातीति अभिनिवेसो. अनिच्चादि-आकारं अतिक्कमित्वा निच्चन्ति-आदिवसेन वत्तमानो परतो आमसति गण्हातीति परामासो. अथ वा निच्चन्ति-आदिकं परं उत्तमं सच्चन्ति आमसति गण्हातीति परामासो, अभिनिवेसो च सो परामासो चाति अभिनिवेसपरामासो. एवंपकारो दिट्ठीति किच्चतो दिट्ठिसभावं विस्सज्जेति. तीणि सतन्ति तीणि सतानि, वचनविपल्लासो कतो. कतमो दिट्ठिट्ठानसमुग्घातोति पुच्छं अनुद्धरित्वाव सोतापत्तिमग्गो दिट्ठिट्ठानसमुग्घातोति विस्सज्जनं कतं.
123. इदानि कथं अभिनिवेसपरामासोति-आदि वित्थारनिद्देसो. तत्थ रूपन्ति उपयोगवचनं. रूपं अभिनिवेसपरामासोति सम्बन्धो. रूपन्ति चेत्थ रूपुपादानक्खन्धो कसिणरूपञ्च. “एतं ममा”ति अभिनिवेसपरामासो दिट्ठि, “एसोहमस्मी”ति अभिनिवेसपरामासो दिट्ठि, “एसो मे अत्ता”ति अभिनिवेसपरामासो दिट्ठीति पच्चेकं योजेतब्बं. एतन्ति सामञ्ञवचनं. तेनेव “वेदनं एतं मम, सङ्खारे एतं ममा”ति नपुंसकवचनं एकवचनञ्च कतं. एसोति पन वत्तब्बमपेक्खित्वा पुल्लिङ्गेकवचनं कतं. एतं ममाति तण्हामञ्ञनामूलिका दिट्ठि. एसोहमस्मीति मानमञ्ञनामूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञना एव. केचि पन “एतं ममाति ममंकारकप्पना, एसोहमस्मीति अहंकारकप्पना, एसो मे अत्ताति अहंकारममंकारकप्पितो अत्ताभिनिवेसोति च, तथा यथाक्कमेनेव तण्हामूलनिवेसो मानपग्गाहो, तण्हामूलनिविट्ठो मानपग्गहितो, अत्ताभिनिवेसोति च, सङ्खारानं दुक्खलक्खणादस्सनं, सङ्खारानं अनिच्चलक्खणादस्सनं, सङ्खारानं तिलक्खणादस्सनहेतुको अत्ताभिनिवेसोति च, दुक्खे असुभे च सुखं सुभन्ति विपल्लासगतस्स, अनिच्चे निच्चन्ति विपल्लासगतस्स, चतुब्बिधविपल्लासगतस्स च अत्ताभिनिवेसोति च, पुब्बेनिवासञाणस्स आकारकप्पना, दिब्बचक्खुञाणस्स अनागतपटिलाभकप्पना, पुब्बन्तापरन्त-इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कप्पनिस्सितस्स अत्ताभिनिवेसोति च, नन्दिया अतीतमन्वागमेति, नन्दिया अनागतं पटिकङ्खति, पच्चुप्पन्नेसु धम्मेसु संहीरति अत्ताभिनिवेसोति च, पुब्बन्ते अञ्ञाणहेतुका दिट्ठि, अपरन्ते अञ्ञाणहेतुका दिट्ठि, पुब्बन्तापरन्ते इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणहेतुको अत्ताभिनिवेसो”ति च एतेसं तिण्णं वचनानं अत्थं वण्णयन्ति.
दिट्ठियो पनेत्थ पठमं पञ्चक्खन्धवत्थुका. ततो छ-अज्झत्तिकबाहिरायतनविञ्ञाण- कायसम्फस्सकायवेदनाकायसञ्ञाकायचेतनाकायतण्हाकायवितक्कविचारधातुदसकसिण- द्वत्तिंसाकारवत्थुका दिट्ठियो वुत्ता. द्वत्तिंसाकारेसु च यत्थ विसुं अभिनिवेसो न युज्जति, तत्थ सकलसरीराभिनिवेसवसेनेव विसुं अभिनिवेसो विय कतोति वेदितब्बं. ततो द्वादसायतन-अट्ठारसधातु-एकूनवीसति-इन्द्रियवसेन योजना कता. तीणि एकन्तलोकुत्तरिन्द्रियानि न योजितानि. न हि लोकुत्तरवत्थुका दिट्ठियो होन्ति. सब्बत्थापि च लोकियलोकुत्तरमिस्सेसु धम्मेसु लोकुत्तरे ठपेत्वा लोकिया एव गहेतब्बा. अनिन्द्रियबद्धरूपञ्च न गहेतब्बमेव. ततो तेधातुकवसेन नवविधभववसेन झानब्रह्मविहारसमापत्तिवसेन पटिच्चसमुप्पादङ्गवसेन च योजना कता. जातिजरामरणानं विसुं गहणे परिहारो वुत्तनयो एव. सब्बानि चेतानि रूपादिकानि जरामरणन्तानि अट्ठनवुतिसतं पदानि भवन्ति.
124. दिट्ठिट्ठानेसु खन्धापि दिट्ठिट्ठानन्ति वीसतिवत्थुकायपि सक्कायदिट्ठिया पञ्चन्नं खन्धानंयेव वत्थुत्ता “ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अत्तानं समनुपस्समाना समनुपस्सन्ति, सब्बे ते पञ्चुपादानक्खन्धेसुयेव समनुपस्सन्ति, एतेसं वा अञ्ञतरन्”ति (सं. नि. 3.47) वुत्तत्ता च पञ्चुपादानक्खन्धा दिट्ठीनं कारणं. अविज्जापि दिट्ठिट्ठानन्ति अविज्जाय अन्धीकतानं दिट्ठि-उप्पत्तितो “यायं, भन्ते, दिट्ठि ‘असम्मासम्बुद्धेसु सम्मासम्बुद्धा’ति, अयं नु खो, भन्ते, दिट्ठि किं पटिच्च पञ्ञायतीति? महती खो एसा, कच्चान, धातु, यदिदं अविज्जाधातु. हीनं, कच्चान, धातुं पटिच्च उप्पज्जति हीना सञ्ञा हीना दिट्ठी”ति (सं. नि. 2.97) वचनतो च अविज्जा दिट्ठीनं कारणं. फस्सोपि दिट्ठिट्ठानन्ति तेन फस्सेन फुट्ठस्स दिट्ठि-उप्पत्तितो “ये ते, भिक्खवे, समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति, तदपि फस्सपच्चया”ति (दी. नि. 1.123) वचनतो च फस्सो दिट्ठीनं कारणं. सञ्ञापि दिट्ठिट्ठानन्ति आकारमत्तग्गहणेन अयाथावसभावगाहहेतुत्ता सञ्ञाय–
“यानि च तीणि यानि च सट्ठि, समणप्पवादसितानि भूरिपञ्ञ;
सञ्ञक्खरसञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतमगा”ति. (सु. नि. 543)–

वचनतो “सञ्ञानिदाना हि पपञ्चसङ्खा”ति (सु. नि. 880; महानि. 109) वचनतो च सञ्ञा दिट्ठीनं कारणं. वितक्कोपि दिट्ठिट्ठानन्ति आकारपरिवितक्केन दिट्ठि-उप्पत्तितो–

“नहेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके;
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू”ति. (सु. नि. 892)–

वचनतो च वितक्को दिट्ठीनं कारणं. अयोनिसोमनसिकारोपि दिट्ठिट्ठानन्ति अयोनिसो मनसिकारस्स अकुसलानं असाधारणहेतुत्ता “तस्सेवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जती”ति (म. नि. 1.19) वचनतो च अयोनिसो मनसिकारो दिट्ठीनं कारणं पापमित्तोपि दिट्ठिट्ठानन्ति पापमित्तस्स दिट्ठानुगति-आपज्जनेन दिट्ठि-उप्पत्तितो “बाहिरं, भिक्खवे, अङ्गन्ति करित्वा न अञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अनत्थाय संवत्तति. यथयिदं, भिक्खवे, पापमित्तता”ति (a. नि. 1.110) वचनतो च पापमित्तो दिट्ठीनं कारणं. परतोपि घोसो दिट्ठिट्ठानन्ति दुरक्खातधम्मस्सवनेन दिट्ठि-उप्पत्तितो “द्वेमे, भिक्खवे, हेतू द्वे पच्चया मिच्छादिट्ठिया उप्पादाय परतो च घोसो अयोनिसो च मनसिकारो”ति (a. नि. 2.126) वचनतो च परतो घोसो मिच्छादिट्ठिकतो मिच्छादिट्ठिपटिसञ्ञुत्तकथा दिट्ठीनं कारणं.

इदानि दिट्ठिट्ठानन्ति पदस्स अत्थं विवरन्तो खन्धा हेतु खन्धा पच्चयोति-आदिमाह. खन्धा एव दिट्ठीनं उपादाय, जनकहेतु चेव उपत्थम्भकपच्चयो चाति अत्थो. समुट्ठानट्ठेनाति समुट्ठहन्ति उप्पज्जन्ति एतेनाति समुट्ठानं, कारणन्ति अत्थो. तेन समुट्ठानट्ठेन, दिट्ठिकारणभावेनाति अत्थो.
125. इदानि किच्चभेदेन दिट्ठिभेदं दस्सेन्तो कतमानि अट्ठारस दिट्ठिपरियुट्ठानानीति-आदिमाह. तत्थ या दिट्ठीति इदानि वुच्चमानानं अट्ठारसन्नं पदानं साधारणं मूलपदं. या दिट्ठि, तदेव दिट्ठिगतं, या दिट्ठि, तदेव दिट्ठिगहनन्ति सब्बेहि सम्बन्धो कातब्बो. अयाथावदस्सनट्ठेन दिट्ठि, तदेव दिट्ठीसु गतं दस्सनं द्वासट्ठिदिट्ठि-अन्तोगधत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. द्विन्नं अन्तानं एकन्तगतत्तापि दिट्ठिगतं. सा एव दिट्ठि दुरतिक्कमनट्ठेन दिट्ठिगहनं तिणगहनवनगहनपब्बतगहनानि विय. सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारं चोरकन्तारवाळकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा विय. धम्मसङ्गणियं “दिट्ठिकन्तारो”ति सकलिङ्गेनेव आगतं. सम्मादिट्ठिया विनिविज्झनट्ठेन पटिलोमट्ठेन च दिट्ठिविसूकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. धम्मसङ्गणियं (ध. स. 392, 1105) “दिट्ठिविसूकायिकन्”ति आगतं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति, कदाचि सस्सतं अनुस्सरति, कदाचि उच्छेदं. दिट्ठियेव अनत्थे संयोजेतीति दिट्ठिसञ्ञोजनं. दिट्ठियेव अन्तोतुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लन्ति दिट्ठिसल्लं दिट्ठियेव पीळाकरणट्ठेन सम्बाधोति दिट्ठिसम्बाधो. दिट्ठियेव मोक्खावरणट्ठेन पलिबोधोति दिट्ठिपलिबोधो. दिट्ठियेव दुम्मोचनीयट्ठेन बन्धनन्ति दिट्ठिबन्धनं. दिट्ठियेव दुरुत्तरट्ठेन पपातोति दिट्ठिपपातो. दिट्ठियेव थामगतट्ठेन अनुसयोति दिट्ठानुसयो. दिट्ठियेव अत्तानं सन्तापेतीति दिट्ठिसन्तापो. दिट्ठियेव अत्तानं अनुदहतीति दिट्ठिपरिळाहो. दिट्ठियेव किलेसकायं गन्थेतीति दिट्ठिगन्थो. दिट्ठियेव भुसं आदियतीति दिट्ठुपादानं. दिट्ठियेव “सच्चन्”ति-आदिवसेन अभिनिविसतीति दिट्ठाभिनिवेसो. दिट्ठियेव इदं परन्ति आमसति, परतो वा आमसतीति दिट्ठिपरामासो.
126. इदानि रासिवसेन सोळस दिट्ठियो उद्दिसन्तो कतमा सोळस दिट्ठियोति-आदिमाह. तत्थ सुखसोमनस्ससङ्खाते अस्सादे दिट्ठि अस्साददिट्ठि. अत्तानं अनुगता दिट्ठि अत्तानुदिट्ठि. नत्थीति पवत्तत्ता विपरीता दिट्ठि मिच्छादिट्ठि. सति काये दिट्ठि, सन्ती वा काये दिट्ठि सक्कायदिट्ठि. कायोति चेत्थ खन्धपञ्चकं, खन्धपञ्चकसङ्खातो सक्कायो वत्थु पतिट्ठा एतिस्साति सक्कायवत्थुका. सस्सतन्ति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छेदोति पवत्ता दिट्ठि उच्छेददिट्ठि. सस्सतादि-अन्तं गण्हातीति अन्तग्गाहिका, अन्तग्गाहो वा अस्सा अत्थीति अन्तग्गाहिका. अतीतसङ्खातं पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अनागतसङ्खातं अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अनत्थे संयोजेतीति सञ्ञोजनिका. अहङ्कारवसेन अहन्ति उप्पन्नेन मानेन दिट्ठिया मूलभूतेन विनिबन्धा घटिता उप्पादिता दिट्ठि अहन्ति मानविनिबन्धा दिट्ठि. तथा ममङ्कारवसेन ममन्ति उप्पन्नेन मानेन विनिबन्धा दिट्ठि ममन्ति मानविनिबन्धा दिट्ठि. अत्तनो वदनं कथनं अत्तवादो, तेन पटिसञ्ञुत्ता बद्धा दिट्ठि अत्तवादपटिसंयुत्ता दिट्ठि. अत्तानं लोकोति वदनं कथनं लोकवादो, तेन पटिसञ्ञुत्ता दिट्ठि लोकवादपटिसंयुत्ता दिट्ठि. भवो वुच्चति सस्सतं, सस्सतवसेन उप्पज्जनदिट्ठि भवदिट्ठि. विभवो वुच्चति उच्छेदो, उच्छेदवसेन उप्पज्जनदिट्ठि विभवदिट्ठि.
127-128. इदानि तीणि सतं दिट्ठाभिनिवेसे निद्दिसितुकामो कतमे तीणि सतं दिट्ठाभिनिवेसाति पुच्छित्वा ते अविस्सज्जेत्वाव विसुं विसुं अभिनिवेसविस्सज्जनेनेव ते विस्सज्जेतुकामो अस्साददिट्ठिया, कतिहाकारेहि अभिनिवेसो होतीति-आदिना नयेन सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं पुच्छित्वा पुन अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो होतीति तासं सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं विस्सज्जेत्वा पुन तानि गणनानि विस्सज्जेन्तो अस्साददिट्ठिया कतमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होतीति-आदिमाह. तत्थ रूपं पटिच्चाति रूपक्खन्धं पटिच्च. उप्पज्जति सुखं सोमनस्सन्ति “अयं मे कायो ईदिसो”ति रूपसम्पदं निस्साय गेहसितं रागसम्पयुत्तं सुखं सोमनस्सं उप्पज्जति. हेट्ठा वुत्तेनट्ठेन सुखञ्च सोमनस्सञ्च. तंयेव रूपस्स अस्सादोति रूपनिस्सयो अस्सादो. तञ्हि सुखं तण्हावसेन अस्सादीयति उपभुञ्जीयतीति अस्सादो. अभिनिवेसपरामासो दिट्ठीति सो अस्सादो सस्सतोति वा उच्छिज्जिस्सतीति वा सस्सतं वा उच्छिज्जमानं वा अत्तानं सुखितं करोतीति वा अभिनिवेसपरामासो होति. तस्मा या च दिट्ठि यो च अस्सादोति अस्सादस्स दिट्ठिभावाभावेपि अस्सादं विना सा दिट्ठि न होतीति कत्वा उभयम्पि समुच्चितं. अस्साददिट्ठीति अस्सादे पवत्ता दिट्ठीति वुत्तं होति.
इदानि नानासुत्तेहि संसन्देत्वा मिच्छादिट्ठिं मिच्छादिट्ठिकञ्च गरहितुकामो अस्साददिट्ठि मिच्छादिट्ठीति-आदिमाह. तत्थ दिट्ठिविपत्तीति सम्मादिट्ठिविनासकमिच्छादिट्ठिसङ्खातदिट्ठिया विपत्ति. दिट्ठिविपन्नोति विपन्ना विनट्ठा सम्मादिट्ठि अस्साति दिट्ठिविपन्नो, विपन्नदिट्ठीति वुत्तं होति. मिच्छादिट्ठिया वा विपन्नो विनट्ठोति दिट्ठिविपन्नो. न सेवितब्बो उपसङ्कमनेन. न भजितब्बो चित्तेन. न पयिरुपासितब्बो उपसङ्कमित्वा निसीदनेन. तं किस्स हेतूति “तं सेवनादिकं केन कारणेन न कातब्बन्”ति तस्स कारणपुच्छा. दिट्ठि हिस्स पापिकाति कारणविस्सज्जनं. यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा तं सेवनादिकं न कातब्बन्ति अत्थो. दिट्ठिया रागोति “सुन्दरा मे दिट्ठी”ति दिट्ठिं आरब्भ दिट्ठिया उप्पज्जनरागो दिट्ठिरागरत्तोति तेन दिट्ठिरागेन रङ्गेन रत्तं वत्थं विय रत्तो. न महप्फलन्ति विपाकफलेन. न महानिसंसन्ति निस्सन्दफलेन.
पुरिसपुग्गलस्साति पुरिससङ्खातस्स पुग्गलस्स. लोकियवोहारेन हि पुरि वुच्चति सरीरं, तस्मिं पुरिस्मिं सेति पवत्ततीति पुरिसो, पुं वुच्चति निरयो, तं पुं गलति गच्छतीति पुग्गलो. येभुय्येन हि सत्ता सुगतितो चुता दुग्गतियंयेव निब्बत्तन्ति. तं किस्स हेतूति तं न महप्फलत्तं केन कारणेन होति. दिट्ठि हिस्स पापिकाति यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा न महप्फलं होतीति अत्थो. द्वेव गतियोति पञ्चसु गतीसु द्वेव गतियो. विपज्जमानाय दिट्ठिया निरयो. सम्पज्जमानाय तिरच्छानयोनि. यञ्चेव कायकम्मन्ति सकलिङ्गधारणपटिपदानुयोग-अभिवादनपच्चुट्ठान-अञ्जलिकम्मादि कायकम्मं. यञ्च वचीकम्मन्ति सकसमयपरियापुणनसज्झायनदेसनासमादपनादि वचीकम्मं. यञ्च मनोकम्मन्ति इधलोकचिन्तापटिसंयुत्तञ्च परलोकचिन्तापटिसंयुत्तञ्च कताकतचिन्तापटिसंयुत्तञ्च मनोकम्मं. तिणकट्ठधञ्ञबीजेसु सत्तदिट्ठिस्स दानानुप्पदानपटिग्गहणपरिभोगेसु च कायवचीमनोकम्मानि. यथादिट्ठीति या अयं दिट्ठि, तस्सानुरूपं. समत्तन्ति परिपुण्णं. समादिन्नन्ति गहितं.
अट्ठकथायं पन वुत्तं– तदेतं यथादिट्ठियं ठितकायकम्मं, दिट्ठिसहजातकायकम्मं, दिट्ठानुलोमिककायकम्मन्ति तिविधं होति. तत्थ “पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो”ति यं एवं दिट्ठिकस्स सतो पाणातिपात-अदिन्नादानमिच्छाचारसङ्खातं कायकम्मं, इदं यथादिट्ठियं ठितकायकम्मं नाम. “पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो”ति यं इमाय दिट्ठिया इमिना दस्सनेन सहजातं कायकम्मं, इदं दिट्ठिसहजातकायकम्मं नाम. तदेव पन समत्तं समादिन्नं गहितं परामट्ठं दिट्ठानुलोमिककायकम्मं नाम. वचीकम्ममनोकम्मेसुपि एसेव नयो. एत्थ पन मुसा भणतो पिसुणं भणतो फरुसं भणतो सम्फं पलपतो अभिज्झालुनो ब्यापन्नचित्तस्स मिच्छादिट्ठिकस्स सतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमोति योजना कातब्बा. लिङ्गधारणादिपरियापुणनादिलोकचिन्तादिवसेन वुत्तनयो चेत्थ सुन्दरो.
चेतनादीसु दिट्ठिसहजाता चेतना चेतना नाम. दिट्ठिसहजाता पत्थना पत्थना नाम. चेतनापत्थनानं वसेन चित्तट्ठपना पणिधि नाम. तेहि पन चेतनादीहि सम्पयुत्ता फस्सादयो सङ्खारक्खन्धपरियापन्ना धम्मा सङ्खारा नाम. अनिट्ठायाति-आदीहि दुक्खमेव वुत्तं. दुक्खञ्हि सुखकामेहि सत्तेहि न एसितत्ता अनिट्ठं. अप्पियत्ता अकन्तं. मनस्स अवड्ढनतो, मनसि अविसप्पनतो च अमनापं. आयतिं अभद्दताय अहितं. पीळनतो दुक्खन्ति. तं किस्स हेतूति तं एवं संवत्तनं केन कारणेन होतीति अत्थो. इदानिस्स कारणं दिट्ठि हिस्स पापिकाति. यस्मा तस्स पुग्गलस्स दिट्ठि पापिका लामका, तस्मा एवं संवत्ततीति अत्थो. अल्लाय पथविया निक्खित्तन्ति उदकेन तिन्ताय भूमिया रोपितं. पथवीरसं आपोरसन्ति तस्मिं तस्मिं ठाने पथविया च सम्पदं आपस्स च सम्पदं. बीजनिक्खित्तट्ठाने हि न सब्बा पथवी न सब्बो आपो च बीजं फलं गण्हापेति. यो पन तेसं पदेसो बीजं फुसति, सोयेव बीजं फलं गण्हापेति. तस्मा बीजपोसनाय पच्चयभूतोयेव सो पदेसो पथवीरसो आपोरसोति वेदितब्बो. रससद्दस्स हि सम्पत्ति च अत्थो. यथाह “किच्चसम्पत्ति-अत्थेन रसो नाम पवुच्चती”ति. लोके च “सुरसो गन्धब्बो”ति वुत्ते सुसम्पन्नो गन्धब्बोति अत्थो ञायति. उपादियतीति गण्हाति. यो हि पदेसो पच्चयो होति, तं पच्चयं लभमानं बीजं तं गण्हाति नाम. सब्बं तन्ति सब्बं तं रसजातं. तित्तकत्तायाति सो पथवीरसो आपोरसो च अतित्तको समानोपि तित्तकं बीजं निस्साय निम्बरुक्खादीनं तेसं फलानञ्च तित्तकभावाय संवत्तति. कटुकत्तायाति इदं पुरिमस्सेव वेवचनं.
“वण्णगन्धरसूपेतो, अम्बोयं अहुवा पुरे;
तमेव पूजं लभमानो, केनम्बो कटुकप्फलो”ति. (जा. 1.2.71)–

आगतट्ठाने विय हि इधापि तित्तकमेव अप्पियट्ठेन कटुकन्ति वेदितब्बं. असातत्तायाति अमधुरभावाय. असादुत्तायातिपि पाठो, असादुभावायाति अत्थो. सादूति हि मधुरं. बीजं हिस्साति अस्स निम्बादिकस्स बीजं. एवमेवन्ति एवं एवं. यस्मा सुखा वेदना परमो अस्सादो, तस्मा मिच्छादिट्ठिया दुक्खवेदनावसेन आदीनवो दस्सितोति. पुन अट्ठारसभेदेन दिट्ठिया आदीनवं दस्सेतुं अस्साददिट्ठि मिच्छादिट्ठीति-आदिमाह. तं वुत्तत्थमेव. इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगोति दिट्ठिया एव संसारे बन्धनं दस्सेति.

129. यस्मा पन दिट्ठिभूतानिपि सञ्ञोजनानि अत्थि अदिट्ठिभूतानिपि, तस्मा तं पभेदं दस्सेन्तो अत्थि सञ्ञोजनानि चेवाति-आदिमाह. तत्थ यस्मा कामरागसञ्ञोजनस्सेव अनुनयसञ्ञोजनन्ति आगतट्ठानम्पि अत्थि, तस्मा अनुनयसञ्ञोजनन्ति वुत्तं. कामरागभावं अप्पत्वा पवत्तं लोभं सन्धाय एतं वुत्तन्ति वेदितब्बं. सेसखन्धायतनादिमूलकेसुपि वारेसु इमिनाव नयेन अत्थो वेदितब्बो. वेदनापरमत्ता च अस्सादस्स वेदनापरियोसाना एव देसना कता. सञ्ञादयो न गहिता. इमेहि पञ्चतिंसाय आकारेहीति पञ्चक्खन्धा अज्झत्तिकायतनादीनि पञ्च छक्कानि चाति इमानि पञ्चतिंस वत्थूनि निस्साय उप्पन्न-अस्सादारम्मणवसेन पञ्चतिंसाय आकारेहि.

अस्साददिट्ठिनिद्देसवण्णना निट्ठिता.