छहि तण्हाकायेहीति “रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा”ति (विभ. 944) वुत्ताहि छहि तण्हाहि. तत्थ यस्मा एकेकायेव तण्हा अनेकविसयत्ता एकेकस्मिम्पि विसये पुनप्पुनं उप्पत्तितो अनेका होन्ति, तस्मा समूहट्ठेन कायसद्देन योजेत्वा तण्हाकायाति वुत्तं. तण्हाकायाति वुत्तेपि तण्हा एव. रज्जतीति सयं आरम्मणे रज्जति, सारत्तो होति. छहि दिट्ठिगतेहीति सब्बासवसुत्ते वुत्तेहि. वुत्तञ्हि तत्थ–
“तस्स एवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति. ‘अत्थि मे अत्ता’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘नत्थि मे अत्ता’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अत्तनाव अत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अत्तनाव अनत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अनत्तनाव अत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति. अथ वा पनस्स एवं दिट्ठि होति ‘यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति, सो च खो पन मे अयं अत्ता निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती”’ति (म. नि. 1.19).
तत्थ अत्थि मे अत्ताति सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति. सच्चतो थेततोति भूततो च थिरतो च, “इदं सच्चन्”ति सुट्ठु दळ्हभावेनाति वुत्तं होति. नत्थि मे अत्ताति उच्छेददिट्ठि सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो. अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्चुप्पन्नमेव अत्थीति गण्हन्ती उच्छेददिट्ठि, पच्छिमापि अतीतानागतेसु नत्थीति गहणतो “भस्सन्ता आहुतियो”ति गहितदिट्ठिगतिकानं विय उच्छेददिट्ठि. अतीते एव नत्थीति गण्हन्ती अधिच्चसमुप्पन्नकस्स विय सस्सतदिट्ठि. अत्तनाव अत्तानं सञ्जानामीति सञ्ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्ञाय अवसेसक्खन्धे सञ्जानतो इमिना अत्तना इमं अत्तानं सञ्जानामीति होति. अत्तनाव अनत्तानन्ति सञ्ञाक्खन्धंयेव अत्ताति गहेत्वा, इतरे चत्तारोपि अनत्ताति गहेत्वा सञ्ञाय ते सञ्जानतो एवं होति. अनत्तनाव अत्तानन्ति सञ्ञाक्खन्धं अनत्ताति गहेत्वा, इतरे चत्तारोपि अत्ताति गहेत्वा सञ्ञाय ते सञ्जानतो एवं होति. सब्बापि सस्सतुच्छेददिट्ठियोव. वदो वेदेय्योति-आदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा. तत्थ वदतीति वदो, वचीकम्मस्स कारकोति वुत्तं होति. वेदयतीति वेदेय्यो, जानाति अनुभवति चाति वुत्तं होति. किं वेदेतीति? तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति तत्र तत्राति तेसु तेसु योनिगतिठितिनिवासनिकायेसु आरम्मणेसु वा. निच्चोति उप्पादवयरहितो. धुवोति थिरो सारभूतो. सस्सतोति सब्बकालिको. अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो, ककण्टको विय नानप्पकारतं नापज्जति. सस्सतिसमन्ति चन्दसूरियसमुद्दमहापथवीपब्बता लोकवोहारेन सस्सतियोति वुच्चन्ति. सस्सतीहि समं सस्सतिसमं. याव सस्सतियो तिट्ठन्ति, ताव तथेव ठस्सतीति गण्हतो एवं दिट्ठि होति. खुद्दकवत्थुविभङ्गे पन “तत्र तत्र दीघरत्तं कल्याणपापकानं कम्मानं विपाकं पच्चनुभोति, न सो जातो नाहोसि, न सो जातो न भविस्सति, निच्चो धुवो सस्सतो अविपरिणामधम्मोति वा पनस्स सच्चतो थेततो दिट्ठि उप्पज्जती”ति (विभ. 948) छ दिट्ठी एवं विसेसेत्वा वुत्ता. तत्थ न सो जातो नाहोसीति सो अत्ता अजातिधम्मतो न जातो नाम, सदा विज्जमानोयेवाति अत्थो. तेनेव अतीते नाहोसि, अनागते न भविस्सति. यो हि जातो, सो अहोसि. यो च जायिस्सति, सो भविस्सतीति वुच्चति. अथ वा न सो जातो नाहोसीति सो सदा विज्जमानत्ता अतीतेपि न जातु न अहोसि, अनागतेपि न जातु न भविस्सति. अनुसया वुत्तत्था. सत्तहि सञ्ञोजनेहीति सत्तकनिपाते वुत्तेहि. वुत्तञ्हि तत्थ–
“सत्तिमानि, भिक्खवे, संयोजनानि. कतमानि सत्त? अनुनयसंयोजनं, पटिघसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, मानसंयोजनं, भवरागसंयोजनं, अविज्जासंयोजनं. इमानि खो, भिक्खवे, सत्त संयोजनानी”ति (a. नि. 7.8).
तत्थ अनुनयसंयोजनन्ति कामरागसंयोजनं. सब्बानेवेतानि बन्धनट्ठेन संयोजनानि. सत्तहि मानेहीति खुद्दकवत्थुविभङ्गे वुत्तेहि. वुत्तञ्हि तत्थ–
“मानो अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो”ति (विभ. 950).
तत्थ मानोति सेय्यादिवसेन पुग्गलं अनामसित्वा जाति-आदीसु वत्थुवसेनेव उन्नति. अतिमानोति जाति-आदीहि “मया सदिसो नत्थी”ति अतिक्कमित्वा उन्नति. मानातिमानोति “अयं पुब्बे मया सदिसो, इदानि अहं सेट्ठो, अयं हीनतरो”ति उप्पन्नमानो. ओमानोति जाति-आदीहि अत्तानं हेट्ठा कत्वा पवत्तमानो, हीनोहमस्मीति मानोयेव. अधिमानोति अनधिगतेयेव चतुसच्चधम्मे अधिगतोति मानो. अयं पन अधिमानो परिसुद्धसीलस्स कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स पुथुज्जनस्स उप्पज्जति, न अञ्ञेसं. अस्मिमानोति रूपादीसु खन्धेसु अस्मीति मानो, “अहं रूपन्”ति-आदिवसेन उप्पन्नमानोति वुत्तं होति. मिच्छामानोति पापकेन कम्मायतनादिना उप्पन्नमानो. लोकधम्मा वुत्तत्था. सम्परिवत्ततीति लोकधम्मेहि हेतुभूतेहि लाभादीसु चतूसु अनुरोधवसेन, अलाभादीसु चतूसु पटिविरोधवसेन भुसं निवत्तति, पकतिभावं जहातीति अत्थो. मिच्छत्तापि वुत्तत्था. निय्यातोति गतो पक्खन्दो, अभिभूतोति अत्थो. अट्ठहि पुरिसदोसेहीति अट्ठकनिपाते उपमाहि सह, खुद्दकवत्थुविभङ्गे उपमं विना वुत्तेहि. वुत्तञ्हि तत्थ–
“कतमे अट्ठ पुरिसदोसा? इध भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘न सरामि न सरामी’ति अस्सतियाव निब्बेठेति. अयं पठमो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पटिप्फरति ‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम मं भणितब्बं मञ्ञसी’ति? अयं दुतियो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पच्चारोपेति ‘त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, त्वं ताव पठमं पटिकरोही’ति. अयं ततियो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अयं चतुत्थो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमज्झे बाहाविक्खेपकं भणति. अयं पञ्चमो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अनादियित्वा सङ्घं अनादियित्वा चोदकं सापत्तिकोव येन कामं पक्कमति. अयं छट्ठो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘नेवाहं आपन्नोम्हि, न पनाहं अनापन्नोम्ही’ति सो तुण्हीभूतो सङ्घं विहेसेति. अयं सत्तमो पुरिसदोसो.
“पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो एवमाह– ‘किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि ब्यावटा? इदानाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह ‘इदानि खो तुम्हे आयस्मन्तो अत्तमना होथा’ति. अयं अट्ठमो पुरिसदोसो. इमे अट्ठ पुरिसदोसा”ति (विभ. 957; a. नि. 8.14).
तत्थ पुरिसदोसाति पुरिसानं दोसा, ते पन पुरिससन्तानं दूसेन्तीति दोसा. न सरामि न सरामीति “मया एतस्स कम्मस्स कतट्ठानं नस्सरामि न सल्लक्खेमी”ति एवं अस्सतिभावेन निब्बेठेति मोचेति. चोदकंयेव पटिप्फरतीति पटिविरुद्धो हुत्वा फरति, पटि-आणिभावेन तिट्ठति. किं नु खो तुय्हन्ति तुय्हं बालस्स अब्यत्तस्स भणितेन नाम किं, यो त्वं नेव वत्थुं, न आपत्तिं, न चोदनं जानासीति दीपेति. त्वम्पि नाम एवं किञ्चि अजानन्तो भणितब्बं मञ्ञसीति अज्झोत्थरति. पच्चारोपेतीति “त्वम्पि खोसी”ति-आदीनि वदन्तो पति-आरोपेति. पटिकरोहीति देसनागामिनिं देसेहि, वुट्ठानगामिनितो वुट्ठाहि, ततो सुद्धन्ते पतिट्ठितो अञ्ञं चोदेस्ससीति दीपेति. अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन, वचनेन वा अञ्ञं कारणं, वचनं वा पटिच्छादेति. “आपत्तिं आपन्नोसी”ति वुत्तो “को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कथं आपन्नो, कं भणथ, किं भणथा”ति भणति. “एवरूपं किञ्चि तया दिट्ठन्”ति वुत्ते “न सुणामी”ति सोतं उपनेति. बहिद्धा कथं अपनामेतीति “इत्थन्नामं आपत्तिं आपन्नोसी”ति पुट्ठो “पाटलिपुत्तं गतोम्ही”ति वत्वा पुन “न तव पाटलिपुत्तगमनं पुच्छामा”ति वुत्ते ततो राजगहं गतोम्हीति. “राजगहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसी”ति. “तत्थ मे सूकरमंसं लद्धन्”ति-आदीनि वदन्तो कथं बहिद्धा विक्खिपति. कोपन्ति कुपितभावं, दोसन्ति दुट्ठभावं. उभयम्पेतं कोधस्सेव नामं. अप्पच्चयन्ति असन्तुट्ठाकारं, दोमनस्सस्सेतं नामं. पातुकरोतीति दस्सेति पकासेति. बाहाविक्खेपकं भणतीति बाहं विक्खिपित्वा विक्खिपित्वा अलज्जिवचनं वदति. अनादियित्वाति चित्तीकारेन अग्गहेत्वा अवजानित्वा, अनादरो हुत्वाति अत्थो. विहेसेतीति विहेठेति बाधति. अतिबाळ्हन्ति अतिदळ्हं अतिप्पमाणं. मयि ब्यावटाति मयि ब्यापारं आपन्ना. हीनायावत्तित्वाति हीनस्स गिहिभावस्स अत्थाय आवत्तित्वा, गिही हुत्वाति अत्थो. अत्तमना होथाति तुट्ठचित्ता होथ, “मया लभितब्बं लभथ, मया वसितब्बट्ठाने वसथ, फासुविहारो वो मया कतो”ति अधिप्पायेन वदति. दुस्सतीति दुट्ठो होति. नवहि आघातवत्थूहीति सत्तेसु उप्पत्तिवसेनेव कथितानि. यथाह–
“नवयिमानि, भिक्खवे, आघातवत्थूनि. कतमानि नव? ‘अनत्थं मे अचरी’ति आघातं बन्धति, ‘अनत्थं मे चरती’ति आघातं बन्धति, ‘अनत्थं मे चरिस्सती’ति आघातं बन्धति, ‘पियस्स मे मनापस्स अनत्थं अचरि, अनत्थं चरति, अनत्थं चरिस्सती’ति आघातं बन्धति, ‘अप्पियस्स मे अमनापस्स अत्थं अचरि, अत्थं चरति, अत्थं चरिस्सती’ति आघातं बन्धति. इमानि खो, भिक्खवे, नव आघातवत्थूनी”ति (a. नि. 9.29).
तत्थ आघातवत्थूनीति आघातकारणानि. आघातन्ति चेत्थ कोपो, सोयेव उपरूपरि कोपस्स वत्थुत्ता आघातवत्थु. आघातं बन्धतीति कोपं बन्धति करोति उप्पादेति. “अत्थं मे नाचरि, न चरति, न चरिस्सति. पियस्स मे मनापस्स अत्थं नाचरि, न चरति, न चरिस्सति. अप्पियस्स मे अमनापस्स अनत्थं नाचरि, न चरति, न चरिस्सती”ति (महानि. 85; विभ. 960; ध. स. 1066) निद्देसे वुत्तानि अपरानिपि नव आघातवत्थूनि इमेहेव नवहि सङ्गहितानि. आघातितोति घट्टितो. नवविधमानेहीति कतमे नवविधमाना? सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसोहमस्मीति मानो, सेय्यस्स हीनोहमस्मीति मानो. सदिसस्स सेय्योहमस्मीति मानो, सदिसस्स सदिसोहमस्मीति मानो, सदिसस्स हीनोहमस्मीति मानो. हीनस्स सेय्योहमस्मीति मानो, हीनस्स सदिसोहमस्मीति मानो, हीनस्स हीनोहमस्मीति मानो. इमे नवविधमाना (विभ. 962). एत्थ पन सेय्यस्स सेय्योहमस्मीति मानो राजूनञ्चेव पब्बजितानञ्च उप्पज्जति. राजा हि “रट्ठेन वा धनेन वा वाहनेहि वा को मया सदिसो अत्थी”ति एतं मानं करोति, पब्बजितोपि “सीलधुतङ्गादीहि को मया सदिसो अत्थी”ति एतं मानं करोति. सेय्यस्स सदिसोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. राजा हि “रट्ठेन वा धनेन वा वाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरणन्”ति एतं मानं करोति, पब्बजितोपि “सीलधुतङ्गादीहि अञ्ञेन भिक्खुना मय्हं किं नानाकरणन्”ति एतं मानं करोति. सेय्यस्स हीनोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. यस्स हि रञ्ञो रट्ठं वा धनं वा वाहनादीनि वा नातिसम्पन्नानि होन्ति, सो “मय्हं राजाति वोहारसुखमत्तकमेव, किं राजा नाम अहन्”ति एतं मानं करोति, पब्बजितोपि अप्पलाभसक्कारो “अहं धम्मकथिको बहुस्सुतो महाथेरोति कथामत्तमेव, किं धम्मकथिको नामाहं, किं बहुस्सुतो नामाहं, किं महाथेरो नामाहं, यस्स मे लाभसक्कारो नत्थी”ति एतं मानं करोति. सदिसस्स सेय्योहमस्मीति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो वा हि रट्ठियो वा “भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थी”ति वा, “मय्हं अञ्ञेहि सद्धिं किं नानाकरणन्”ति वा, “अमच्चोति नाममेव मय्हं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाहन्”ति वा एतं मानं करोति. हीनस्स सेय्योहमस्मीति मानादयो दासादीनं उप्पज्जन्ति. दासो हि “मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि, अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा नाम जाता, अहं पन पवेणि-आगतत्ता सेय्यो”ति वा, “पवेणि-आगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं मय्हं किं नानाकरणन्”ति वा, “कुच्छिवसेनाहं दासब्यं उपगतो, मातापितुकोटिया पन मे दासट्ठानं नत्थि, किं दासो नाम अहन्”ति वा एतं मानं करोति. यथा च दासो, एवं पुक्कुसचण्डालादयोपि एतं मानं करोन्तियेव. एत्थ च सेय्यस्स सेय्योहमस्मीति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तथा सदिसस्स सदिसोहमस्मीति हीनस्स हीनोहमस्मीति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तत्थ याथावमाना अरहत्तमग्गवज्झा, अयाथावमाना सोतापत्तिमग्गवज्झाति. तण्हामूलका वुत्तायेव. रज्जतीति न केवलं रागेनेव रज्जति, अथ खो तण्हामूलकानं परियेसनादीनम्पि सम्भवतो तण्हामूलकेहि सब्बेहि अकुसलधम्मेहि रज्जति, युज्जति बज्झतीति अधिप्पायो. दसहि किलेसवत्थूहीति कतमानि दस किलेसवत्थूनि? लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरिकं, अनोत्तप्पन्ति इमानि दस किलेसवत्थूनि (विभ. 966). तत्थ किलेसा एव किलेसवत्थूनि, वसन्ति वा एत्थ अखीणासवा सत्ता लोभादीसु पतिट्ठितत्ताति वत्थूनि, किलेसा च ते तप्पतिट्ठानं सत्तानं वत्थूनि चाति किलेसवत्थूनि. यस्मा चेत्थ अनन्तरपच्चयादिभावेन उप्पज्जमानापि किलेसा वसन्ति एव नाम, तस्मा किलेसानं वत्थूनीतिपि किलेसवत्थूनि. लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. मञ्ञतीति मानो. दिट्ठिआदयो वुत्तत्थाव न हिरीयतीति अहिरिको, तस्स भावो अहिरिकं. न ओत्तप्पतीति अनोत्तप्पी, तस्स भावो अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अनोत्तप्पं तेहेव असारज्जनलक्खणं, किलिस्सतीति उपतापीयति विबाधीयति. दसहि आघातवत्थूहीति पुब्बे वुत्तेहि नवहि च “अट्ठाने वा पनाघातो जायती”ति (ध. स. 1066) वुत्तेन चाति दसहि. अनत्थं मे अचरीति-आदीनिपि हि अविकप्पेत्वा खाणुकण्टकादिम्हिपि अट्ठाने आघातो उप्पज्जति. दसहि अकुसलकम्मपथेहीति कतमे दस अकुसलकम्मपथा (दी. नि. 3.360)? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि. इमे दस अकुसलकम्मपथा. तत्थ अकुसलकम्मानि च तानि पथा च दुग्गतियाति अकुसलकम्मपथा. समन्नागतोति समङ्गीभूतो. दसहि सञ्ञोजनेहीति कतमानि दस संयोजनानि (ध. स. 1118)? कामरागसंयोजनं, पटिघसंयोजनं, मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, सीलब्बतपरामाससंयोजनं, भवरागसंयोजनं, इस्सासंयोजनं, मच्छरियसंयोजनं, अविज्जासंयोजनं, इमानि दस संयोजनानि. मिच्छत्ता वुत्तायेव. दसवत्थुकाय मिच्छादिट्ठियाति कतमा दसवत्थुका मिच्छादिट्ठि (विभ. 971)? नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ति. अयं दसवत्थुका मिच्छादिट्ठि. तत्थ दसवत्थुकाति दस वत्थूनि एतिस्साति दसवत्थुका. नत्थि दिन्नन्ति दिन्नं नाम अत्थि, सक्का कस्सचि किञ्चि दातुन्ति जानाति. दिन्नस्स पन फलं विपाको नत्थीति गण्हाति. नत्थि यिट्ठन्ति यिट्ठं वुच्चति महायागो, तं यजितुं सक्काति जानाति. यिट्ठस्स पन फलं विपाको नत्थीति गण्हाति. हुतन्ति आहुनपाहुनमङ्गलकिरिया, तं कातुं सक्काति जानाति. तस्स पन फलं विपाको नत्थीति गण्हाति. सुकतदुक्कटानन्ति एत्थ दस कुसलकम्मपथा सुकतकम्मानि नाम, दस अकुसलकम्मपथा दुक्कटकम्मानि नाम. तेसं अत्थिभावं जानाति. फलं विपाको पन नत्थीति गण्हाति. नत्थि अयं लोकोति परलोके ठितो इमं लोकं नत्थीति गण्हाति. नत्थि परो लोकोति इधलोके ठितो परलोकं नत्थीति गण्हाति. नत्थि माता नत्थि पिताति मातापितूनं अत्थिभावं जानाति. तेसु कतप्पच्चयेन कोचि फलं विपाको नत्थीति गण्हाति. नत्थि सत्ता ओपपातिकाति चवनक-उपपज्जनकसत्ता नत्थीति गण्हाति. सम्मग्गता सम्मापटिपन्नाति अनुलोमपटिपदं पटिपन्ना धम्मिकसमणब्राह्मणा लोकस्मिं नत्थीति गण्हाति. ये इमञ्च लोकं…पे… पवेदेन्तीति इमञ्च परञ्च लोकं अत्तनाव अभिविसिट्ठेन ञाणेन ञत्वा पवेदनसमत्थो सब्बञ्ञू बुद्धो नत्थीति गण्हाति. अन्तग्गाहिकाय दिट्ठियाति “सस्सतो लोको”ति-आदिकं एकेकं अन्तं भागं गण्हातीति अन्तग्गाहिका. अथ वा अन्तस्स गाहो अन्तग्गाहो, अन्तग्गाहो अस्सा अत्थीति अन्तग्गाहिका. ताय अन्तग्गाहिकाय. सा पन वुत्तायेव. अट्ठसततण्हापपञ्चसतेहीति अट्ठुत्तरं सतं अट्ठसतं. संसारे पपञ्चेति चिरं वसापेतीति पपञ्चो, तण्हा एव पपञ्चो तण्हापपञ्चो, आरम्मणभेदेन पुनप्पुनं उप्पत्तिवसेन च तण्हानं बहुकत्ता बहुवचनं कत्वा तण्हापपञ्चानं सतं तण्हापपञ्चसतं. तेन “तण्हापपञ्चसतेना”ति वत्तब्बे वचनविपल्लासवसेन “तण्हापपञ्चसतेही”ति बहुवचननिद्देसो कतो. अट्ठसतन्ति सङ्खातेन तण्हापपञ्चसतेनाति अत्थो दट्ठब्बो. अट्ठ अब्बोहारिकानि कत्वा सतमेव गहितन्ति वेदितब्बं. खुद्दकवत्थुविभङ्गे पन तण्हाविचरितानीति आगतं. यथाह–
“अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति. इति अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा अट्ठतण्हाविचरितसतं होती”ति (विभ. 842).
तण्हापपञ्चायेव पनेत्थ तण्हाविचरितानीति वुत्ता. तण्हासमुदाचारा तण्हापवत्तियोति अत्थो. अज्झत्तिकस्स उपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदञ्हि उपयोगत्थे सामिवचनं. वित्थारो पनस्स तस्स निद्देसे (विभ. 973) वुत्तनयेनेव वेदितब्बो. अयं पन अपरो नयो– रूपारम्मणायेव कामतण्हा, भवतण्हा, विभवतण्हाति तिस्सो तण्हा होन्ति, तथा सद्दादि-आरम्मणाति छसु आरम्मणेसु अट्ठारस तण्हा होन्ति, अज्झत्तारम्मणा अट्ठारस, बहिद्धारम्मणा अट्ठारसाति छत्तिंस होन्ति. ता एव अतीतारम्मणा छत्तिंस, अनागतारम्मणा छत्तिंस, पच्चुप्पन्नारम्मणा छत्तिंसाति अट्ठतण्हाविचरितसतं होति. पपञ्चितोति आरम्मणे, संसारे वा पपञ्चितो चिरवासितो. द्वासट्ठिया दिट्ठिगतेहीति “कतमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता”ति (विभ. 977). वित्थारो पनेत्थ ब्रह्मजालसुत्ते वुत्तनयेनेव वेदितब्बो. अहञ्चम्हि तिण्णोति अहञ्च चतुरोघं, संसारसमुद्दं वा तिण्णो अम्हि भवामि. मुत्तोति रागादिबन्धनेहि मुत्तो. दन्तोति निब्बिसेवनो निप्परिप्फन्दो. सन्तोति सीतीभूतो. अस्सत्थोति निब्बानदस्सने लद्धस्सासो. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. पहोमीति समत्थोम्हि. खोइति एकंसत्थे निपातो. परे च परिनिब्बापेतुन्ति एत्थ परे च-सद्दो “परे च तारेतुन्”ति-आदीहिपि योजेतब्बोति.
महाकरुणाञाणनिद्देसवण्णना निट्ठिता.