70. Yamakap±µih²rañ±ºaniddesavaººan±

116. Yamakap±µih²rañ±ºaniddese असाधारणं सावकेहीति सेसासाधारणञाणनिद्देसे अञ्ञवचनेहि ओकासाभावतो न वुत्तं, इध पन अञ्ञवचनाभावतो वुत्तन्ति वेदितब्बं. उपरिमकायतोति नाभिया उद्धं सरीरतो. अग्गिक्खन्धो पवत्ततीति तेजोकसिणारम्मणं पादकज्झानं समापज्जित्वा वुट्ठाय “उपरिमकायतो अग्गिजाला वुट्ठातू”ति आवज्जित्वा परिकम्मं कत्वा अनन्तरं अभिञ्ञाञाणेन “उपरिमकायतो अग्गिजाला वुट्ठातू”ति अधिट्ठिते सह अधिट्ठाना उपरिमकायतो अग्गिजाला वुट्ठाति. सा हि इध रासट्ठेन खन्धोति वुत्ता. हेट्ठिमकायतोति नाभितो हेट्ठा सरीरतो. उदकधारा पवत्ततीति आपोकसिणारम्मणं पादकज्झानं समापज्जित्वा वुट्ठाय “हेट्ठिमकायतो उदकधारा वुट्ठातू”ति आवज्जित्वा परिकम्मं कत्वा अनन्तरं अभिञ्ञाञाणेन “हेट्ठिमकायतो उदकधारा वुट्ठातू”ति अधिट्ठिते सह अधिट्ठाना हेट्ठिमकायतो उदकधारा वुट्ठाति. उभयत्थापि अब्बोच्छेदवसेन पवत्ततीति वुत्तं. अधिट्ठानस्स आवज्जनस्स च अन्तरे द्वे भवङ्गचित्तानि वत्तन्ति. तस्मायेव युगला हुत्वा अग्गिक्खन्ध-उदकधारा पवत्तन्ति, अन्तरं न पञ्ञायति. अञ्ञेसं पन भवङ्गपरिच्छेदो नत्थि पुरत्थिमकायतोति अभिमुखपस्सतो. पच्छिमकायतोति पिट्ठिपस्सतो. दक्खिण-अक्खितो वाम-अक्खितोति-आदि समासपाठोयेव, न अञ्ञो. दक्खिणनासिकासोततो वामनासिकासोततोति पाठो सुन्दरो. रस्सं कत्वापि पठन्ति. अंसकूटतोति एत्थ अब्भुग्गतट्ठेन कूटो वियाति कूटो, अंसोयेव कूटो अंसकूटो. अङ्गुलङ्गुलेहीति अङ्गुलीहि अङ्गुलीहि. अङ्गुलन्तरिकाहीति अङ्गुलीनं अन्तरिकाहि. एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्ततीति उभयत्थापि आमेडितवचनेन सब्बलोमानं परियादिन्नत्ता एकेकलोमतोव अग्गिक्खन्ध-उदकधारा युगला युगला हुत्वा पवत्तन्तीति वुत्तं होति. लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्ततीति एत्थापि एसेव नयो. केसुचि पोत्थकेसु “एकेकलोमतो अग्गिक्खन्धो पवत्तति. लोमकूपतो लोमकूपतो उदकधारा पवत्तति, लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तती”ति लिखितं. तम्पि युज्जतियेव. पाटिहीरस्स अतिसुखुमत्तदीपनतो पन पुरिमपाठोयेव सुन्दरतरो.
इदानि छन्नं वण्णानन्ति को सम्बन्धो? हेट्ठा “उपरिमकायतो”ति-आदीहि अनेकेहि सरीरावयवा वुत्ता. तेन सरीरावयवसम्बन्धो पवत्ततीति वचनसम्बन्धेन च यमकपाटिहीराधिकारेन च छन्नं वण्णानं सरीरावयवभूतानं रस्मियो यमका हुत्वा पवत्तन्तीति वुत्तं होति. सामिवचनसम्बन्धेन च अवस्सं “रस्मियो”ति पाठसेसो इच्छितब्बोयेव. नीलानन्ति उमापुप्फवण्णानं. पीतकानन्ति कणिकारपुप्फवण्णानं. लोहितकानन्ति इन्दगोपकवण्णानं. ओदातानन्ति ओसधितारकवण्णानं. मञ्जिट्ठानन्ति मन्दरत्तवण्णानं. पभस्सरानन्ति पभासनपकतिकानं पभस्सरवण्णानं. पभस्सरवण्णे विसुं अविज्जमानेपि वुत्तेसु पञ्चसु वण्णेसु ये ये पभा समुज्जला, ते ते पभस्सरा. तथा हि तथागतस्स यमकपाटिहीरं करोन्तस्स यमकपाटिहीरञाणबलेनेव केसमस्सूनञ्चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमन्ति, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय पसारितमेचकपटं विय च होति. छवितो चेव अक्खीनञ्च पीतकट्ठानेहि पीतरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा सुवण्णरसनिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचन्ति. मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा चिनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारसनिसिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपालिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचन्ति. अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा रजतकुटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय पसारितरजतपट्टविताना विय वीतिपतन्तरजततालवण्टा विय कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचन्ति. हत्थतलपादतलादीहि मन्दरत्तट्ठानेहि मञ्जिट्ठरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा पवाळजालपरिक्खित्ता विय रत्तकुरवककुसुमसमोकिण्णा विय च विरोचन्ति. उण्णानखादीहि पभस्सरट्ठानेहि पभस्सररस्मियो निक्खमन्ति, यासं वसेन दिसाभागा ओसधितारकपुञ्जपुण्णा विय विज्जुपटलादिपरिपुण्णा विय च विरोचन्ति.
भगवा चङ्कमतीति-आदि “भगवतो च निम्मितानञ्च नाना-इरियापथकरणं यमकपाटिहीरेनेव होती”ति दस्सनत्थं वुत्तं. तेसञ्हि निम्मितानं इरियापथा युगलाव हुत्वा वत्तन्ति. यदि निम्मिता बहुका होन्ति, “निम्मितो”ति-आदि कस्मा एकवचनं कतन्ति चे? निम्मितेसुपि एकेकस्स नाना-इरियापथभावदस्सनत्थं. बहुवचनेन हि वुत्ते सब्बेपि निम्मिता सकिं एकेक-इरियापथिका विय होन्ति. एकवचनेन पन वुत्ते निम्मितेसु एकेको नाना-इरियापथिकोति ञायति. तस्मा एकवचननिद्देसो कतो. चूळपन्थकत्थेरोपि ताव नाना-इरियापथिकभिक्खूनं सहस्सं मापेसि, किं पन भगवा यमकपाटिहीरे बहू निम्मिते न करिस्सति. चूळपन्थकत्थेरं मुञ्चित्वा अञ्ञेसं सावकानं एकावज्जनेन नाना-इरियपथिकानं नानारूपानञ्च निम्मानं न इज्झति. अनियमेत्वा हि निम्मिता इद्धिमता सदिसाव होन्ति. Ýh±nanisajj±d²su वा भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति, विसदिसकरणं नानाकिरियाकरणञ्च “एत्तका ईदिसा होन्तु, एत्तका इमं नाम करोन्तू”ति विसुं विसुं आवज्जित्वा अधिट्ठानेन इज्झति. तथागतस्स पन एकावज्जनाधिट्ठानेनेव नानप्पकारनिम्मानं इज्झति. एवमेव अग्गिक्खन्ध-उदकधारानिम्माने च नानावण्णनिम्माने च वेदितब्बं. तत्थ भगवा चङ्कमतीति आकासे वा पथवियं वा चङ्कमति. निम्मितोति इद्धिया मापितबुद्धरूपं. तिट्ठति वाति-आदीनिपि आकासे वा पथवियं वा. कप्पेतीति करोति. भगवा तिट्ठतीति-आदीसुपि एसेव नयोति.

यमकपाटिहीरञाणनिद्देसवण्णना निट्ठिता.