9. तोदेय्यमाणवसुत्तनिद्देसवण्णना

57. नवमे तोदेय्यसुत्ते– विमोक्खो तस्स कीदिसोति तस्स कीदिसो विमोक्खो इच्छितब्बोति पुच्छति.
58. इदानिस्स अञ्ञविमोक्खाभावं दस्सेन्तो भगवा दुतियं गाथमाह. तत्थ विमोक्खो तस्स नापरोति तस्स अञ्ञो विमोक्खो नत्थि.
59. एवं “तण्हक्खयो एव विमोक्खो”ति वुत्तेपि तमत्थं असल्लक्खेन्तो “निराससो सो उद आससानो”ति पुन पुच्छति. तत्थ उद पञ्ञकप्पीति उदाहु समापत्तिञाणादिना ञाणेन तण्हाकप्पं वा दिट्ठिकप्पं वा कप्पयति.
60. अथस्स भगवा तं आचिक्खन्तो चतुत्थं गाथमाह. तत्थ कामभवेति कामे च भवे च.
रूपे नासीसतीति चतुसमुट्ठानिके रूपारम्मणे छन्दरागवसेन न पत्थेति. सद्धादीसुपि एसेव नयो. पलिबोधट्ठेन रागो एव किञ्चनं रागकिञ्चनं मदनट्ठेन वा. दोसकिञ्चनादीसुपि एसेव नयो. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इदम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि, देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

सद्धम्मप्पज्जोतिकाय चूळनिद्देस-अट्ठकथाय

तोदेय्यमाणवसुत्तनिद्देसवण्णना निट्ठिता.