विसत्तिकातीति विसत्तिका इति. केनट्ठेनाति केन सभावेन. विसताति वित्थटा रूपादीसु. विसालाति विपुला. विसटाति तेभूमकब्यापकवसेन विसटा. पुरिमवचनमेव तकारस्स टकारं कत्वा ब्यञ्जनविभागं कत्वा वुत्तं. विसक्कतीति परिसप्पति सहति वा. रत्तो हि रागवत्थुना पादेन ताळियमानोपि सहति. ओसक्कनं विप्फन्दनं वा “विसक्कनन्”तिपि वदन्ति. “कुसलाकुसलानं पती”ति केचि वण्णयन्ति. विसंहरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति, वहतीति अत्थो. विसंवादिकाति अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. याय तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा “विसपरिभोगा”ति वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा. तस्सा विसयं दस्सेतुकामो “विसाला वा पन सा तण्हा रूपे”ति-आदिमाह. तत्थ विसाला वा पनाति महन्ती एव तण्हायनट्ठेन तण्हा, रूपादयो पञ्च पञ्चकामगुणिकरागवसेन वुत्ता. कुले गणेति-आदीनि एकादस पदानि लोलुप्पादवसेन वुत्तानि. कामधातुत्तिको कम्मवट्टवसेन विभत्तो, कामभवत्तिको विपाकवट्टवसेन विभत्तो, सञ्ञाभवत्तिको सञ्ञावसेन विभत्तो, एकवोकारभवत्तिको खन्धवसेन विभत्तो. अतीतत्तिको कालवसेन, दिट्ठचतुक्को आरम्मणवसेन, अपायत्तिको ओकासवसेन, खन्धत्तिको निस्सत्तनिज्जीववसेन विभत्तोति ञातब्बं. तत्रायं सङ्खेपेन अत्थदीपना विभावना च– “तत्थ कतमा कामधातु? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातु-आयतना रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातु” (ध. स. 1287). “तत्थ कतमा रूपधातु? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति रूपधातु” (ध. स. 1289). “तत्थ कतमा अरूपधातु? हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति अरूपधातू”ति (ध. स. 1291). अट्ठकथायं पन “कामधातूति कामभवो, पञ्चक्खन्धा लब्भन्ति. रूपधातूति रूपभवो, पञ्चक्खन्धा लब्भन्ति. अरूपधातूति अरूपभवो, चत्तारो खन्धा लब्भन्ती”ति वुत्तं. अथ वा कामरागसङ्खातेन कामेन युत्ता धातु कामधातु, कामसङ्खाता वा धातु कामधातु. कामं पहाय रूपेन युत्ता धातु रूपधातु, रूपसङ्खाता वा धातु रूपधातु. कामञ्च रूपञ्च पहाय अरूपेन युत्ता धातु अरूपधातु, अरूपसङ्खाता वा धातु अरूपधातु. ता एव धातुयो पुन भवपरियायेन वुत्ता. भवन्तीति हि भवाति वुच्चन्ति. सञ्ञाय युत्तो भवो, सञ्ञावतं वा भवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञाभवो. सो कामभवो च असञ्ञाभवमुत्तो रूपभवो च नेवसञ्ञानासञ्ञाभवमुत्तो अरूपभवो च होति. न सञ्ञाभवो असञ्ञाभवो, सो रूपभवेकदेसो. ओळारिकत्ताभावतो नेवसञ्ञा, सुखुमत्तेन सब्भावतो नासञ्ञाति नेवसञ्ञानासञ्ञा, ताय युत्तो भवो नेवसञ्ञानासञ्ञाभवो. अथ वा ओळारिकाय सञ्ञाय अभावा सुखुमाय च भावा नेवसञ्ञानासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो, सो अरूपभवेकदेसो. एकेन रूपक्खन्धेन वोकिण्णो भवो, एको वा वोकारो, अस्स भवस्साति एकवोकारभवो, सो असञ्ञाभवोव. चतूहि अरूपक्खन्धेहि वोकिण्णो भवो, चत्तारो वा वोकारा अस्स भवस्साति चतुवोकारभवो, सो अरूपभवो एव. पञ्चहि खन्धेहि वोकिण्णो भवो, पञ्च वा वोकारा अस्स भवस्साति पञ्चवोकारभवो, सो कामभवो च रूपभवेकदेसो च होति. अतीतत्तिको हेट्ठा वुत्तनयोव. दिट्ठन्ति चतुसमुट्ठानिकं रूपारम्मणं. सुतन्ति द्विसमुट्ठानिकं सद्दारम्मणं. मुतन्ति फुसित्वा गहेतब्बानि चतुसमुट्ठानिकानि गन्धरसफोट्ठब्बारम्मणानि. विञ्ञातब्बं नाम मनसा जानितब्बं धम्मारम्मणं. तेसु दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु. विसटा वित्थताति महन्ता पत्थटा. अपायलोकेति वड्ढिसङ्खातस्स अयस्स अभावेन अपायो, तस्मिं अपायलोके. खन्धलोकेति रासट्ठेन रूपादयो पञ्चक्खन्धा एव लोको. धातुलोकेति सुञ्ञतट्ठेन चक्खुधातु-आदयो अट्ठारस धातुयो एव लोको. आयतनलोकेति आयतनादीहि कारणेहि द्वादसायतनानि एव लोको. सब्बेपि लुज्जनपलुज्जनट्ठेन लोको, वुत्तप्पकारे लोके विसटा वित्थटाति विसत्तिका. सतोति सरतीति सतो, पुग्गलेन सति वुत्ता. तत्थ सरणलक्खणा सति. सरन्ति ताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा पनेसा अपिलापनलक्खणा, असम्मोसनरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादीनं रक्खणतो दोवारिको विय च दट्ठब्बा. तस्सा पवत्तिट्ठानं दस्सेन्तो “काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो”ति-आदिना नयेन चतुब्बिधं सतिपट्ठानमाह. तत्थ कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय “कायो”ति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो– आयन्ति ततोति आयो. के आयन्तीति? कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो. कायानुपस्सनाति कायस्स अनुपस्सना, कायं वा अनुपस्सना, “काये”ति च वत्वापि पुन “कायानुपस्सना”ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं. तेन न काये वेदनानुपस्सना चित्तधम्मानुपस्सना वा, अथ खो कायानुपस्सनायेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति, तथा न काये अङ्गपच्चङ्गविनिमुत्त-एकधम्मानुपस्सना, नापि केसलोमादिविनिमुत्त-इत्थिपुरिसानुपस्सना. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थापि न भूतुपादायविनिमुत्त-एकधम्मानुपस्सना, अथ खो रथसम्भारानुपस्सकस्स विय अङ्गपच्चङ्गसमूहानुपस्सना, नगरावयवानुपस्सकस्स विय केसलोमादिसमूहानुपस्सना, कदलिक्खन्धपत्तवट्टिविनिभुजनकस्स विय रित्तमुट्ठिविनिवेठकस्स विय च भूतुपादायसमूहानुपस्सनायेवाति समूहवसेनेव कायसङ्खातस्स वत्थुनो नानप्पकारतो दस्सेन्तेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा–
“यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;
अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती”ति. (दी. नि. अट्ठ. 2.373; म. नि. अट्ठ. 1.106).
घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं. आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो. अयञ्हि एतस्मिं काये कायानुपस्सनायेव न अञ्ञधम्मानुपस्सना. यथा अनुदकभूतायपि मरीचिया उदकानुपस्सना होति, न एवं अनिच्चदुक्खानत्तासुभभूतेयेव इमस्मिं काये निच्चसुखत्तसुभभावानुपस्सना अथ खो कायानुपस्सना अनिच्चदुक्खानत्तासुभाकारसमूहानुपस्सनायेवाति वुत्तं होति. अथ वा य्वायं महासतिपट्ठाने “इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती”ति-आदिना (दी. नि. 2.374; म. नि. 1.107) नयेन अस्सासपस्सासादिचुण्णिकजात-अट्ठिकपरियोसानो कायो वुत्तो, यो च पटिसम्भिदायं सतिपट्ठानकथायं “इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति. आपोकायं. तेजोकायं. वायोकायं. केसकायं. लोमकायं. छविकायं. चम्मकायं. मंसकायं. रुहिरकायं. न्हारुकायं. अट्ठिकायं. अट्ठिमिञ्जकायन्”ति कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो. अथ वा काये “अहन्”ति वा “ममन्”ति वा एवं गहेतब्बस्स यस्स कस्सचि अनुपस्सनतो तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिसमूहसङ्खातकायानुपस्सनाति एवमत्थो दट्ठब्बो. अपि च “इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो”ति-आदिना (पटि. म. 3.35) अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्स अनुपस्सनतोपि काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो. अयं पन चतुसतिपट्ठानसाधारणो अत्थो. सतिपट्ठानन्ति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. “चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसिस्सामि, तं सुणाथ साधुकं मनसि करोथ…पे… को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायसमुदयो”ति-आदीसु (सं. नि. 5.408) हि सतिगोचरो “सतिपट्ठानन्”ति वुच्चति तथा “कायो उपट्ठानं, नो सति, सति उपट्ठानञ्चेव सति चा”ति-आदीसुपि (पटि. म. 3.35). तस्सत्थो– पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं, पधानट्ठानन्ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं, हत्थिट्ठान-अस्सट्ठानादीनि विय. “तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती”ति (म. नि. 3.304, 311) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता “सतिपट्ठानन्”ति वुत्ता. तस्सत्थो– पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बोति? सतिया, सतिया पट्ठानं सतिपट्ठानन्ति. “चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती”ति-आदीसु (म. नि. 3.147) पन सतियेव “सतिपट्ठानन्”ति वुच्चति. तस्सत्थो– पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानन्ति सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं. इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं. तं सतिपट्ठानं. भावेन्तोति वड्ढेन्तो. एत्थ च यं तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता “सतिपट्ठानन्”ति वुत्तं, तं इमिना सुत्तेन गहेतब्बं. वुत्तञ्हेतं भगवता– “तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती”ति (म. नि. 3.304, 311) इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय “इदं वो हिताय इदं वो सुखाया”ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थु सासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… मरहति.